Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उचरति
उच्चरति उद्धरति । आत्र० ८५९ ।
उव्वर - अपवरकम् । आव० ५६१ । उव्वरिअ - उवरितं । यदधिकं जातम् । ओघ १८८ । अतिरिक्तम् | ओघ० १८६ ।
उव्वरिय - उद्धरितम् । पिण्ड ७९ । अशनादेः शेषभागः ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
Jain Education International 2010_05
उभ ]
उच्चीहामि उच्चेष्यामि । नि चू० प्र० २०१अ । उव्वेयग- उद्वेगकः - इष्ट वियोगादिजन्यः उद्वेगः, उद्वेजको बा लोकोद्वेगकारी चौरादिर्वा । भग० १९८ । उब्वेयण - उद्वेजनं-चलनम् । भग० ४७१ । उव्वेयणओ - उद्वेजनकः - चित्तविप्लवकारी, उद्वेगकरः । प्रश्न०
आव० ८५९ ।
५ ।
उव्वेयणयं - उद्वेगकृत् । महाप्र० ।
उव्वरो - उद्वरः- धर्मोपतापः । बृ० द्वि० २९३अ । उव्वलणं--उवलनं, अभ्यङ्गनम् । बृ० द्वि० २१९अ ।
उव्वेला - उद्वेला । आव० ५१४ ।
उव्वलणेहि-उद्वेलनानि - देहो पलेपन विशेषाः । ज्ञाता० १८३ || उब्वेलियं - उद्वेलितं, उत्सारितम् । बृ० द्वि० २५५आ ।
उठवेलेंति - उद्वेलयन्ति । आव० १८९ ।
उव्वसिप - उद्वसितः - उत्थितः । ओघ० ४९ । उव्वसिय उवस्य ( उदुष्य ) | आव० ७१ । उव्वाओ - श्रान्तः । नि० चू० प्र० १६०अ । उव्वाण - उद्वानं किञ्चित्सस्निग्धं । ओघ० १७१ । उव्वाता - परिश्रान्तः । बृ० द्वि० ८०आ । व्य० द्वि० १५७अ । उव्वाया- उद्वाताः - अतीव परिश्रान्ताः । बृ०प्र० २४३आ । परिश्रान्ताः । व्य० द्वि० २०२आ । उब्वालना- उद्दालनां, निष्काशना । बृ० द्वि० २५०अ । उठवासिअ उवासितः - शोषितः । ओघ० १७४ | उव्वा सेइ - उपहसति । आव० ६६९ ।
उब्वेले उं- उद्वेलयितुं, उद्वेष्टयितुम् । बृ० द्वि० २५७अ । उब्वेह - उद्वेधः । । अनु० १७१ । जीवा ३२२ । उत्वम् । ३२५, ३४३, २२७ । राज० ९१ । जं० प्र० २८४ । सम० ९७ । ठाणा० ५२५ । बाहुल्यम् । जं० प्र० ३२७ । भुवि प्रवेशः । ठाणा ६९ । भूगतत्त्वम् । जं प्र० २८२ । भूमाववगाहः । ठाणा० ४७९ । भूमि प्रवेशः ।
जे० प्र० ७२ ।
उब्वेहलिया - वनस्पतिविशेषः । भग० ८०४ । उष्णः - स्पर्शस्याष्टमो भेदः । प्रज्ञा० ४७३ । उष्णरूपा - योनिभेदः । आचा० २४ ।
उविग्ग - उद्विग्नं- खिन्नम् । भग० १६६ | संजातभयः । विपा० ४३ । उद्विग्नाः- अथ पुनर्नानिन सार्द्ध युद्धयामहे इत्यपुनः करणाशयवन्तः । जं० प्र० २३९ । उद्वेगवान् । प्रश्न५२ ।
उग्विद्ध - उद्विद्धं - ऊर्ध्वम् । औप० ३ । उद्वि-उण्डम् | ज्ञाता० २ । ऊर्ध्वगतः । जं० प्र० १४४ । उच्चा। आव ० १८४ । उन्मिताः, उच्चैस्त्वेन वा । अनु० १५८ । उद्विद्ध:अत्यर्थमुच्चः । औप ९ । उच्चः । राज० ५। उब्विहंताई - उत्पतन्ति । ज्ञाता० २३२ । उव्विहइ - ऊर्ध्वं विजहाति, ऊर्ध्वं क्षिपति । भग० २३० । उद्विजहाति - ऊर्ध्वं क्षिपति । ज्ञाता० १६८ । उव्विहति - उप्पाडेति । नि० चू० प्र० २५६आ । उग्विहामि नयामि । ज्ञाता० १३९ । उग्विहिय - उद्वय - उत्प्रेर्य । भग० ६२८ । उच्चीलए - अपनीडकः - लज्जापनोदको यथा परः सुखमालोच
यतीति । ठाणा ४८६ ।
उठवीलणं- अपकर्णनम् । उप० मा० गा० ७७।
|
उस अवश्यायः । विशे० १०२९ ।
उसकण- रंधियपुव्वस्स उसकणं करेज्ज। नि० चू०प्र० १४२ । उसकावेउ - उत्ष्वष्क्य, अधः प्राप्य । आव० ६२१ । उसको उत्कण्डुलः । नि० चू० तृ० ३६अ। उसगार - मत्स्यविशेषः । प्रज्ञा० ४४ । उसडा- उत्सृता-उच्चाः । जं० प्र० ४ ४ । उसण- उष्णः - प्रतिकूलः । ठाणा० ४४४ । उसण्णं - लोअगपरिभोगं उसणं भण्णइ । नि० चू० द्वि०
१५९अ ।
उसण्हसहिआओ - अतिशयेन प्राबल्येन च क्षक्षण का उश्लक्ष्णश्लक्ष्णका | अनु० १६३ । उसभ-ऋषभः, पञ्चदश कुलकरनाम । जं० प्र० १३२ । भरतचक्रिपिता । आव० १६२ | सम० १५२ | वृषभःभूषणविधिविशेषः । जीवा ० २६९ । ब्रह्मदत्तपत्न्याः शिलायाः पिता । उत्त० ३७९ । समग्रसंयमभारोद्वहनाद वृषभः । आदिजिनः । आव● ५०२ । सम्प्रदायगभ्यं द्रविडवंग
(२१६)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296