Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 266
________________ [ उवसामिों अल्पपरिचितसैद्धान्तिकशब्दकोषः उवहि ] - -- निवृतः औपशमिकः-सम्यग्दर्शनादि । भग० ६४९ । औप- । वरणम् । सूत्र. २५१ । अनशनादिकं तपः । सूत्र० शमिकः- उपशमनमुपशमः-कर्मणोऽनुदयाक्षीणावस्था भस्म- ५८ । आगमोपचाररूपमाचाम्लादि । उत्त० १२८ । पटलाबच्छन्नाग्निवत् स एव, तेन वा निर्वृतः । अनु. गुणोपष्टम्भकारि । प्रश्न. १५७ । उच्छीर्षकम् । बृ. द्वि० ११४ । २२० । उपधानं-करणम् । व्य. प्र०५०आ। स्थगनम् । व्य. उपसामिअं - उपशामित - भस्मछन्नाग्निकल्पतां प्रापितम् । द्वि० ५आ। प्रायश्चित्तम् । व्य० द्वि०१९५अ । विहितआव० ७९ । शास्त्रोपचारः । उत्त० ६५६ । तपः । ठाणा० ४४५ । उवसामेमाण-क्षुद्रव्यन्तराधिष्ठित समय प्रसिद्धविधिनोपशम. उपधानं-तपः । सम० ५७ । ठाणा० ६५, १९५ । उपयन्त इति । ठाणा, ३५३ धीयते-उपष्टभ्यते ध्रुतमनेनेति उपधानं-श्रतविषयस्तपउपउवसाहिजउत्ति-पच्यताम् । नि० चू० प्र० ३४९आ । चारः । ठाणा० १८१ । विधानम् । सम. १२७ । उवसित-उपाश्रितः-अङ्गीकृतः । वैयावृत्त्यकरत्वादिना प्रत्या- , उपदधातीत्युपधानं--उपकरोतीत्यर्थः । ओघ० ११३। अङ्गा सन्नतरः । द्वेषः । शिष्यप्रतीच्छककुलाद्यपेक्षा । भग०३८५। नङ्गाध्ययनादौ यथायोगमा चाम्लादितपोविशेषः । उत्त. ३४७ । उवस्सए-उपाश्रयः । प्रश्न. १२७ ।। उवहाणगं--पूयादिपुन्नं सिरोवहाणं । नि० चू० द्वि. उवस्सओ-उपाश्रयः-वसतिः । प्रश्न १२० । ६१अ । उपधानम् । ठाणा. २३४ । उपधानक-अप्रति उवस्सग-उपाश्रयः-वसतिः । ओघ० १७३ । लेखितदूष्यपञ्चके द्वितीयो भेदः । आव० ६५२ । उवस्सगा-उपाश्रयाः । वृ० द्वि० १८३अ । उवहाणपडिमा-उपधानं-तपस्तत्प्रतिमोपधानप्रतिमा, द्वाउवस्सते-उपाश्रयः -निलयः । प्रश्न. १२८ । दश भिक्षुपतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपा । ठाणा. उवस्सय - उपाश्रयः .. वसतिः । ओघ० ६५, १७३ ।। ६५ । सम० ९६ । दश० २१८ । जं० प्र० १२१ । उपाश्रयः-गृहपतिगृहा- उवहाणवीरिए-उपधानं-तपस्तत्र वीर्य यस्य स उपधान. दिकम् । ठाणा. ३१५ । वसतेत्तिपरिक्षिप्तः, परेषामना- वीर्यः--तपस्यनिगृहितबलवीर्यः । सूत्र. ६५ । लोकवत इत्यर्थः । ज्ञाता. २०५ । उपाश्रयाः-उपा- उवहाणसुयं- उपधानश्रुतं - आचाराङ्गस्याष्टममध्ययनम् । श्रीयन्ते-भज्यन्ते शीतादित्राणार्थ ये ते उपाश्रयाः-वस- उत्त० ६१६ । सम० ४४ । उपधानश्रुतं, आचारप्रकल्पे तयः । ठाणा ० १५७ । पडिस्सयो । सव्वगं वा आसणं । प्रथमश्रतस्कन्धस्याष्टममध्ययनम् । आव० ६६० । प्रश्न. दश० चू० १११। १४५ । उवस्सयसंकिलेसे--द्वितीयः संकेशः। उपाश्रयो-वसतिस्तद्-उवहारं-उपहारः । आव. १९० । बलिः । आव. ६९८ । विषयः मक्केशः--असमाधिः उपाश्रयसक्लेशः । ठाणा0 उवहारा-बलिमादिया । नि० चू० प्र० २६९अ । उवहारियं-अवधारित-निर्णीतम् । आव. ६३५ । उवस्सित-उपाश्रित:-द्वेषः । शिष्यकुलाद्यपेक्षा । ठाणा0 उवहि-उपदधातीति उपधिः -उप-सामीप्येन संयम धार ४४१ । द्वेषः, शिष्यप्रतीच्छककुलाद्यपेक्षा । ठाणा०३१९ । यति पोषयति चेत्यर्थः । स च पात्रादिरूपः । ओघ. १२॥ उवहडे -- उपहृतं - भोजनस्थाने ढौकितं भक्तमिति भावः । उपकरणम् । उत्त० ५८८ । वर्षाकल्पादिः । उत्त. ठाणा. १४८ । ३५८ । उपकरणमाभरणादिद्रव्यतो, भावतस्तु छद्मादि उवहतो-अविसुद्धो । नि० चू० द्वि० ११६अ । येनात्मा नरक उपधीयते । उत्त० ४६३ । उपधिः-संस्ताउवहय-उपहतिः । उत्त. १४५ । सदोसं । नि० चू० तृ. रकादिः । ओघ० ८७ । रजोहरणादिः । ठाणा० ३१७ । ८१आ । उपधीयते-सङ्गृह्यत इति उपधिः । आचा० १८० । आगउवहयपरिणामो--उपहतपरिणामः । आव० ५१३ । । मोक्तं वस्त्रादिः । दश. १९९ । पात्रनियोगादिः । व्य. प्र. उवहरह-उपहरति-विनाशयति । ज्ञाता. १९२ । । २३७ अ । उपधि:-वस्त्रादिः । प्रश्न १२४ । उपउवहाणं-उपधानं-तपः । सूत्र. ६५, ६९, ७५ । तप-। धीयते-ढौक्यते दर्गतिं प्रत्यात्मा येनासावपधिः-माया. अष्ट Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296