Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 264
________________ [ उवलिंपिज अल्पपरिचितसैद्धान्तिकशब्दकोषः उवसंत ] उवलिंपिज-उपलिम्पनम् । आचा. १३५ । उववायं-उपपात--जन्म । आचा. १६३ । भवनपतिस्व. उवलित्ता-जातिजुंगितामेओ । नि० चू० द्वि० ४३आ । स्थान प्राप्त्याभिमुख्यम् । भग० १४३ । उत्पातेन निवृत्त उवलेदा-संतुष्ठा । उत्त० १९२ । । औत्पातिकम् । आव० ७३१। उप-समीपे पतन-स्थान उवलेवण-उपलेपनं छगणादिना । अनु० २६ । छगल- उपपातः दृग्वचनविषयदेशावस्थानं । उत्त. ४४ । उपमट्टियाए लिवणं । नि० चू० प्र. २३१अ । पात:-सेवा । भग. १६८ । उवलेवणकओवयारो-कृतोपलेपनोपचारः । आव० ४१६। उववायगई--उपपाताय-उत्पादाय गमनं सा उपपातगतिः । उवलियंती-उपलीयन्ते-आश्रयन्ति । व्य.द्वि.२७८आ।। भग. ३८१ । उल्लिसामि-उपालयिष्ये-वत्स्यामि । आचा० ४०। । उववायगती-उपपात एव गतिः उपपातगतिः । गतिउववजनि-उत्पद्यते । जीवा० ११० । प्रपातस्य चतुर्थो भेदः । प्रज्ञा० ३२६ । । उववजिऊण-उपयुज्य-उपयोगं दत्त्वा । ओघ० ११६ । उववायसभा-सिद्धायतनस्योत्तरपूर्वस्यां सभा उपपातसभा। जीवा० २३६ । उववज्झा-उपवाद्या:-राजादिवालभाः। औपवाद्याः-राजादि. वल्लभानां कर्मकरा इति । दश. २४८ । उववास-उपवासः, अभक्तार्थकरणम् । ठाणा. १२६ । उववण्णो -उपपन्नः । जीवा० ९७ । उववह-उपबृंहणं-समानधार्मिकाणां सद्गुणप्रशंसनेन तद्उववत्तारो-वचनव्यत्ययादुपपत्ता भवति इति ।ठाणा ० ४२०॥ वृद्धिकरणम् । दश० १०२ । उपबृंहणमुपबृंहा-दर्शनादिउववन्नो-उपपन्नः-आश्रितः । सूर्य० २८१ । गुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवादशामि दमियादिवचोभिस्तत्तद्गुणपरिवर्द्धन सा । उत्त० ५६७ । उववाइप-उपपात:-प्रादुर्भावो जन्मान्तरसंकान्ति:, उप समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणम् । प्रज्ञा पाते भवः औपपातिकः । आचा० १६ । उपपादुकःभवान्तरसङ्क्रान्तिभाक् । आचा० २० । उववहइ-उपबृंहते-समर्थयति । दश० ४४ । उववाइय-उपपातेन निवृत्तः औपपातिक:-भवाद्भवान्तर उववेओ- उपपेत इति लक्षणव्यञ्जनगुणोपपेतः । ठाणा० गामीति । सूत्र. २० । उपयाच्यते-मृग्यते स्म यत्तत् उपयाचितं-ईप्सितं वस्तु । ज्ञाता० ८४ । उववेय-उपपेतः-युक्तः । जीवा. २७४ । भग. ११९ । उववाइया--उपपाताजाताः उपपातजाः अथवा उपपाते उप अप इत इति शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादुभवाः औपपातिका:-देवाः नारकाच । दश० १४१ ।। पपेतः-युक्तः । ज्ञाता. ११ । । उववाए - उपपातः -- उपपाताभिमुख्येनापान्तरालगतिवृत्त्ये उवसंकमित्ता-उपसङ्क्रम्य । सूर्य० ११ । त्यर्थः । भग० ९६३ । देवजन्म । ठाणा०४१९ । नादकाप उवसंकमित्तुं-उपसङ्कम्य, आसन्नीभूय । आचा० ३३१। पातार्थः, द्वादशशते षष्ठोद्देशकः । भग० ५९६ । उपपातः उपसङ्कम्य-उपेत्य । आचा. २७१ । प्रादुर्भावः । प्रज्ञा० ३२८ । उवसंखा-उपसंख्या-सम्यग्यथावस्थितार्थपरिज्ञानम् । सूत्र. उववाएणं-उपपतनमुपपातः, बादरपृथ्वीकायिकानां पर्या २१४ । प्तानां यदनन्तरमुक्तं स्थानं तत्पात्याभिमुख्यमिति भावः | उवसंत-उपशान्त-अनाकुलम् । ओघ. १७६ । यत् शेषं तेनोपपातेन, उपपातमङ्गीकृत्य । प्रज्ञा० ७३ । सत्तायामनुदयागतं वर्तते तद् । विष्कम्भितोदयमुपनीतमिथ्याउववात-उपपातं-नारकदेवानां जन्म । ठाणा. ४६६ ।। स्वभावं च । विशे० २८६ । किञ्चिन्मिथ्यात्वरूपतामपनीय उपपातः-गमनमात्रम् । ठाणा० ३७६ । सम्यक्त्वरूपतया परिणतं किञ्चिन्मिथ्यात्वरूपमेव । बृ. उववातसभा-उपपातसभा-यस्यामुत्पद्यते सा । ठाणा प्र० २१आ । रागद्वेषपावकोपशमा उपशान्तः । आचाल ३५२ । १५० । रूपालोकानाद्यौत्सुक्यत्यागतः । अनु० १४० । उववातो-उवसंपजणं । नि. चू० प्र. २४अ । अन्तर्वृत्त्या उपशान्तः । भग० ४९० । विष्कम्भितो. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296