________________
[ उवग्गहितो
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उपचित
ध्रुतादिदानेनोपष्टम्भनम् । प्रश्न. १२६ । अनाचार्याणामन्य- उत्त० ५१८ । पिण्डादेरकल्पनीयताकरणं, चरणस्य वा शबलीगणसत्कानां दिग्बन्धं कृत्वा धरणम् । ध्य० प्र० २३५ अ। करण, आधाकर्मत्वादिभिदुष्ता। ठाणा. १५९।। प्रहणम् । ओघ १४७। वस्त्रादिभिरुपष्टम्भः। ठाणा. उवघायजणयं-उपधात जनक-सत्त्वोपघातजनकम् । सूत्रदोष३३२ । अवष्टम्भम् । ओघ. १५४ । उपगृह्णातीति उपग्रहः- विशेषः । आव. ३७५ । सत्त्वोपघातादिप्रवर्तकम् । विशे० भक्तादिः । ओघ. १८३ । उवग्गहितो -- उवाजति उवग्गहितो। नि० चू० वि० उबघायणामे यदुदयात स्वशरीरावयवैरेव शरीरान्तः परि. ११ आ।
बर्द्धमानैः प्रतिजिह्वागलबन्दलम्बकचोरदन्तादिभिरुपहन्यते, उवग्गहिय-औपग्रहिकम् । ओघ० २१७। उपधिः। उत्त
यद्वा स्वयंकृतोद्वन्धनभैरवप्रपातादिभिरुपघातनाम। प्रज्ञा०
उवग्गहोवही-औत्पत्तिकं कारणमपेक्ष्य संजमोपकरण इति
उवघायनिस्सिय-उपघातनिमृता-मृषाभाषा भेदः । दश० गृह्यते। नि. चू. प्र. १७९ अ। उपग्रहोपधिः-उपधेद्वितीयो भेदः। अवग्रहोपधिः-यः कारणे आपन्ने संयमार्थ
उवघेत्तु-उपग्रहीतुं, संस्थापयितुं, निर्वापयितुं वा । बृ० द्वि०
२१० अ। गृह्यते सः। ओघ० २०८।।
उवचए-उपचीयते-उपचयं नीयतेऽनेनेति उपचयः-पुद्गलउवग्गाहियं-औपग्रहिकं, सामुदानिकम् । उत्त. १०८। उवग्गे-उपाग्रे-समीपभूते । विशे० ११७८ । प्राप्ते। (महाप्र.)
सङ्ग्रहणसम्पत् , पर्याप्तिरिति। प्रज्ञा० ३०९ । प्राभूत्येन
चयः। प्रज्ञा० ४३२। स्वस्याबाधाकालस्योपरि ज्ञानावरउवग्घाय-- उपोद्घातः-उपोद्घननं- व्याख्येयस्य सूत्रस्य
णीयादिकर्मपदगलानां वेदनार्थ निषेकः। प्रज्ञा २९२ । व्याख्यानविधिसमीपीकरणम् । विशे० ६३८ । अनु० २५८ ।
उवचओ-उपचयः-प्रभूततरा वृद्धिः । पिण्ड० ४१ । परिप्र. उवग्घायनिन्जुत्तिअणुगमे - उपोद्घननं - व्याख्येयस्य
हस्य चतुर्थं नाम । प्रश्न. ९२। सूत्रस्य व्याख्यावाधसमापाकरणमुपाद्घातस्तस्य ताद्वषया उवचयति- उपचीयते-विशेषत उपचयमायाति। प्रज्ञा० वा नियुक्तिस्तद्रूपस्तस्या वा अनुगमः उपोद्घातनियुक्त्य
२२८ । नुगमः । अनु० २५८ । उपोद्घातनियुक्त्यनुगमः, नियुः | उवचरंति- उपचरन्ति-उपसर्गयन्ति । उप-सामीप्येन मांसास्त्यनुगमभेदः । आचा० ३ ।
दिकमश्चन्ति अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्ति उवघाइयणिस्सिया- उपघातनिःमृता चौरस्त्वमित्याद्य. इति। आचा० ३०८ । भ्याख्यानम् । प्रज्ञा० २५६ ।
उवचरप-उपचरक:-चरः । आचा०३७७ । उपचारकः । उवघाइयाआरोवणा-सा दिनद्वयस्य पक्षस्य चोपधातनेन । आचा० ३६५ । लघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा उपघातिका-उववरगो-राजछिद्रान्वेषी। नि. चू० प्र० ३३५ अ। रोपणा। सम० ४७॥
उवचरित्तु-गृहीत्वा । नि० चू० प्र० २१ अ। उवघात - उपघातो-पीडा व्यापादनं वा। नि० चू० प्र० उवचार - उवचरति-पडिजागरति, उवचरति पुच्छति, १३७ आ। अशुद्धता। ठाणा० ३२०। सत्त्वधातादिः ।। लोगोपचारमात्रेणागच्छति, साधूणं मज्जाया चेव जं गिला. सवस्य द्वात्रिंशदोषे द्वितीयः । अन० २६१। बाधा। ओघणस्स वट्टियव्वं एस.ज्ञानादिकं तस्समीपादीहतीत्यर्थः, पच्छित
मा मे भविस्सतित्ति निजरार्थः एस उपचारः । नि. चू.प्र. उवघातनिस्सिते-उपघाते-प्राणिवधे निश्रित-आश्रितं उप- ३१९ अ । ग्रहणं अधिगमेत्यर्थः । नि० चू० प्र० २० आ। घातनिश्रितं, दशमं मृषा। ठाणा. ४८९।
उवचारमेत्तं-कल्पनामानं । नि• चू० प्र० २१ अ। उपघाय-उपधातः-प्रतिसेवणादि। ओघ० २२५। सर्वतो उवनिअं- उपचित-साधितम्। आव. १७६ । परिकर्मि. घातनम् । प्रश्न. १३७। संयमात्मप्रवचनबाधात्मकः। तम् । औप० १७ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org