Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 275
________________ [एकतोवक्र० आचार्यश्रीआनन्दसागरसूरिसङ्कलितः पगंतदिट्टी] एकतोवऋद्विधातोवक्रएकतश्चक्रवालद्विधातश्चक्रवा- एकई-एकीकृत्य-योगपद्येन । ओघ० १११। . 'लचकार्द्धचक्रवालाभिनयात्मकः-चतुर्थी नाट्यविधिः। एकगमा-एकगमाः-तुल्याभिलापाः। ठाणा० ५८ । जीवा० २४६। जं. प्र. ४१५।। एकगमे-एकगमः-षड़भ्योऽप्यन्तेऽङ्क एव पाठः । अन्त०४। एकतोवक्र-एकतोवकं नाम नटानां एकस्यां दिशि धनुरा- एक्कडे-पर्वगविशेषः। प्रज्ञा० ३३ । कारश्रेण्या नर्तनम् । जं. प्र. ४१५। एकमहा-जेसिं एकओ णालाण मूहा ते एकतोमहा। नि. एकतोवेदिका-एकं जानु बाह्योरन्तरे कृत्वेति । ठाणा० | चू० प्र० १६१ अ । एकल्लओ-एकाकी। आव० १९३ । एकत्तवियर्क-एकत्ववितकम् । आव. ३२७ ।। एक्कवारिआ । ओघ० ९७ । एकत्ववितर्कमविचारं- शुक्लध्यान द्वितीयभेदः । आव० एकसंकलितबद्धा-एकशृंखलाबद्धाः । आव० ६३ । एकसरा-सहैव । आव० ३६७ । एकधारं-शस्त्रविशेषः । दश. २०१। एकसिं-एकशः । आव० ८१३ । एकभविक-तत्र एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी। एकसेल-एकशैल:-वक्षस्कारपर्वतः + जं० प्र० ३४७ । एकभविक:-योऽन्तर एव भवे इन्द्रतयोत्पस्यत इति । ठाणा० एक्काणिया-एकाकिनी। आव० ५६.। .. पकारसी-एकादशी तिथिः । ज्ञाता. १५३ । एकभावं-एकत्वम् । उत्त० ५८० । एक्काहिजा-व्यन्तरीविशेषा । नि० चू० प्र० ३०४ आ । एकमुखं । ओघ० ९९ । पगंगिओ-संघातिमासंघातिमो एगगिओ भाति । नि० चू० एकल्लओ-एकाकी। आव० ३०६ । द्वि० ७९ अ। एकल्लशाटक-एकवस्त्रकः। ओघ० ४३ । पगंगियं- एकांगिकं तजातदसिकं सदसिकाकम्बलीखण्डएकविहारप्रतिमा-पञ्चमी प्रतिमा। सम० ९६। निष्पादितम् । ओघ० २१४ । य एकेन फलकादिना कृतः । एकस्थीकृतं-न एकस्थमनेकस्थं अनेकस्थमेकस्थमिव कृत बृ० तृ. १६२ अ । एकाजिक-तजातदशिक न वा द्वयादि. मेकस्थीकृतम्। आचा० ६३। खण्डनिष्पन्नम् । बृ. द्वि० २३९ अ। एका-एका:-श्रेष्ठाः संज्ञाशब्दत्वान्न सर्वादित्वम् । जं० प्र० १३१। पगंत-एकान्त-विजनम् । ज्ञाता० ८८ । नियमः । उत्त० एकाए-एकः । व्य. द्वि.० ४.७ अ । २४१ । एक:-अद्वितीयः, कर्मणामन्तो यस्मिन्निति, मोक्षः । एका त-एक एवाहमित्यन्तो-निश्चयः । उत्त० ३०७ । उत्त० ३०७ । एकनिश्चयः । भग. २९० । एकान्तंएकान्तर:-अनन्तरसमयः । आव० १४ । अनुपघातक स्थानम् । दश० १५६ । निश्चयः । उत्त. एकान्तवित्-एकान्तेन विदितसंसारस्वभावतया मौनीन्द्र- ५८७ । इतरव्यासङ्गपरिहारात्मकम् । उत्त० ६२२ । मोक्षः । मेव शासनं तथ्यं नान्यदित्येवं वेत्तीति । सूत्र. २६५। दश. १६५। विजनम् । भग० ३२३ । योजनमण्डलाएकायतनं - एक-अद्वितीयं आयतनं-ज्ञानादित्रयम् । दन्यत्र । जं० प्र० ३८८ । आचा० २०७॥ एगंतचरिया-एकान्तचर्या-द्रव्यक्षेत्रकालभावेष्वसम्बद्धता। एकावलिः-भूषणविधिविशेषः । जीवा० २६८। दश० १५। एकावली-विचित्रमणिककृता एकसरिका। ज० प्र० १०५। एगंतदिट्टी-एकान्तदृष्टि: - एकोऽन्तो-निश्चयो यस्याः सा विचित्रमणिका । ज्ञाता० ४३। कनकावल्यभिलापेनेत्यर्थः । तथा, सा चासौ दृष्टिः, अनन्याक्षिप्ता । उत्त० ४५७ । एकाऔप०३०। न्तदृष्टिः-एकान्तेन तत्त्वेषु-जीवादिषु पदार्थेषु दृष्टिर्यस्यासौ । एकाशीतिपदवास्तुन्यासः। ज० प्र० २०८ । सूत्र. २३४ । एकोऽन्तो-निश्चयो यस्याः सा एकान्ता सा एकिका-प्रश्रवणम् । आचा० ४०९ । दृष्टि:-बुद्धियस्मिन् एकान्त दृष्टिः । ज्ञाता०५१। एकान्ता-ग्रा. २२२ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296