________________
[ उबट्टाणगिह
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उवत्थाणीअं]
उवहाणगिह - उपस्थानगृहं - आस्थानमण्डपः । ठाणा० । उवणीअ-उपनीतः-नियोजितः । ठाणा० २५९ । उपसंहा२९४ । भग. २००।
रोपनययुक्तमुपनीतम् । अनु० १३३। उपनयोपसंहृतमुपउवट्ठाणसाला-उपस्थानशाला-आस्थानसभा। औप०२३। नीतम् । अनु० २६२ । उपसंहारयुक्तम् । ठाणा० ३९७ ॥ आस्थानशाला। आव. ३००। उपवेशनमण्डपः । निरय० प्रापितम् । ठाणा० ४९४ । निगमितं, योजितम् । ठाणा. ८। आस्थानमण्डपः। निरय. १०। जं.प्र. १८७।। उवठाणा-मासद्वयं चतुर्मासद्वयं चावर्जयित्वा पुनस्तत्रैव उवणीए-उपनीतं-योजितम् । जं. प्र. १०५ । वसतामुपस्थानेति । ठाणा. ३२१।
उवणीते-उपनीतं-प्रापित, दशमो विशेषः । ठाणा० ४९२ । उवद्रावणा-उपस्थापना-महाव्रतारोपणरूपा। उत्त० ५६८।। उवणीय-उपनीतं-योजितम् । जीवा. २६८ । उपनयो. उप-सामीप्येन सर्वदावस्थानलक्षणेन तिष्ठन्त्यस्यामिति उप- पसंहृतम् । आव० ३७६ । विनीतं, ढोक्ति, दायकेन वणि स्थापना-शय्या। व्य. दि. १०४ अ।
तगुणं वा। औप. ३९। प्रापितः । आचा. ७८ । उवद्वावणाए गहणं-तत्रोपस्थापनायां विधीयमानायां
उवणीयअवनीयवचनं - उपनीतापनीतवचनं -- कश्चिद् हस्तिदन्तोन्नताकारहस्तादिभिर्य रजोहरणादि गृह्यते तद् गुणः प्रशस्यः कश्चिन्निद्यः । आचा० ३८७ । उपस्थापनाग्रहणम् । बृ. द्वि० २५६ अ।
उवणीयवयणं- उपनीतवचनं-प्रशंसावचनम् । आचा० उवट्ठावणायरिते-उत्थापनयाचार्यः। ठाणा० २३९। ३८७ । प्रज्ञा० २६७ । गुणोपनयनरूपम् । प्रश्न. १९८ । उवट्ठाविप गहणं-- उपस्थापितस्य - छेदोपस्थापनीयचारित्रं उवणीयावणीयवयणं - उपनीतापनीतवचनं - यत्प्रशस्य प्रापितस्य यद् उपधेर्धारणं परिभोगो वा तद् उपस्थापितग्रहणम्। निन्दति । प्रज्ञा० २६७ । यत्रैकं गुणमुपनीय गुणान्तरमपबृ० द्वि० २८६ ।
नीयते तत् । प्रश्न. ११८। उवट्ठावित्तए -- उत्थापयितुं - महाव्रतेषु व्यवस्थापयितुम् । उवणेइ-उपनयति, प्राभृतीकरोति । जं० प्र० २०४ । ठाणा० ५७ ।
उवण्णं-प्रोझितं । नि० चू० प्र० २७४ आ। उवटिअ-उपस्थितं-उद्यतम् । ओघ. १७६ ।
उवण्णत्थ-उपन्यस्तं-उपकल्पितम् । दश. १७१। उवट्टिए-उपस्थितं-प्रत्युद्यतम् । आव० ५४१ । दीक्षितः । उवण्हाणयं-माषचूर्णादिसिणाणं । नि० चू० प्र० ११६ आ। -बृ० द्वि. २६४ अ। अत्यन्तावस्थायि । भग० १००। उवतत्तो-उपतप्तः-आपन्नसंतापः। प्रश्न. १९। उवटिता-दूरीकृता। नि० चू० द्वि. ९४ आ। उवतेसणे-उपदिश्यत इति उपदेशनं-उपदेशक्रियाया व्यायउवट्टिताओ-गोलोपलखनिः । नि० चू० द्वि० ४. आ। मुपलक्षणत्वादस्य क्रियाया यद् व्याप्यं तत् कर्मेत्यर्थः । उवट्टिय-उपस्थापितः । आव० ५५९ । उपस्थितः-उद्यतः। द्वितीया वचनविभक्तिः । ठाणा. ४२८। उत्त० ६३७ । प्रत्यासन्नीभूतम् । उत्त० ६६८ । उवतेसाई-उपदेशः-गुदिना कथनं तेन रुचिर्यस्येत्युपउवणयं-उपनयन-कलाग्रहणार्थ नयन धर्मश्रवणनिमित्तं वा देशरुचिः। ठाणा. ५०३ । उत्त० ५६३ । साधुसकाशं नयनम् । आव० १२९।
उवत्तावलिए-चतत्रावलितः। सूत्र. ३८७ ॥ उवणयणं-कलाग्राहणम् । भग० ५४५ । उपनयनं-बालानां | उवत्तिया-अपवर्तिता । ज्ञाता. ४८ । कलाग्रहणम् । प्रश्न. ३९ ।
उवत्थड-उपस्तीर्णः-उपच्छादितः । भग. ३७, १५३ । उवणिक्खिविउं-उपनिक्षिप्य। आव० ५५५ ।
उवत्थम-अस्तं। नि० चू० तृ.६० अ उणिवाय-उपनिपातः--जनमीलकः । ठाणा० ४२। उवत्थाण-उपस्थानं-प्रत्यासक्तिगमनम् । निरय. ३३। उवणिविट्ठ-उपविष्टं-सामीप्येन स्थितम् । जीवा० १९९।। उवत्थाणियं-उपस्थान-प्रल्यासक्तिगमनं तत्र प्रेक्षणककरउवणिहि - उप-सामीप्येन निधिः उपनिधिः-एकस्मिन् णाय यदा विधत्ते । निरय० ३३। विवक्षितेऽर्थे पूर्व व्यवस्थापिते तत्समीप एवापरापरस्य उवत्थाणी- उपस्थानिक-प्रामृतम्। जं. प्र. २०३. वक्ष्यमाणपूर्वानुपूादिक्रमेण यनिक्षेपणं सः । अनु०५२।। २५२ ।
(२०८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org