Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उवचिए
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उवट्ठाणं ]
उवचिए-उपशोभितं-भृतं । जं० प्र० २९२ । उपचितं- । पज्योतिष्का:-अग्निसमीपवर्तिनो महानसिका ऋत्विजो वा ।
समृद्धः । ज्ञाता० ९८ । उवचिओ-उपचितः-निवेशितः । प्रज्ञा ८६। जीवा० उवज्झाए-उपाध्यायः । प्रज्ञा० ३२७ । अध्यापकः । आव. २२७, १६०।
३५३। उवचिजंति-निषेकरचनतः निकाचनतो वा उपचीयन्ते । उवज्झाओ - उपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन भग० २५३।
कर्माण्य पनयतीति उपाध्यायः । आव. ४४९ । उवाचइजा-उपतिष्त-विनयेन सेवेत । दशः २४५ उवज्झाय-उपाध्यायः-उप-समीपमागत्य अधीयते-पठ्यते उवचिण - उपचितवन्त:-परिपोष गतः। ठाणा० १७९।।
यस्य सः, उप अधि-आधिक्येन गम्यते सः, उप अधिउपचयन-चितस्याबाधाकालं मक्त्वा ज्ञानावरणीयादितया ।।
आधिक्येन स्मर्यते सत्रतो जिनप्रवचनं यस्मात् सः, उपाधिःनिषेकः । ठाणा. १९५ । परिपोषणम् । ठाणा० ४१७।।
TIMID
सन्निधिस्तेन तत्र वा आयः-लाभः श्रुतस्य यस्य, उपा.
धीनां-विशेषणानां आयो-लाभः यस्मात् सः, उपाधिरेवउवचिणार - प्रदेशवन्धापेक्षया निकाचनापेक्षया वेति ।।
सन्निधिरेव आय--इष्टफलं दैवजनितत्वेन आयानां-इष्टफ. भग. १०२। उवचिणिंसु-उपचितवन्तः । ठाणा० २८९ ।
लानां समूहस्तदेकहेतुत्वाद यस्य, आधीना-मनःपीडानां
आयो-लाभ आध्यायः, अधियां-कुबुद्धीनां आयोऽध्यायः, उवचिय-उपचित-तेजितम्। प्रज्ञा. ९१। उपचित--परि
दुर्थ्यानं वाऽध्यायः, उपहत आध्यायो वा. अध्यायो कर्मितम् । राज. ३७ । जीवा० २१० । युक्तम् । जीवा०
येन सः। भग० ३। सूत्रदाता। ठाणा० २९९ । २०४ । मांसलम् । जीवा० २७१ । समानजातीयप्रकृत्यन्त
आचारगोचरविनयं स्वाध्यायं वा आचार्यादनु तस्मादुरदलिकमक्रमेणोपचयं नीतः। प्रज्ञा. ४५९ । भृतः।
पाधीयते सङग्रहोपग्रहानुग्रहार्थ वा। तत्त्वा० ९-२४ । उपजं. प्र. ४२ । परिकर्मितम्। भग. ५४०। विशिष्टं
गम्योपेत्य यतो येभ्योऽधीयते पठन्ति शिष्यास्त उपाध्यायाः, परिकर्मितम् । राज. ९३ । उपचयः-पौन:पुन्येन प्रदेशा
यञ्च यस्मादुप-समीपे गतं-प्राप्त शिष्यमध्यापयन्ति तत नुभागादेवधनम् । भग० ५३ । औपचयिकः-उपचयनिवृत्तः
उपाध्यायाः, यस्माच्च स्वपरहितस्योपायध्यायका उपायचिऔपयिको वा-उचितः । प्रश्न. ८1। निवेशितः । औप०
न्तकास्ततस्त उपाध्यायाः। विशे० १२३०। सूत्रार्थतदु. ५। बहुशः प्रदेशसामीप्येन शरीरे चिता एवेति । भग.
भयविदः ज्ञानदर्शनचारित्रेयुक्ता-उपयुक्तास्तथा शिष्याणां २४ । युक्तः । जं० प्र० ४८ ।।
सूत्रवाचना प्रदानादिनिष्पादका एतादशा भवन्ति। व्य. प्र. उवचीयह- उपचीयते-उपचयमायाति । जीवा० ३२२, ११ आ। ३.६ । उपचयमुपगच्छति । जीवा. ४०० ।।
उवगा । नि० चू० प्र० २३२ आ। उवच्छगो-कक्खो। नि० चू० प्र० २११ अ।
उवट्टणं-सकृत् उवट्टणं । नि. चू० प्र० १९. आ। उवच्छुमे । आव० १८० ।
उवट्टित्ता-उठूल्य-तत्परित्यागेनान्यत्र गत्वा । उत्त० २९६ । उवजाइय-उपयाचिते-देवताराधने भवः औपयाचितकः । उवटिय-उपस्थापितः। आव २८८ । ठाणा० ५१६ ।
• उववेति-उपस्थापयति, उपढौकवति, प्राभृतीकरोति । जं. उवजीवइ-उपजीवति-अनुभवति । भग० ११२ । । प्र० २४४ । उवजीवति - उपजीवति-जीवनार्थमाश्रयते । व्य. प्र., उवट्राइ-उत्तिष्ठते । आव० ३१८। १६३ आ।
उवट्ठाएजा-उपतिष्ठेत् , उपस्थानम्-परलोकक्रियास्वभ्युप. उवजीविओ-उपजीवितः। ठाणा० ३७२ ।
गमं कुर्यादित्यर्थः । भग० ६४ ॥ उवजेमणा-रसवती । नि० चू. प्र. ३४९ आ। उवटाणं-गोसादिठाणं : नि० चू० द्वि० ७० अ। उपस्थानेनउवजोडया-ज्योतिषः समीपे ये त उपज्योतिषस्त एवो- धर्मचरणाभासोयमेन वर्तते इति उपस्थानः । आचा०२२७॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296