Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उबाल्लियइ
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उवेहा ]
उपालम्भा उपालम्भ:-भंग्यैव विचित्रं भवनम् । दश. ४६।। मवलम्बमानः । आचा० ४३० । उत्प्रेक्षमाण:-अवगच्छन् । उवाल्लियइ-उपलीयते । आचा० ३६५ ।
आचा० २१२ पर्यालोचयन् । आचा. २२४ । उवासंतर-अवकाशान्तरं-आकाशविशेषः, अवकाशरूपान्त
उहा-उपेक्षा-उप-सामीप्येनेक्षा. अवधीरणायां वर्तते । रालं वा । भग. ७७ ।
ओघ. 1१४ । उवासंतराति । ठाणा ८६ ।
उवेहे-उपेक्षेत-औदासीन्येन पश्येत् । उत्त० ९१ । उवासंतरे-द्वयोरन्तरमवकाशान्तरम् । भग० २७२ । ठाणा.
उवढेतो-अवपतन् । आव० २०३ ।
उबट्टइ-उद्वर्तयति-म्रक्षिततैलापनयनं करोति । जं. प्र. ४३२ । उवासग-उपासक:-श्रावकः । आव० ६४६ । नि० चू० द्वि०
३९४ ।
उब्वट्टण-उद्वर्तनं-तत्प्रथमतया वामपार्श्वन सुप्तस्य दक्षिणपा. २५अ । सम० ११९ । साधू चे.ए वा पोसह उवासतो उवासगो भवति । नि० च द्वि० १२१आ । उपासते-सेवन्ते
वन वर्तनम् । आव ० ५७४ । अपवर्तना । विशे० १००६ ।
उद्वर्तना--नारकतियगेकेन्द्रियेभ्यो निर्गमः । आव० ५३३ । यतीनित्युपासका:-श्रावकाः । उत्त० ६१३।
उद्वर्तन-लोठनम् । पिण्ड. १६४ । पकापनयनलक्षणम् । उवासगदसा-उपासकानां-श्रम गोपासकानां सम्बन्धिनोऽ.
दश० ११७। नुष्ठानस्य प्रतिपदिका दशा:-दशाध्ययनरूपा उपासकदशाः ।
उव्वट्टण?-उद्वर्तनार्थ-उद्वर्तननिमित्तम् । दश. २०६ । उपा० १ । दश. ४७ ।
उवट्टयं-उद्वर्त्तक-चूर्णपिण्डम् । जं० प्र० ३९४ । उवासणा-उपासना-नापितकर्म । आव० १२९ ।
उम्वट्टा-उवृत्ताः । प्रज्ञा० ३९७ ।। उवासमाणा-रात्रि जागरणात्तदुपासनां विदधानाः । ठाणा.
उबट्टिताणि-उद्वतितानि । आव० ९८ ।
उज्वटिया-उदवर्तिता-च्याविता । पिण्ड १२३ । उवासय-उपासकः । दश० ४७ ।
उव्वट्टेति-एकसिं उव्वर्टेति । नि० चू० प्र० ११६मा । उवाहणं-उपानत् । आव. ३०५, ३४१ ।
उव्वट्टो-उवृत्तः । आव. १७३ । उवाही-उपाधीयते -- व्यपदिश्यते येनेत्युपाधिः -- विशेषणं स ।
उवणवेसो-उल्बणवेषः । ओघ १४६ । उपाधिः । आचा० १५६ ।
उध्वणो-उत्कंठितः । व्य० द्वि २०३आ । उविच्च-उपेत्य स्त्रप्रवृत्त्या । उत्त. ३९१ ।
उव्वतंतो-उद्वर्तयन् । आव० ३१३ । ओघ. ८४ । उविद्धो-अवबद्धः । आव० ३५१ ।
उब्वत्तणं-उद्वर्तनम्--मार्गपरावर्त्तनं । बृ० तृ० १२९आ । उविय परिकर्मि तम् । ज्ञाता० २३ ।
उत्ताणयस्स पासल्लियकरणं । नि० चू० प्र० २११अ । उद्वउवीलगो-आलोययं गृहंतं जो महुरादिवयणपओगेहि तहा |
तते-यतो ब्रजस्ततो याति । ओघ. ४७ । भणइ जहा सम्म आलोएति सो उवीलगो । नि० चू० तृ. ।
उ-वत्तणा-परावत्तणागुंचणपसारणा कायवा। नि. चू. १२८आ।
प्र. ६अ। उवीलणं-निश्चयम् । नि चु० प्र. १४२अ । अवपीडना,
उम्वत्तमाणे-अपवर्तयन् । आचा० ३४३ । बन्धनविशेषः । ज्ञाता. २३२ ।
उम्वत्ता-जं पाडिहारियणिहेज तं । नि० चू०प्र० २२५आ। उवीलेमाणे-अवपीलयन्-बाधयन् । विपा० ३९ ।
उव्वत्तिया-तेणेव अगणिनिक्खित्तं ओयत्तेऊण एगपासेन देति । उवेक्खे जा-उपेक्षेत-अवधीरयेत् । उत्त. ११२ । । | दश० चू० ८० । उवेक्खेयवो-उपेक्षितव्यः । आव० ६४१ । उन्वत्तेहि-उद्वर्त्तय । आव. ३५८ ।। उवेच-उपेल्य, आकुट्टिकया । बृ. द्वि. १३९आ। उध्वरं-अतिप्रशस्यम् । व्य. द्वि. ४२१आ । उवेहमाण- पेक्षमाणः-अकुर्व । । आचा० ५५६ । परी. उवरए । बृ० द्वि० ६२अ । षहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणो माध्यस्थ्य- उव्वरग-अपवरकम् । आव० ६२२ । नि०चू०प्र० १७४ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296