________________
[उवकरण
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उवकस]
उवकरण-उपकरण-अङ्गादानाख्यः । बृ० तृ० ९८अ। उप- । ऽस्मिन् शिष्यश्रवणभावे सतीति. उपक्रम्यतेऽस्माद्विनीतविनेयकरणं-ग्लानाद्यवस्थायामन्येनोपकारकरणम् । प्रश्न. १२९ । विनयादिति वा । अनु० ४५। विशे० ४३० । उपक्रमगउपधिः । परिग्रहस्य पञ्चदश नाम । प्रश्न० ९२ । अङ्गम् । मुपक्रम इति भावसाधनः व्याचिख्यासितशास्त्रस्य समीपाभग० २२४ ।
नयनेन निक्षेपावसरप्रापणं, उपक्रम्यते वाऽनेन गुरुवाग्योगेउवकरणपणिधाणे-उपकरणस्य लौकिकलोकोत्तररूपस्य वस्त्र- नेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा पात्रादेः संयमासंयमोपकाराय प्रणिधानं-प्रयोग: उपकरण- शिष्यश्रवणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रप्रणिधानम् । ठाणा. १९६ ।।
म्यतेऽस्मादिति वा विनयविनयादित्युपक्रम इत्यपादानसाधन उवकरणसंवरे-उपकरणसंवरः-अप्रतिनियताकल्पनीयव- इति । जं० प्र० ५। उपक्रम्यते-क्रियतेऽनेनेत्युपक्रम:स्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्रापकरणस्य संवरणम् । कर्मणो बद्धत्वोदीरितत्वामिना परि गमनहे तुर्जी वस्य शक्ति. ठाणा० ४७३ ।
विशेषो योऽन्यत्र करणमिति रूढः, बन्धनादीनामारम्भः । उवकरिंसु-अवकीर्णवन्तः । आचा० ३११ ।
ठाणा. २२१ । वस्तुपरिकर्मरूपः । ठाणा. २२१ । अप्राउवकरिज-उपकुर्यात्-ढौकयेत् । आचा० ३५१ । प्तकालस्य निर्जरणम् । भग ७१५ । आनुादिः । सम० उवकरेउ-उपकरोतु । उपा० १५ ।
११५ । निरुक्तिस्तु उपक्रमणं उपक्रमः इति भाव साधनः, उवकरणे-उपकरणे । बृ० द्वि० २८१ अ ।
शास्त्रस्य न्यासदेशसमीपीकरणलक्षणः, उपक्रम्यते वाऽनेन गुरु. उवकुलं-कुलस्य समीपं उपकुलम् । जं० प्र० ५०६ । । वाग्योगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति उवकुला-उपकुलानि । सूर्य० १११ ।
वा शिष्यश्रवणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपउवकोसा-कोशाया लध्वी भगिनी उपकोशा | आव. ६९५।। कम्यतेऽस्मादिति वा विनीतविनेयादित्युपक्रम इत्य पादान आव० ४२५ ।
इति । ठाणा ४ । कर्मोदीरणकारणम्। ठाणा० ८९ । उवकम-उपक्रमणं-आयुःपुद्गलानां संवर्तनं समुपस्थितं । उवक्कमकाल - उपक्रम कालः -- अभिप्रेतार्थसामीप्यानयन. तत् । आचा० २९१ । उपक्रमणमुपक्रमः, उपक्रम्यतेऽनेना- लक्षणः । विशे० ८३७ । अभिप्रेतार्थसामीप्यान यनलक्षणः स्मादस्मिन्निति वोपक्रमः-ध्याचिख्यासितशास्त्रस्य समीपा- सामाचार्यायुकभेदभिन्नः । दश. ९ । नयनम् । आचा० ३ । उपक्रमणं उपक्रम:-दीर्घकालभा. उवक्कमिओ-औपक्रमिकः-दण्ड कशशास्त्रादिनाऽसातवेदनी योविन्याः स्थितेः खल्पकालताऽऽपादनम् । उत्त० ३२१ । दयापादकः । सूत्र. ७८ । उपेति--सामीप्येन क्रमण उपक्रमः-दूरस्थस्य समीपापादनम्।। उवक्कमिया-उपक्रम गमुपक्रमः-स्वयमेव समीरे भवनमुदीओघ १ । उपायेन परिज्ञानम् । ठाणा० १५५ । उपाय- रणाकरणेन वा समीपानयनं तेन निता औपक्रामकी । पूर्वक आरम्भः । ठाणा. १५४ । प्रकृत्यादित्वेन पुद्गलानां प्रज्ञा० ५५७ । औपक्रमिकी। सम. १४६ । प्रज्ञा० ५५४ । परिणमनसमर्थ जीववीर्यम् । ठाणा. २२१ । अभिप्रेतार्थ- उपक्रमेण-कर्मोदीरणकारणेन निवृता तत्र वा भवा औपक्रसामीप्यानयनलक्षणः । आव. २५७ । कालगमनम् । बृ. मिकी-ज्वरातीसारादिजन्या । ठाणा. ८९ । कर्मवेदनोपायद्वि० २३० अ । नाशः । (आउ०)। उप-सामीप्ये, 'कमुपा. स्तत्र भवा औपक्रमिकी स्त्रयमुदीर्गस्योदीरणाकरणेन चौददविक्षेपे' उपक्रमणं दूरस्थस्य शास्त्रादिवस्तुनस्तैस्तैः प्रतिपा- यमुपनीतस्य कर्मणोऽनुभवः। भग०६५। स्वयमुदीर्णस्योदनप्रकारैः समीपीकरणं-न्यासदेशानयनं निक्षेपयोग्यताकर- । दीरणाकरणेन चोदयमुपनीतस्य वेद्य स्यानुभवात् औपकमिकी। णमित्युपक्रमः । विशे० ४३० । कर्मवेदनोपायः । भग०६५। भग. ४९७ । स्वयमेव समीपे भवनमुदीरणाकरणेन वा समीपान- उवकम्म-उपक्रम्य-आगत्य । सूत्र. ३५६ । यनम् । प्रज्ञा० ५५७ । उपक्रमः-दूरस्थस्य वस्तुनस्तैस्तैः उवक्कयं-उपस्कृत-नियुक्तम् । जीवा० २६८ । प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणं, उपक- उवकेस-उपक्लेशा:-कृषिपाशुपाल्यवागिज्याउनुष्ठानानुगताः म्यते-निक्षेपयोग्यं क्रियतेऽनेन गुरुवारयोगेनेति, उपक्रम्यते । पण्डित जनहिताः शीतोष्णश्रमादयो घृतलवगचिन्ताद
(२०४)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org