________________
[ उल्लंछेइ
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उल्लोअ]
दीनां चण्डश्चारभटवत्त्याश्रयणतः । उत्तर ४३४ । तथाविध.
लेमाणे-उल्लालयन्-ताडयन । जं. प्र. ३९७। . निमित्तन ऊर्श्वभूमिकायत्क्रमणे गायतिक्रमणे वा । उत्तउल्लाव-- उल्लापः-वचनम् । उत्त. ३३४ । काक्कावर्णनम् ।
ठाणा० ४०७ । काक्कावर्णनम्। ज्ञाता० ५७ । भग० ४७८ । उलंछेइ-विगतलाञ्छनं करोति । ज्ञाता. ८८ ।
प्रतिवचनम्। ओघ० ५२। उद्यापम्। आव २२३ । उल्लंठ-उच्छृङ्खलः । आव. ३४४ ।
काकावर्णनम । औप० ५७ । उल्लंडगा-मृद्गोलकाः। नि. चू० प्र० ३५६ आ।
उल्लावितो-उल्लापयन । उत्त० ८५ । उल्लंडणा-उलंघणा । दश० चू० ७७ ।
उल्लिंचइ-उल्लिञ्चति-आकर्षति । पिण्ड. ११८ । उल्लंडा-मृदुगोलकाः । ६० द्वि० २७१ आ।
उल्लिंचण-उदकनिष्काशनम् । नि० चू० प्र० २०७ आ। उल्लंबण-उलम्बन-वृक्षशाखादावुद्धन्धनम् । सम० १२६ ।
उल्लिंचाविजिहिति । ओघ. ३३ । उल्लंबियगा- अवलम्बितकाः - रज्ज्वा बद्धा गर्त्तादाववता
उल्लिउ-उल्लिखितः । उत्त. ४६०। रिताः। औप० ८७।
उल्लिय-आद्रः । आव ६२१ । उल्ल-आर्द्रः । ओघ. १८८ । उत्त० ५३० । भग० २३२ ।
उलिहावेइ-चुम्बयति-आस्वादयति। आव०६८० । आर्द्रा सिमितसकलचीवरेतियावत्। उत्त. ४९३ ।
उल्ली -- पनकः। ठाणा० ४३० । पणगो। नि. चू. प्र. उल्लग-आर्द्रः । आव० ६२१ ।
२५५ आ। पगओ। दश. चू. ८० । उल्लगजाति-वीरल्लगसउणो । नि० चू० प्र० २०४ आ।
उल्लीण-अपह्रासः । ( मर०)। उल्लच्छणा-अपवर्तना, अपप्रेरणा । प्रश्न० ५६ ।
उल्लीना-उपलीना--प्रच्छन्ना। आचा० ३७१ । उल्लण-येनौदनमार्दीकृत्योपयुज्यते उल्लणम् । पिण्ड० १६८ ।
उल्लाराइ । ओघ १३७ । ओघ० १४६ ॥
उल्लका-जनपदो नदीविशेषथ। विशे० ९२७। नदीवि. उल्लणिया-स्नानजलाशरीरस्य जललूषणवस्त्रम् । उपा० ४ ।
शेषः । विशे० ९२७ । उल्लुदेत्ता-अवलाद-उत्तार्य। आव. २९१।। उल्लपडसाडओ-आर्द्रपटशाटकः । आव. २११।।
उल्लुकातीरं-उल्लु कानद्याः समीपे नगरविशेषः । धूलिपाउल्लपडसाडगो-आर्द्रशाटिकापटः । आव० ६८७ ।
कारावृतत्वात् खेटमुच्यते। विशे० ९२७ । उल्लपडसाडया-स्नानेता पटशाटिके-उत्तरीयपरिधान वस्त्रे। उल्लुगं-अवरुग्णम्-भग्नम् । प्रश्न० २२ । ज्ञाता० ८४ ।
उल्लुगतीरं - उल्लु कतीर-उल्ल कानधास्तीरे नगरविशेषः । उल्लल्लिया-चलिता। बृ० द्वि. १४९ आ।
उत्त० १६५। उल्लवइ-उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपति-वक्ति | उल्लगा- उल्लका-नदीविशेषः । उत्त० १६५। आव. उल्टपति। उत्त० ३४४ ।। उल्लवितं-उल्लप्तम् । आव. ३४३।
उल्लुगातीरं -- उल्ल. कातीरम् । पञ्चमनिहवोत्पत्तिस्थानम् । उल्लविय-उल्लपितम्-मन्मनभाषितादि । उत्त० ४२८ ।
विशे० ९३४ । आव. ३१२, ३१७ । उल्लवेंत-उल्लापयन् । आव० ६९२।
उल्लुग्गंगी-म्लानाझी। आव. ३९४ । उल्लति-आलापयन्ति । ( गणि. )।
उल्लुण्हि-शिम्बीः । नि० चू० द्वि० १४४ आ। उल्लवेइ-उल्लपति। आव० २१६ ।
उल्लुयतीरे- उल्लु कतीरं-उल्लु कानद्यास्तीरे नगरविशेषः । उल्लवेयव्वो-विध्यापयितव्यः । आव० ३८४ ।
भग. ७०५। उल्लहिजंति-उहिख्यमाना। आव. २०० ।
उल्लूहं । ओघ० १५८ । उल्ला-तिता । नि० चू० प्र० ४६ अ। आर्द्रः । आव० ६२२ । उल्लेति-आर्द्रयति। आव० १०१। उल्लाहा-प्रत्यावत्तः । व्य० प्र० १६७ आ।
उल्लोअ-उल्लोकः-उपरिभागः । जं० प्र० ३२१ ।
(२०२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org