________________
[ उयाहरे
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उलंघणं ]
उयाहरे-उदाहरेत्-उद्घट्टयेत् । उत्त० ३४५ । । उरस्सं-उरसि भवं उरस्यम। जीवा० १२२ । उरसि भवं उयाहु-उदाहु-उदाहृतवान् । उन० २७० ।
उरस्य-आन्तरोत्साहः । जं. प्र. ३८७ । उरं-उरः-वक्षः । आचा० ३८ ।
उरस्सबल-अन्तरोत्साहवीयम् । उपा० ४७ । उरंमुहो-अर्वाङ्मुखः । आव० ४२७ ।
उरस्सबलसमण्णागए - औरस्यबलसमन्वागतः-आन्तउरकंठसिरविसुद्ध-उरःकण्ठशिरोविशुद्धम्-यपुरसि स्वरो। रोत्साहवीर्ययुक्तः । अनु० १७७ । विशालस्तधुरोविशुद्ध, कण्टे यदि स्वरो वर्तितोऽतिस्फुटितश्च उरस्लबलसमन्नागए-उरस्यबलसमन्वागतः-आन्तरोत्सातदा कण्ठविशुद्धं, शिरसि प्राप्नो यदि नानुनासिक- हवीर्ययुक्त: । जीवा. १२२ । स्ततः शिरोविशुद्धम् , अथवा उरःकण्ठशिरस्म श्रेष्मणाऽ. उराल-विस्तराल, विशालम् । टाणा ० २९५ । उदारं-स्थूलम् । व्याकुलेषु विशुद्धेषु प्रशस्तेषु यदू गीयते तत् । अनु० १३२।। सत्र. ५१। स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च, मांसास्थि. उरक्खंधगेवेजय --- उरस्कन्धवेय-भषणविधिविशेषः । पृयवद्धं यच्छरीरं तत्समयपरिभाषया उरालम् । सम. जीवा. २६८ ।
१४२ । घडियं आभरणादि। नि० चू० प्र० ८२आ । प्रधानः । उरक्खय-उरःक्षतं-उरोविघातः, हृदयबाधा। विशे० १३१। सूर्य० ५। ठाणा ५०३। आव० २८७ । वनस्पतिउरगपरिसप्पा-उरो-वक्षस्तेन परिसर्पन्तीति उरःपरिसः। विशेषः । प्रज्ञा०३३। शोभतो मनोज्ञो वा। सूत्र. १८४ । उत्त० ६९९ ।
अत्यन्नोटः, समग्रसामग्रीकः, मधुमद्यमांसाद्युपेतः । सूत्र. उरगविही-शुक्रस्य महाग्रहस्य षष्ठी विथीः । ठाणा० ४६८। ३२५ । उरत्थ-उरस्थः, वक्षोभूषगविशेषः । जं. प्र. २१३ । आचा० उराला-उदारा:-बादराः । ठाणा० १६१। ४२३ । हृदयाभरणविशेषः । जं. प्र. १.५ ।
उरिणणं । ओघ १६६ । उरपरिसप्पा-उरसा-वक्षमा परिसप्पन्तीति उर:परिसम्पः- उरितिय-उरसि त्रिकम् । औप० ५५ । सर्पादयः । ठाणा- ११४ । सम० १३५। उरमा परि. उरंभेइ-अवतारयति । आव. ४०८ । सार्पन्तीति उर:परिसर्पाः । प्रज्ञा. ४५ ।
उरोविघातः-उरःक्षतं, हृदयबाधा । चिशे० १३१ । उरभ-उरभ्रः-ऊरणः । जं० प्र० ३१ । जीवा० १८९ । · उरोहओ-अंतेपुरं । नि० चू० तृ. ४१ अ । उरभरुहिरं-उरभ्ररुधिरम् । प्रज्ञा . ३६१ ।
उर्वशी-अरणिः । नंदी १९ । उरब्मिजं-उत्तराध्ययनस्य सप्तममध्ययनम् । उत्त. २७१।। उलग्गंति-अवलगन्ति । आव० ३९६ ।। सम० ६४ ।
। उलजायगं-वीरलो । नि० चू० प्र० १५५ अ । उरलं-विरल प्रदेशम् । प्रज्ञा० २६९ । अल्पप्रदेशोपचितत्वाद् उलूक-ऊर्चकर्णः । अनु० १५० । मतविशेषः । 'आव. बृहत्त्वाच्च । ठाणा०२९५ ।
उलूगि-उलूकी, तत्प्रधाना विद्या । आव०. ३१९ । उरविसुद्ध-यजुरसि स्वरो विशालस्तर्हि उरोयिशुद्धम् । अनु०
उलूयपणीयं-उलूकपणीनं-वैशेषिकप्रणीतम् । आव० ३२१ ।
उलोदए-अपवर्तन्ते । प्रश्न० ८६ । उरसे-उपगतो-जातो रसः-पुत्रस्नेहलक्षणो यस्मिन् पितृ.
उल्मुकं-अलातम् । ओघ० १७ । प्रज्ञा० २९ । दश० ११४ । स्नेहलक्षणो वा यस्यासावुपरसः, उरसि वा-हृदये स्नेहा
उल्कादि । आव. ५८८ । द्वर्तते यः स ओरसः । पुत्रस्य पञ्चमो भेदः । उरमा वर्तत .
उल्लं-आई--प्रचुरव्यन्जनम् । दश० १८१ । .... इति ओरसो-बलवान । ठाणा ५१६ ।
उल्लंघणं-ऊर्च लवनम् । भग० ९२५ । उल्लङ्घन-कदमाउराद्धं-यघरसि स्वरो विशालस्तहि उगेविशुद्धम् । जं. दीनामतिक्रमणम् । औप. ४२ । सहजात् पादविक्षेपान्मप्र० ४० ।
। नागधिकतरः पादविक्षेपः उल्लङ्घनम् । प्रज्ञा०६०६। उलउरस्ताडं-वक्षस्ताडम् । नंदी १५७ ।
वन:-बालादीनामचित प्रतिप्रत्यकरणतोऽधःकर्ता । वत्सडिम्भा
(२०१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org