Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उवहिअसुद्धं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उवागच्छति]
प्रकारं वा कर्म । सूत्र. ६८ । उपकरणम् । आव. ५६८ ।। आव० ४१४ । प्रज्ञा० २९१ । प्रश्न. ३९। उपदधातीति उपधिः । ओघउवागच्छति-पविसति । नि० चू० प्र० २३० :अ। २०७ । माया । प्रश्न. २८ । औधिकः । प्रश्न. १५६ । उवागच्छिजा-उपागच्छेयु:-अतिथयो भवेयुः।आचा०४०३॥ माया । सूत्र. १०३ । उपदधातीति उपधिः-उप-सामी- उवागमण-उपागमनं-स्थानम् । आचा० ३७५ । प्येन संयम धारयति पोषयति चेति पात्रादिरूपः । ओघ० १२।। उवात-अवपातः। सेवा। ठाणा० १२९,५१६ । ज्ञाता०४। आव० ६६१ । उपधीयते येनासावपधिः- वञ्चनीयसमीप- | उवातिणा-नयति । नि० चू.द्वि. २२ आ । गमनहेतुर्भावः । भग० ५७२ । उपधिः-उपकरणम् । पिण्ड० | उवातियं । नि० चू० द्वि. १४४ अ । १२ । कषायः । दश० ७६ । उवकरणं । नि० चू०प्र० ६४ आ। उवातिया-उपयाचितम् । नि० चू० प्र० ३५१ आ। उवहिअसुद्ध-उपधिना-मायया अशुद्धं-सावा उपध्यशुद्धं, उवाते-उपायः-उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री अधर्मद्वारस्यैकोनत्रिंशत्तमं नाम । प्रश्न. २६ ।
स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथतेषु द्रव्यादिउवहिए-उपधिक:-मायित्वेन प्रच्छन्नचारी । ज्ञाता. ८१।। विशेषेषु साधनीयेष्वस्त्युपायः, उपादेयता वाऽस्य यत्राभिउपहित:-प्रक्षिप्तः-प्राप्तः। भग. १००। उपहितानि-गुरो- धीयते तदाहरणमुपायः । आहरणस्य द्वितीयो भेदः । ठाणा. राहाराद्यर्थ ढौकितानि । विशे० ४४० ।।
२५३ । उवहिओ-अधिकज्ञानाद्यर्थकः सन् गुरुषु बहुमानपरः। व्य० उवातो-आणानिद्देसो । दश० चू० १३९ । प्र. २३६अ।
उवादानं-उपादानं-आयः, हेतुः । विशे० ५४३ । उपहिय-उपहितः-क्षिप्तः । विशे० ९४३ । औपधिकः- उवादिणावेत्ता-उपादाय-गृहीत्वा, आक्रम्य । सूत्र० २३४ । मायाचारी । प्रश्न ३० ।
उवादीयमाणा-उपादीयन्ते-कर्मणा बध्यन्ते। आचा० ७८ । उवहिसंकिलेसे-प्रथमसड्क्लेशः । उपधीयते - उपष्टभ्यते | उवाय-खड्डा । दश. चू० ७४ । उपायः - उदाहरणस्य संयमः संयमशरीरं वा येन स उपधिः-वस्त्रादिस्तद्विषयः सङ्. द्वितीयो भेदः । ३५ । एकान्तमृदुभणनादिलक्षणः । दश० क्लेश:-असमाधिः । ठाणा० ४८९ ।
२४७ । उप-सामीप्येन (आयः) विवक्षितवस्तुनोऽविकललाभउवहिसंभोग-उपधेः संभोगः उपधिसंभोग: । व्य. द्वि० हेतुत्वाद्वस्तुनो लाभ एवोपायः-अभिलषितवस्त्ववाप्तये व्यापा११९ आ।
रविशेषः । दश० ४० । उपार्जनहेतुः । उत्त० ६३१ । उवही-उवधिः-परवंचनाभिप्रायः। बृ० तृ. ४६ आ । नि० । उवायकारी-उपायकारी-सूत्रोपदेशप्रवर्तकः । सत्र. २३४ । चू. प्र. २८९ आ ।
उवायकिरिया-उपायक्रिया-यद्रव्यं येनोपायेन क्रियते सा । उवाइ-उलावकप्रधाना विद्याः । विशे० ९८२ ।
सूत्र. ३०४ । उवाइकम्म-उपातिक्रम्य-सम्यक परिहृत्य । आचा०३५६। उवायणं-अवपातयतो-भ्रंशतोऽकुर्वतः । व्य. प्र. २९अ । उवाइणावित्तए - उपानाययितुं, संप्रापयितुम् । बृ० तृ. उवायवं-अवपातवान्-वन्दनशीलः, निकटवर्ती वा । दश.
११४ आ । उपादापयितुं ग्राहयितुमित्यर्थः । ज्ञाता० १७७ ।। उवाइणावित्ता-उपादापय्य-प्रापय्य । भग० २९२ । उवारियालेणे- चमरचञ्चायलीचञ्चाभिधानराजधान्योर्मध्यउवाइणित्ता-उपनीय-अतिवाह्य । आचा, ३६५ । भागे तद्भवनयोर्मध्योन्नताऽवतरत्पापीठरूपे अवतारिकल. उवाइति-उपयाचते । आव. ४०४ ।
यने । सम० ३१ ।। उवाईय--उपादितं-उपभुक्तम् । आचा० १०८ ।
उवालंभ-उपालम्भनं उपालम्भो-भयन्तरेणानुशासनमेव स उवाईयलेसेण-उपादितं-उपभुक्तम् , तस्य शेषमुपभुक्तशेषम्।। यत्राभिधीयते सः । आहरणत देशे द्वितीयो भेदः। ठाणा. आचा० १०८ ।
२५३ । उपालम्भ:--इयमेवानौचित्यप्रवृत्तिप्रतिपादनगर्भा । उवाए-उपायः-अप्रतिहतलाभकारणम् । ज्ञाता० ३४ । । ठाणा. १५५ । सपिपासशिक्षारूप उपालम्भः । वृ० प्र० उवाओ-अवपातः । गत्तः । आचा० ३३८ । उपाय: ।। १५०आ । सानुनयोपदेशप्रदानम् । व्य० प्र० ११७ अ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296