Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 262
________________ [ उवत्थिए उवस्थिए - अभ्युपगतः । ज्ञाता० २२० । उवत्थिया उपस्थिता - उपनता । सम० १८ | उवदंसं - उपदर्शनम् । आव ० ७२६ । उवदंसणकूड - उपदर्शनकूटं, उपदर्शननामकं कूटम् । प्र० ३७७ । जं० उवदंसिजंति - उपदर्श्यन्ते - निगमनेन शिष्यबुद्धौ निःशङ्कं व्यवस्थाप्यन्ते। नंदी २१२ । उपदर्थन्ते उपनयनिगमनाभ्यां सुकलनयाभिप्रायतो वा । सम० १०९ । उवदंसिया - उप-सामीप्येन यथा श्रोतॄणां झटिति यथाव स्थित वस्तुतत्त्वावबोधो भवति तथा स्फुटवचनैरित्यर्थः, दर्शिताः - श्रवणगोचरं नीता उपदिष्टाः । प्रज्ञा० ४ । उवई सेइ - सकलनय युक्तिभिः उपदर्शयति । भग० ७११। ठाणा ० ५०३ । उपदर्शयति- प्रकाशयति । भग० १४९ । उदाभाव मूलं - उपदेष्टृ भावमूलं - उपदेष्टा यैः कर्मभिः प्राणिनो मूलत्वेोत्पद्यन्ते । आचा० ८८ । उवद्दवा उपद्रवाः राजचौर्यादिकृताः । भग० ४६९ । उवदवेइ - उपद्रवयति - उपद्रवं करोति । ठाणा० ३०५ । उवद्दवेह - उपद्रवयथ-मारयथ । भग० ३१८ | उवधाणं- उपदधातीत्युपधानं तपः । दश० १०४ । उवधाय पंडगो-पंडगस्स बीयो भेओ । नि० चू० द्वि अल्पपरिचित सैद्धान्तिकशब्दकोषः ३१ अ । उवधारणाया - धार्यतेऽनेनेति धारणं, उप-सामीप्येन धारणं उपचारर्ण व्यञ्जनावग्रहेऽपि द्वितीयादिसमयेषु प्रतिसमय पूर्वापूर्व शब्दादिपुद्गलादान पुरस्सरं प्राक्तनप्राक्तनसमय गृहीतशब्दादिपुद्गलधारणपरिणामः तद्भाव उपधारणता । नंदी १७४ | उपधारणता अविच्युतिस्मृतिवासनाविषयकरणम्। ठाणा ४४१ । उवधारियं उपधारित अवधारितम् । भग० १०१ । उवनंद - उपनन्दः । आव ० २०१ । उवनगरगामं - उपनगर ग्रामः । आव० ३०१ । उवनिक्खिते - उपनिक्षिप्तः - व्यवस्थापितः । आचा० ३४४ । उवनिग्गय - उपविनिर्गतः - निरन्तर विनिर्गतः । राज० ६ । उवनिहिते - उपनिधीयत इति उपनिधिः - प्रत्यासन्न यद्यथा कथमिदानीतं ते चरति तद्ग्रहणायेत्यर्थः इत्यौपनिधिकः, उपनिहितमेव वा यस्य ग्रहणविषयतयाऽस्ति स प्रज्ञादेरा Jain Education International 2010_05 - उवयंति ] कृतिगणत्वेन मत्वर्थीयाण्प्रत्यये औपनिहित इति । ठाणा० २९८ । उवनिहिय - उपनिधिना - प्रत्यासत्त्या चरति प्रत्यासन्नमेव गृह्णाति यः स औपनिधिकः । प्रश्न० १०६ । उनिही- उपनिधिः- प्रत्यासत्तिः । प्रश्न० १०६। उवन्नास - उपन्यसनं उपन्यासः । दश० ३५ । उवन्नासोवणए - वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्या सोपनयः । ठाणा० २५४ ॥ उचपयाण- उपप्रदानं अभिमतार्थदानम् । विपा० ६५ । उपप्रदानम् । दश० १०९ । उवब्बूहियं - उपबृंहितं- समर्थितं अनुमतं वा । आव ५३९ । उवभोग - उपभुज्यत इति उपभोगः - सकृद्भोगोऽशनपानादि, अन्तर्भागः, आहारादि वा । आव० ८२८ । सकृद्भोगः । भग० २९७ । आव ० ८३० । पुनःपुनर्भुज्यत इति उपभोगः- वस्त्रालङ्कारादि । प्रज्ञा० ४७५ | व्हाणवत्थाभरणगंधमहाणुलेवणभ्रूवणवास तंबोलादि । निं० चू० तृ० १ आ । धार मुपभोगः । आव ३२५ । उपभोगः - पौनःपुन्येन चोपभोजनमुपभोगः । भग० ३५० । उवभोगंतराए - उपभोगान्तरायः -- यदुदयवशात् सत्यपि विशिष्ट वस्त्रालङ्कारादिसम्भवेऽसति च प्रत्याख्यान परिणामे वैराग्ये वा केवलकार्पण्यान्नोत्सहते भोक्तुं तत् । प्रज्ञा ० ४७५ । उम-उपमीयतेऽनेन दान्तिकोऽर्थ इत्युपमानम् । दश० ३४| उवमा उपमा-सादृश्यम् । उत्त० २७९ । दृष्टान्ताः । बृ० प्र० १६८ आ । सादृश्योपदर्शनरूपा । उत्त० २७२ । उपमादोषः - हीनाधिकोपमानाभिधानं, अष्टाविंशतितमः सूत्रदोषः । आव० ३७४ । उपमा । प्रज्ञा० ३६४ । खाद्यविशेषः । जीवा० २७८ ॥ उपेत्युपयोगपूर्वकं मेति ज्ञानं, उपमा सम्प्रधारणा । उत्त० २२४ । उवमाणं- उपमानं दृष्टान्तः । ओघ० १७ । उवमादोसो - उपमादोषः यत्र हीनोपमा क्रियते । सूत्रस्य द्वात्रिंशद्दोषेऽष्टाविंशतितमो दोषः । अनु० २६२ । उवयंति-अवपतन्ति - अवतरन्ति । आचा० २६६ । 1 (२०९) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296