________________
[ उचक्खड
यश्व । दश० २७३ | उपक्केश:- स्वगतशोकादिः । भग० ९२५ ।
उवक्खड उपस्कृतं उपस्कर्तुमारब्धम् । पिण्ड० ६५ । उपस्करणमुपस्कृतं -पाकः ठाणा० २२० । लवणवेसवारादिसंस्कृतम् । उत्त० ३६० ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः
उari ]
कवलकार्गलादि । आचा० ६० । उपकरोतीति उपकरणम् । ओध० २०७ । वस्त्रादि । भग० ७५० । धर्म्मशरीरोपष्टम्भहेतुः । उत्त० ३५८ । अनेकविधं कटपिटकशूर्पादिकम् । अनु० १५९ । रजोहरणदण्डकादि । ओघ ० १२५ । द्रव्येन्द्रियस्य द्वितीयो भेदः । भग० ८७ । प्रज्ञा० २३ । खड्ग स्थानीयाया बाह्यनिर्वृत्तेर्या खड्गधारास्थानीया स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरानिवृत्तिस्तस्याः शक्तिविशेषः । जीवा ० १६ । हस्त्यश्वरथासनमञ्चकादि | आचा० १०० । औपप्रहिकम् । उत्त० ३५८ । उवगरणपडिया- उपकरणप्रतिज्ञा - उपकरणार्थिनः समागच्छेयुः । आचा० ३८४ । उवगरणसंजमे - उपकरणसंयमः - महामूल्य वस्त्रादिपरिहारः, पुस्तकवस्त्र तृणचर्म्मपञ्चक परिहारो वा । ठाणा० २३३ । उवगर (वरप) - अपवरकम् । आव० ६६६ । उवगसित्ताणं - उपसंश्लिष्य, समीपमागत्य । सूत्र० १०७ । उवगहिओ - उपगृहीतः - उपकृतः । आव० ७६८ । उपग्रहितः । आव० ७९३ ।
१२५ अ ।
उवक्खडियं । ओघ १६० ।
वक्खडेंति- उपस्कुर्वन्ति । आव० २९१ । उवक्खडे - उपस्कृतानि नियुक्तानि । जं० प्र० १०५। उवक्खडेउ - उपस्करोतु - राध्यतु । उपा० १५ । उवक्खडेज्जा-तदशनादि पचेत् । आचा० ३५१ । वक्खरो सपदिकः । नि० चू० प्र० ३५६ अ । उपकरणम् । ( मर० ) । उपस्क्रियतेऽनेनेति उपस्करः- हिवादिः ।
ठाणा० २२० ।
उवगा - उपगाः- प्राप्ताः । प्रज्ञा० ७० । उपगच्छन्ति तदेकचित्ततया तत्परायणो वर्तन्ते । जीवा० २६० ।
उवग- गर्भा । वृ० द्वि० ३१ अ
उवगओ-उपगतः । आव० ४०० । सामीप्येन कर्मविगम उवगारग्ग- उपकाराग्रं यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्त्तते तद् । आचा० ३१८ | उवगारियलेणाइ - औपकारिकलयनानि - प्रासादादिपीठकल्पानि । भग० ६१७ ।
उवगारिया - राजधानीस्वामिसत्कप्रासादावतंसकादीन उपकरोति- उपष्टभ्नातीति उपकारिका - राजधानीस्वामिसत्कप्रासा दावतंसकादीनां पीठिका । जीवा० २२२ । पीठिका । राज०
उवक्खडणसाला -महाणसो । नि० चू० प्र० २७२ आ । उवक्खडामं जहा चणयादीण उवक्खडियाण जेण सिज्यंति ते कंकड़या तं वक्खडियामं भण्णति । नि० चू० द्वि०
लक्षणेन प्राप्तः । आव० ३८६ ।
उवगच्छया-कक्खा । नि० चू० प्र० २५५ अ । उवगत-उपगतः । आव० ३०८ । उपगतः - आश्रितः । उत्त७ १७८ ।
उवगमं - उपगच्छति साददयेन प्राप्नोति । उत्त० २३५ । उवगमण - उपगमनं - अवस्थानम् । सम० ३५ । अस्पन्दतयाऽवस्थानम् | भग० १२० ।
उवगयं-उपगतं-सामीप्येनात्मनि शब्दादिज्ञानं परिणतम् । नंदी १८० । मृतम् । पिण्ड० १३४ उपगतं - ज्ञातम् ।
आव० ८१२ |
उवगरण - चोलपट्टको रजोहरणं नैपद्याद्वयोपेतं मुखवस्त्रिका 'उपलक्षणत्वादणिकसौत्रिकौ च कल्पौ । ० प्र० २९५ अ । दंडकं रजोहरणं च । बृ० प्र० ७१ आ । उपकरणं- औपग्रहि कम् । प्रश्न० १५६ | उपकरणं- उपधिरेव । आव ० ५६८ । आवरणप्रहरणादिकम् । भग० ९४ । लौहीकडच्छुकादि । भग० २३८ । कटादिकम् । भग० ३२२ । व्यजनकटक
Jain Education International 2010_05
८१ ।
भग० २१९ ।
उवगिण्हह - उपगृह्णीत - उपष्टम्भं कुरुत । उवगृहिअ - उपगूहितं परिष्वक्तम् । सम्प्राप्तकामस्य षष्टो
भेदः । दश० १९४ ।
उवगो - अन्यगच्छीयः साधुः । वृ० तृ० २१० अ । खुड्डा कुमारो वा । नि० चू० प्र० ८८ अ । उवग्गं-उपार्थ- समीपभूतम् । आव ० ४०७ । उवग्गछाया - छायाभेदः । सूर्य० ९५ । उवग्गह-उपग्रहः- शिष्याणामेव ज्ञानादिषु सीदतामुपभकरणम् । व्य० प्र० १७२ अ । उपष्टम्भः । पिण्ड० २७ । उपगृह्णातीति उपग्रहः । ओघ० २०७ । शिष्याणां भक्त
(२०५)
For Private & Personal Use Only
www.jainelibrary.org