________________
[ उम्मग्गदेसणाप
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
यारं ]
उम्मग्गदेसणाए - उन्मार्ग देशनया - सम्यग्दर्शनादिरूपभाव | उम्माय उन्मादः - नष्टचित्ततया आलजालभाषणम् । असं-मार्गातिकान्तधर्म्म प्रथनेन । ठाणा० २७५ । प्राप्तकामभेदः । दश० १९४ । चित्तविभ्रमः । ठाणा० १५० । उम्मग्मनिम्मग्गो - उन्ममनिममं - ऊर्ध्वाधोजलगमनम् । महामिथ्यात्वलक्षणः तीर्थकरादीनामवर्णं वदतो भवत्येव तीर्थकराद्यवर्णवदन कुपितप्रवचनदेवतातो वा यत्। ठाणा ३६० । सग्रहत्वम् । ठाणा० ३६० । ग्रहो बुद्धिविप्लवः ।
प्रश्न० ६३ ।
उम्मजगा - उन्मज्जनमात्रेण ये स्नान्ति । तापसविशेषाः । निरय ० २५ । भग० ५१९ । उम्मज्जगो - उन्मज्जक:- उन्मज्जनमात्रेण यः स्नाति । औप
९० ।
उम्मजणिमजिय - उन्मननिमग्निका उत्पतनिपता । ठाणा०
१६१ ।
उम्मज्जति - स्पृशति । नि० चू० प्र० ११५ अ । उम्मज्जा - उन्मज्जन मुन्मज्जा-नरकतिर्यग्गतिनिर्गमनात्मिका । उस० २८० ।
उम्मतजला - रम्यक्विजये महानदी । जं० प्र० ३५२ । नदीविशेषः । ठाणा ० ८० ।
उम्मत्ता - मन्मथोन्मादयुक्ताः, विटाः । बृ० द्वि० १३८ आ । उम्मत्तिगा - उन्मत्ताः । आव० ४०० । उम्मतो - उत्- प्राबल्येन मत्ते उन्मत्ते, दरमत्तो वा उन्मत्तो ।
नि० चू० प्र० २७६ आ ।
उम्मरीय- उम्बरीयः- प्रत्युदुम्बरं रूपको दातव्य इत्येवं लक्षणः ।
बृ० तृ० ५१ अ ।
उम्माओ - उन्मादः - क्षिप्तचित्तादिकः । आव० ७५९ । उम्माणं - उन्मानं - तुलारोपितस्यार्द्धभार प्रमाणता । प्रश्न० ७४ । जं० प्र० २५२ | ठाणा ० ४६१ । खण्डगुडादि धरिमम् । ठाणा० ४४९ । तुलाकर्षादि तद्विषयम् । ठाणा० ४४९ । नाराचादिः । आचा० ४१३ । तुलाकर्षादि ठाणा १९८ । तुलारूपम् । भग० ५४४ । कर्षपलादि खण्डगुडादिद्रव्यमानहेतुः । जं० प्र० २२७ । अर्द्धभार मानता । भग० ११९ । भर्द्धभारप्रमाणता । ज्ञाता० ११ । उम्माणजुत्तो - जइ तुलाए आरोविओ अद्धभारं तुलति तो उम्माणजुत्तो । नि० चू० तृ० ६१ अ । पुरिसो तुलारोवितो अद्धभारं तुलेमाणो उम्माणजुत्तो । नि० चू० द्वि० ८५ आ । उम्माणा - उन्मानानि - तुलायाः कर्षादीनि । ठाणा० ८६ । उम्माद - चतुर्दशशते द्वितीय उद्देशः । उन्मादार्थाभिधायकत्वादुन्मादो द्वितीयः । भग० ६३० ।
Jain Education International 2010_05
ठाणा ५ ४७ ।
उम्मिमालिणीओ-नदीविशेषः । ठाणा० ८० । उम्मिलिते - उन्मील्यमाने । आव ० ६३ । उम्मी - ऊर्म्मय:- महाकल्लोलाः । भग० ७११। ऊर्मिःसंवाधः । औप० ५७ । विचिः तरङ्गः । आव ० ६०१।२ ऊर्मिम:- संबाधः । भग० ४६३ | कल्लोलः । ठाणा० ५०२ । सम्बाधः, तरङ्गः, कल्लोलाकारो वा जनसमुदायः । भग०
११५ ।
उम्मीलिआ - उन्मिषितलोचनाः । जं० प्र० ५४, २९८ । बहिष्कृता । जं० प्र० २९७, ५४ । उम्मीलिय- उन्मीलितं - बहिष्कृतम् । सूर्य० २६४ । प्रज्ञा० ९९ । जीवा० २०९ ।
उम्मीसं - उन्मिश्रं - शबलीभूतम् । आचा० ३२१ । आगामुकसत्त्वसंवलितं सक्तुकादि। आचा० ३२२ । एकीकृत्य । ओघ १६९ | पुष्पादिसम्मिश्रम् सप्तम एषणादोषः । पिण्ड० १४७ |
उम्मुक्को - उन्मुक्तः - प्राबल्येन मुक्तः, पृथग्भूतः । आव० ५०८ ॥ उम्मुग्गा उन्मना नदीविशेषः । आव० १५० । उम्मुय - औल्मुकः । प्रश्न० ७३ । उम्मूलणा सरीराओ - उन्मूलना शरीरात्, निष्काशन जीवस्य देहादिति । प्राणवधस्य द्वितीयः पर्यायः । प्रश्न० ५ । उम्ह - उष्मा - परितापः । बृ० द्वि० १९४ अ । उयट्टी-कटी, जङ्घा | उत्त० ११८ | उयति - तेयस्त्रिणो । नि० चू० प्र० ३०१ आ । उयन्तिया अपत्य । आचा० ३४६ । उयरं - जलोयरं । नि० चू० प्र० ५८ आ । उयल्ला-मृता । आव० २७२ | उयविय - विशिष्टं परिकर्मितम् । राज० ९३ । उयवेंति - एतद्ग्रहे तत्र समुद्देशाप्यते इत्यर्थः । व्य० वि०
४५२ अ ।
उयारं उपकारः । ( महाप्र०
(२०० )
For Private & Personal Use Only
•)1
www.jainelibrary.org