________________
[ उल्लोइआ
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उवकप्पिया ]
उल्लोइआ-उलोइयमिव उल्लोइअं च मेटिकादिना कुड्यादिषु । उवएस-उपदेशः-आदेशः । व्य० प्र० १० आ । गुरुणाधवलनम् । जं. प्र. ७६ ।
ऽनुज्ञातः । ओघ० १५१ । हिताहितप्रवृत्तिनिवृत्त्युपदेशउल्लोइयं-सेटिकादिना कुज्यानां धवलनम्। भग० ५८२ । नादुपदेशः। अनु० ३८ । अन्यतरक्रियायां प्रवर्तनेच्छोकुड्यानां मालम्य च मटिकादिभिः संभष्टीकरणम् । जीवा. त्पादनं उपदेशः । वचनविभक्तेर्द्वितीयो भेदः । अनु० १३४ । १६० । राज.३६। सम० १३८ । कुड्यमालानां सेटि. यथा आत्मा न बध्यत इत्यादिविषयः । दश० १२० । कादिभिः संमृधीकरणम् । औप० ५। कुड्यानां मालस्य उपदेशः-गुर्वादिना वस्तुतत्त्वकथनम्। प्रज्ञा० ५८ । श्रुतस्य च सेटिकादिभिः संमृष्टीकरणम् । जीवा० २२७ । प्रज्ञा० ८६। पर्यायः । विशे० ४२३ । कथनम् । आव० ६०४, २६५ । उल्लोए-उल्लोकः, उल्लोचः। भग ६४५। उपरिभागः। उपसमयमलं-उपदेशद्रव्यमलं-यचिकित्सको रोगप्रतिजं. प्र० ४९, ४०० । जीवा० २०५। उल्लोच:-चन्द्रो
घातसमर्थ मूलमुपदिशत्यातुरायेति । आचा० ८८ । दयः। सूर्य. २९३। उल्लोकः - उपरितनभागः। जीवा०
उवएसरुई-उपदेशो-गुर्वादिना वस्तुतत्त्वकथनं तेन रुचि:--
जिनप्रणीततत्त्वाभिलाषरूपा यस्य स उपदेशरुचिः । प्रज्ञा० उल्लोय -- उल्लोकः-उपरिभागः। भग० ५४०। उद्देशः ।। भग. ३५९। लेशाद्देशः । वृ० प्र. २५० आ।
उवएसिया-उप-सामीप्येन देशिता उपदेशिता। आव. उल्लोयगं-उल्लोचम् । आव. १२४ । उल्लोलिया-मलगुटिका। गुटिका। आव० ६८। उल्लोलेइ-उल्लोड यत् । आचा, ४२३ ।
उवओग-उपयोग:-स्वस्वविषये लब्ध्यनुसारेणात्मनः परि.उल्हविजंतो-विध्यापितः । आव० ३८४ ।
च्छेदव्यापारः । जीवा० १६ । उपयोजनमुपयोगः-विवक्षित. उवंगा- उपाङ्गानि - शिक्षादिषडङ्गार्थप्रपञ्चनपराः प्रबन्धाः ।
कर्मणि मनसोऽभिनिवेशः । नंदी १६४ । ज्ञानं, संवेदनं, भग० ११४ । शिक्षादिषडाव्याख्यानरूपाणि। अनु. ३६।।
प्रत्ययः । विशे०३६। साकारानाकारभेदं चैतन्यम् । ठाणा० उवंगाई-उपाशानि-अङ्गावयवभूतान्यगृल्यादीनि । प्रज्ञा ३३४ । जीवस्य बोधरूपो व्यापारः । अनु० १६ । अवहित.
त्वम्। उत्त. ५६१ । भावेन्द्रियस्य द्वितीयो भेदः । भग० ८७। उव- उप-सामीप्यार्थः । प्रज्ञा० ४। दा० १४५। भग० ।
मतिः । ओघ. ११६ । उपयोगः-लब्धिनिमित्त आत्मनो ३७। उपमेनिवत्मादृश्येऽपि दृश्यते। उत्त० २३५। सकृदर्थे,
मनस्साचिव्याद् अर्थग्रहणं प्रति व्यापारः । आचा० १०४ । अन्तर्वचनः। आव. ८२८। अभ्यधिक पुनः पुनः । ।
उपयोगः-आन्तरः श्रुतपरिणामः । विशे० २९७ | चेतनाउत्त०६४४।
विशेषः । भग. १४९ । चैतन्यं साकारानाकारभेदम् । उवइअ-उपचितौ, उन्नती, औपयिकी, उचितौ, अवपतिती, भग० १४८ । उपयोजनमुपयोगः-विवक्षिते कर्मणि मनसोक्रमेण हीयमानोपचयौ। जं. प्र. ११२।
ऽभिनिवेशः । आव० ४२६ । विपाकानुभवनम् । दश० उवइग-उद्देहिका । नि. चू० प्र. ५७ आ।
८६ । श्रोतुस्तदभिमुखता। आव० ३४१ । सावधानता। उपइजा-अवपतेत, आगच्छेत् । आचा० ३६५।
औप० ४८ । स्वाध्यायाशुपयुक्तता । उत्त. १४५ । स्वस्वउवइस्सह-उपदिश्यते-श्रोतृभावापेक्षया सामीप्येन कथ्यत ।। विषये लब्ध्यनुसारेणात्मनो व्यापारः प्रणिधानम् । प्रज्ञा० दश० ११० ।
२९४ । प्रज्ञापनाया एकोन त्रिंशत्तमं पदम् । प्रज्ञा० ६ । उवउग्गहकरो-किरियापरो। नि० चू० प्र० २६६ अ । उपयोजनं उपयोगः भावे घज, यद्वा उपयुज्यते-वस्तुपरिउवउत्त-उपयुक्तः-अनन्यचित्तः । दश. १०६ । अवहितः। छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः, 'पुंनाम्नि घ' इति भग० ८९ । णमोकारपरायणो । नि० चू० प्र०४७अ । उप- करणे घप्रत्ययो बोधरूपो जीवस्य तत्त्वभूतो व्यापारः। प्रज्ञा. युक्तः-अभिष्वगवान । भग. ९०५ । व्यापृतः, निटां गतः। ५२६ । दश. १०८ । विशे० ९७४ । अभ्यवहृतम् । आचा. १७६ । उवकप्पिया-उपकल्पिता । उत्त० २८७ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org