________________
[ उवत्थिए
उवस्थिए - अभ्युपगतः । ज्ञाता० २२० । उवत्थिया उपस्थिता - उपनता । सम० १८ | उवदंसं - उपदर्शनम् । आव ० ७२६ । उवदंसणकूड - उपदर्शनकूटं, उपदर्शननामकं कूटम् । प्र० ३७७ ।
जं०
उवदंसिजंति - उपदर्श्यन्ते - निगमनेन शिष्यबुद्धौ निःशङ्कं व्यवस्थाप्यन्ते। नंदी २१२ । उपदर्थन्ते उपनयनिगमनाभ्यां सुकलनयाभिप्रायतो वा । सम० १०९ । उवदंसिया - उप-सामीप्येन यथा श्रोतॄणां झटिति यथाव स्थित वस्तुतत्त्वावबोधो भवति तथा स्फुटवचनैरित्यर्थः, दर्शिताः - श्रवणगोचरं नीता उपदिष्टाः । प्रज्ञा० ४ । उवई सेइ - सकलनय युक्तिभिः उपदर्शयति । भग० ७११। ठाणा ० ५०३ । उपदर्शयति- प्रकाशयति । भग० १४९ । उदाभाव मूलं - उपदेष्टृ भावमूलं - उपदेष्टा यैः कर्मभिः प्राणिनो मूलत्वेोत्पद्यन्ते । आचा० ८८ । उवद्दवा उपद्रवाः राजचौर्यादिकृताः । भग० ४६९ । उवदवेइ - उपद्रवयति - उपद्रवं करोति । ठाणा० ३०५ । उवद्दवेह - उपद्रवयथ-मारयथ । भग० ३१८ | उवधाणं- उपदधातीत्युपधानं तपः । दश० १०४ । उवधाय पंडगो-पंडगस्स बीयो भेओ । नि० चू० द्वि
अल्पपरिचित सैद्धान्तिकशब्दकोषः
३१ अ ।
उवधारणाया - धार्यतेऽनेनेति धारणं, उप-सामीप्येन धारणं उपचारर्ण व्यञ्जनावग्रहेऽपि द्वितीयादिसमयेषु प्रतिसमय पूर्वापूर्व शब्दादिपुद्गलादान पुरस्सरं प्राक्तनप्राक्तनसमय गृहीतशब्दादिपुद्गलधारणपरिणामः तद्भाव उपधारणता । नंदी १७४ | उपधारणता अविच्युतिस्मृतिवासनाविषयकरणम्। ठाणा ४४१ ।
उवधारियं उपधारित अवधारितम् । भग० १०१ । उवनंद - उपनन्दः । आव ० २०१ ।
उवनगरगामं - उपनगर ग्रामः । आव० ३०१ । उवनिक्खिते - उपनिक्षिप्तः - व्यवस्थापितः । आचा० ३४४ । उवनिग्गय - उपविनिर्गतः - निरन्तर विनिर्गतः । राज० ६ । उवनिहिते - उपनिधीयत इति उपनिधिः - प्रत्यासन्न यद्यथा कथमिदानीतं ते चरति तद्ग्रहणायेत्यर्थः इत्यौपनिधिकः, उपनिहितमेव वा यस्य ग्रहणविषयतयाऽस्ति स प्रज्ञादेरा
Jain Education International 2010_05
-
उवयंति ]
कृतिगणत्वेन मत्वर्थीयाण्प्रत्यये औपनिहित इति । ठाणा०
२९८ ।
उवनिहिय - उपनिधिना - प्रत्यासत्त्या चरति प्रत्यासन्नमेव गृह्णाति यः स औपनिधिकः । प्रश्न० १०६ । उनिही- उपनिधिः- प्रत्यासत्तिः । प्रश्न० १०६। उवन्नास - उपन्यसनं उपन्यासः । दश० ३५ । उवन्नासोवणए - वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्या सोपनयः । ठाणा० २५४ ॥
उचपयाण- उपप्रदानं अभिमतार्थदानम् । विपा० ६५ । उपप्रदानम् । दश० १०९ ।
उवब्बूहियं - उपबृंहितं- समर्थितं अनुमतं वा । आव
५३९ ।
उवभोग - उपभुज्यत इति उपभोगः - सकृद्भोगोऽशनपानादि, अन्तर्भागः, आहारादि वा । आव० ८२८ । सकृद्भोगः । भग० २९७ । आव ० ८३० । पुनःपुनर्भुज्यत इति उपभोगः- वस्त्रालङ्कारादि । प्रज्ञा० ४७५ | व्हाणवत्थाभरणगंधमहाणुलेवणभ्रूवणवास तंबोलादि । निं० चू० तृ० १ आ । धार
मुपभोगः । आव ३२५ । उपभोगः - पौनःपुन्येन चोपभोजनमुपभोगः । भग० ३५० । उवभोगंतराए - उपभोगान्तरायः -- यदुदयवशात् सत्यपि विशिष्ट वस्त्रालङ्कारादिसम्भवेऽसति च प्रत्याख्यान परिणामे वैराग्ये वा केवलकार्पण्यान्नोत्सहते भोक्तुं तत् । प्रज्ञा ०
४७५ ।
उम-उपमीयतेऽनेन दान्तिकोऽर्थ इत्युपमानम् । दश० ३४| उवमा उपमा-सादृश्यम् । उत्त० २७९ । दृष्टान्ताः । बृ० प्र० १६८ आ । सादृश्योपदर्शनरूपा । उत्त० २७२ । उपमादोषः - हीनाधिकोपमानाभिधानं, अष्टाविंशतितमः सूत्रदोषः । आव० ३७४ । उपमा । प्रज्ञा० ३६४ । खाद्यविशेषः । जीवा० २७८ ॥ उपेत्युपयोगपूर्वकं मेति ज्ञानं, उपमा
सम्प्रधारणा । उत्त० २२४ । उवमाणं- उपमानं दृष्टान्तः । ओघ० १७ । उवमादोसो - उपमादोषः यत्र हीनोपमा क्रियते । सूत्रस्य द्वात्रिंशद्दोषेऽष्टाविंशतितमो दोषः । अनु० २६२ । उवयंति-अवपतन्ति - अवतरन्ति । आचा० २६६ ।
1
(२०९)
For Private & Personal Use Only
www.jainelibrary.org