________________
[ उवचिए
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उवट्ठाणं ]
उवचिए-उपशोभितं-भृतं । जं० प्र० २९२ । उपचितं- । पज्योतिष्का:-अग्निसमीपवर्तिनो महानसिका ऋत्विजो वा ।
समृद्धः । ज्ञाता० ९८ । उवचिओ-उपचितः-निवेशितः । प्रज्ञा ८६। जीवा० उवज्झाए-उपाध्यायः । प्रज्ञा० ३२७ । अध्यापकः । आव. २२७, १६०।
३५३। उवचिजंति-निषेकरचनतः निकाचनतो वा उपचीयन्ते । उवज्झाओ - उपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन भग० २५३।
कर्माण्य पनयतीति उपाध्यायः । आव. ४४९ । उवाचइजा-उपतिष्त-विनयेन सेवेत । दशः २४५ उवज्झाय-उपाध्यायः-उप-समीपमागत्य अधीयते-पठ्यते उवचिण - उपचितवन्त:-परिपोष गतः। ठाणा० १७९।।
यस्य सः, उप अधि-आधिक्येन गम्यते सः, उप अधिउपचयन-चितस्याबाधाकालं मक्त्वा ज्ञानावरणीयादितया ।।
आधिक्येन स्मर्यते सत्रतो जिनप्रवचनं यस्मात् सः, उपाधिःनिषेकः । ठाणा. १९५ । परिपोषणम् । ठाणा० ४१७।।
TIMID
सन्निधिस्तेन तत्र वा आयः-लाभः श्रुतस्य यस्य, उपा.
धीनां-विशेषणानां आयो-लाभः यस्मात् सः, उपाधिरेवउवचिणार - प्रदेशवन्धापेक्षया निकाचनापेक्षया वेति ।।
सन्निधिरेव आय--इष्टफलं दैवजनितत्वेन आयानां-इष्टफ. भग. १०२। उवचिणिंसु-उपचितवन्तः । ठाणा० २८९ ।
लानां समूहस्तदेकहेतुत्वाद यस्य, आधीना-मनःपीडानां
आयो-लाभ आध्यायः, अधियां-कुबुद्धीनां आयोऽध्यायः, उवचिय-उपचित-तेजितम्। प्रज्ञा. ९१। उपचित--परि
दुर्थ्यानं वाऽध्यायः, उपहत आध्यायो वा. अध्यायो कर्मितम् । राज. ३७ । जीवा० २१० । युक्तम् । जीवा०
येन सः। भग० ३। सूत्रदाता। ठाणा० २९९ । २०४ । मांसलम् । जीवा० २७१ । समानजातीयप्रकृत्यन्त
आचारगोचरविनयं स्वाध्यायं वा आचार्यादनु तस्मादुरदलिकमक्रमेणोपचयं नीतः। प्रज्ञा. ४५९ । भृतः।
पाधीयते सङग्रहोपग्रहानुग्रहार्थ वा। तत्त्वा० ९-२४ । उपजं. प्र. ४२ । परिकर्मितम्। भग. ५४०। विशिष्टं
गम्योपेत्य यतो येभ्योऽधीयते पठन्ति शिष्यास्त उपाध्यायाः, परिकर्मितम् । राज. ९३ । उपचयः-पौन:पुन्येन प्रदेशा
यञ्च यस्मादुप-समीपे गतं-प्राप्त शिष्यमध्यापयन्ति तत नुभागादेवधनम् । भग० ५३ । औपचयिकः-उपचयनिवृत्तः
उपाध्यायाः, यस्माच्च स्वपरहितस्योपायध्यायका उपायचिऔपयिको वा-उचितः । प्रश्न. ८1। निवेशितः । औप०
न्तकास्ततस्त उपाध्यायाः। विशे० १२३०। सूत्रार्थतदु. ५। बहुशः प्रदेशसामीप्येन शरीरे चिता एवेति । भग.
भयविदः ज्ञानदर्शनचारित्रेयुक्ता-उपयुक्तास्तथा शिष्याणां २४ । युक्तः । जं० प्र० ४८ ।।
सूत्रवाचना प्रदानादिनिष्पादका एतादशा भवन्ति। व्य. प्र. उवचीयह- उपचीयते-उपचयमायाति । जीवा० ३२२, ११ आ। ३.६ । उपचयमुपगच्छति । जीवा. ४०० ।।
उवगा । नि० चू० प्र० २३२ आ। उवच्छगो-कक्खो। नि० चू० प्र० २११ अ।
उवट्टणं-सकृत् उवट्टणं । नि. चू० प्र० १९. आ। उवच्छुमे । आव० १८० ।
उवट्टित्ता-उठूल्य-तत्परित्यागेनान्यत्र गत्वा । उत्त० २९६ । उवजाइय-उपयाचिते-देवताराधने भवः औपयाचितकः । उवटिय-उपस्थापितः। आव २८८ । ठाणा० ५१६ ।
• उववेति-उपस्थापयति, उपढौकवति, प्राभृतीकरोति । जं. उवजीवइ-उपजीवति-अनुभवति । भग० ११२ । । प्र० २४४ । उवजीवति - उपजीवति-जीवनार्थमाश्रयते । व्य. प्र., उवट्राइ-उत्तिष्ठते । आव० ३१८। १६३ आ।
उवट्ठाएजा-उपतिष्ठेत् , उपस्थानम्-परलोकक्रियास्वभ्युप. उवजीविओ-उपजीवितः। ठाणा० ३७२ ।
गमं कुर्यादित्यर्थः । भग० ६४ ॥ उवजेमणा-रसवती । नि० चू. प्र. ३४९ आ। उवटाणं-गोसादिठाणं : नि० चू० द्वि० ७० अ। उपस्थानेनउवजोडया-ज्योतिषः समीपे ये त उपज्योतिषस्त एवो- धर्मचरणाभासोयमेन वर्तते इति उपस्थानः । आचा०२२७॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org