Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 280
________________ [ एतेवं अल्पपरिचितसैद्धान्तिकशब्दकोषः पलालुकी ] एतेवं-एतदेवमित्यर्थः । भग० ४५५ । एरंडबीयाण-उत्कटिकाभेदः । प्रशा० २६६ । पत्ताहे-अधुना। आव० ३५९ । एरंडमिंजिया-एरंड मजिका-एरंडफलम् । भग० २९० । एत्तिओ-एतावान् । आव० ४२२ । एरगा-एरका-गुन्द्रा भद्रमुस्तक इत्यर्थः । वृ० प्र० २०२ । पत्तिल्लयं-एतावत् । आव० ५५५ । एरवए-ऐरवतः-क्षेत्रविशेषः । ठाणा० ६८। ऐरावतः । पत्तियपरिक्खओ-ईयत्परीक्षकः । आव० ८२६ । । सूर्य० २२ । ऐरवतः-कर्मभूमिविशेषः । प्रज्ञा० ५५ । एत्तो-एषु । उत्त० १४२ । इतः-अहिकडेवरादिगन्धात् परवतीणदी-नदीविशेषः । नि० चू० द्वि० ७९ अ । सकाशात् । ज्ञाता० १३० । परावण-ऐरावण:-शक्रगजः । प्रश्न. १३५। इन्द्रहस्ती । एत्थं-अत्र, इह । दश. ९९।। ठाणा. ३०२। आव० ३५९ । गुच्छाविशेषः । प्रज्ञा ३२। पत्थ- अशोकवरपादपस्य यदधोऽवेत्येवं संबन्धनीयः । एरावणदहे-द्रहविशेषः । ठाणा० ३२६ । ज्ञाता० ६। परावती-नदीविशेषः । ठाणा. ४७७। कुणालानगर्याः समीपे एत्थोवरए-अस्मिन् संयमे भगवद्वच सि वा उप-सामीप्येन नदी। बृ० तृ० १६१ आ । रतः व्यवस्थितः । आचा० १६२ । एरावय - ऐरावतं-उत्तरपार्श्ववर्तिभरतक्षेत्रप्रतिरूपकक्षेत्रबिपहहो-एतावान् । आव० ३४१ । शेषः । जं० प्र० ३३० । एमेए-एवं अनेन प्रकारेण एते-येऽधिकृताः प्रत्यक्षेण वा। परिंड-वृक्षविशेषः । भग० ८०२। परिभ्रमन्तो दृश्यन्ते । दश० ६८ । एलए-एलकः-उरभ्रः। प्रश्न. ३७॥ एयं-एतत् , एतावत्प्रमाणम् । सूर्य० ११३ । एलक-ऊरणकः । अनु० १२९ । एयंतं-ए जमानं, कम्पमानम् । ठाणा० ३८५। एयंतगं-आगच्छत् । आव० २९१ । एलकच्छं-एड काक्षं - योगसंग्रहेऽनिधितोपधानदृष्टान्ते पुरै, एयइ-एजते-कम्पते। भग० १८३ । यत्पूर्व दशार्णपुरं नाम नगरमासीत , यत्र गजाप्रपदाभिधः पयकम्मे-एतद्वयापारः, एनदेव वा काम्यं-कमनीयं यस्य पर्वतस्तत् । आव० ६६८ । एलगच्छा-एडकाक्षः-कायोत्सर्गे दृष्टान्तः। आव. ८००। स। विपा० ४०। एलकाक्ष:-ग्रामविशेषः । उत्त० ८७ । एयग्गो-एकाग्रः-एकचित्तः । आव० ७७३ । एलगमूओ - भाषमाण एडक इव बूबुयते एडकमूकः । एयणुहेसप - एजनोद्देशकः-भगवतीसूत्रस्य पञ्चमशतकस्य आव० ६२८ । सप्तमोद्देशः । भग. २४६ । एयविजे-एव विद्या-विज्ञानं यस्य स एतद्विद्यः । विपा० | एलगा-एडकाः-द्विखुरचतुष्पदविशेषाः। जीवा० ३८ । । एलते-एडकः-और्णकः । प्रज्ञा० २५२ । एयसामायारो- एतत्सामाचारः-एतज्जीतकल्पः । विपा० ! एलमूअय-एलमूकता--अजाभाषानुकारित्वम् । दश० १९० । ४० । -एलमूगो भासइ एलगो जहा बुडबुडति एवं एल. एयारूव-एतद्र-वक्ष्यमागरूपम् । भग० ३२२। एतद्रपः मूगो भासति । नि. चू० द्वि. ३६ आ। एतदेव रूपं-स्वरूपं यस्य सः। जं. प्र. २२ । | एलयं-एलक-ऊरणकम् । उत्त० २७२ । एयायंति-एतावन्तः । आचा० २३ । एलवालु-चिर्भटविशेषरूपम् । प्रज्ञा० ३७ । परंड-हडक्कितः । बृ० द्वि० २०९ अ । तृणविशेषः । प्रज्ञा० ३३ ।। एला - फलविशेषः । जं० प्र० ३५। जीवा० १३६, १९१ । एरण्डः । आचा० १९७ । एलापाडल-एलापाटला-पाटलाविशेषः । ज्ञाता. २३१ । परंडइए-हडकयितः । बृ० द्वि० १०६ आ। एलापुडाण-गन्धद्रव्यविशेषः । ज्ञाता० २३२ । एरंडकट्रसगडिया - एरण्डशकटिका-एरण्डकामयी । एलारस-एलारसः-सुगन्धिफलविशेषरसः । प्रश्न. १६२ । ज्ञाता. ७६ । एलालुकी-वलीविशेषः । आचा० ५७ । २२७ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296