________________
[ उब्भावणा
उम्मग्गजला ]
उब्भावणा- उद्भावना - उत्प्रेक्षणा। भग० ४८९ । उत्क्षेपणानि । ज्ञाता० १७७ । उद्भावना। दश० ४४ । प्रकाशनम् । नंदी० ५३ । अपभ्राजना । उत्त० १६९ ।
उभयकाला दिया रातो य। नि० चू०. तृ० २१आ । उभय किड कम्मं - उभयकृतिकर्म-वन्दनम् । ओघ २२ । उभयजं - गुणनिष्पन्नं, समयप्रसिद्धञ्च । पिण्ड० ४ ।
अभिगा - उद्भिदो - भूमिभेदाजाता उद्भिज्जाः खञ्जनकादयः । उभयतरो-तं च तवं करेंतो आयरियाइवेयावच्चपि करेति
• अल्पपरिचित सैद्धान्तिक शब्दकोषः
ठाणा० ३८६ ।
उब्भिज । नि० चू० प्र० ३३५ आ । उन्भिज - उद्भेया वस्तुप्रभृतिशाकभर्जिका । पिण्ड ०. १६८ | उद्भिय भुवं जाता उद्भिज्जा खजनकादिः । प्रश्न
९० ।
१५ ।
उभिजमाण - उद्भिद्यमानं - उद्धाट्यमानम् । जीवा ० १९१ । उभयपइट्टिते - उभयप्रतिष्ठितः - आत्मपरविषयः । ठाणाउब्भिन्न- उद्भेदनं उद्भिन्नं साधुभ्यो घृतादिदाननिमित्तं कुतुपादे
१९३ ।
मुखस्य गोमयादिस्थगितस्योद्घाटनं तद्योगाद्देयमपि घृतादि | उभयपदव्याहतं - गत्यागतिलक्षणे भेदः । आव० २८१। उद्भिन्नम् । द्वादश उद्गमदोषः । पिण्ड० ३४ । उभयपदाव्याहतं - गत्यागतिलक्षणे भेदः । आव ० २८१ । उभय-उद्भेदनमुद्भित् उद्भिज्जन्म येषां ते उद्भिज्जाः - पत्तङ्ग- उभयभविए - उभयभविकं - इहपरलक्षणयोर्भवयोः यदनुगाखञ्जरीटपारिप्लवादयः । दश० १४१ । उद्भिजे-लवणाक- मितया वर्त्तते तदुभयं भविकम् । भग० ३३ । रायुत्पन्नम्। आचा० ३५५ । उभयाज्ञया - पञ्चविधाचारपरिज्ञान करणोद्यत गुर्वा देशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् सूत्रार्थोभयैर्विराभ्येत्यर्थः । सम० १३३ । उभयास्तिकः । सम० ४२ ।
उम्भुतिया - आभ्युदयिकी, देवतापरिगृहीता गोशीर्षचन्दन
मयी भेरी आव० ९७ ।
उमंथण - अवमंथमधोमुखम् । व्य० द्वि० ३२३ आ । उमजायण सगोते - पुष्यनक्षत्रस्य गोत्रम् | सूर्य० १५० । उमा- प्रद्योतराजधान्यामुज्जयिन्यां गणिका । आव ० ६८६ । द्विपृष्ठवासुदेवमाता। आव ० १६२ । सम० १५२ । उमाए - अवमितः परिच्छिन्नो वा । सूर्य० ९५ । उमाणं - प्रवेश: स्वपक्षपरपक्षयोर्येषु तानि तथा । आचा
उब्भूयावेउ । दश० चू० ८०.१ उन्भेति - उच्छ्रयन्ति । आव ० ३४२ | ऊर्चयन्ति । उत्त
१४७ ।
उब्भेइम-उद्भेद्यं सामुद्रादि । अप्रासुकम् । दश० १९८ । उभओ - उभयतः- उभौ-- शिरोऽन्तपादान्तावाश्रित्य । ज्ञाता०
सलद्धित्तणओ एस उभयतरो । नि० चू० तृ० १२३ अ । उभयनि सेहो - उभयनिषेधः, सङ्घातपरिशातशून्यं, यस्य स्थूगोदाहरणम् । आव ० ४६२ ।
उभयपंता - उभयप्रान्ता - अभद्रिका, अशोभनेत्यर्थः । ओघ
Jain Education International 2010_05
१५ ।
दश०
उभयं - उभयं संयमासंयमस्वरूपं श्रावकोपयोगि । १५८ | संघास साडण, संङ्घातशातनकरणं, यस्य शकटोदाहरणम् । आव० ४६२ । उभर्थभागा - उभयभागा- चन्द्रेणोभयतः - उभयभागाभ्यां पूर्वतः पश्चाच्चेत्यर्थो भज्यन्ते भुज्यन्ते यानि तानि उभयभागानि, चन्द्रस्य पूर्वतः पृष्टत भोगमुपगच्छन्तीत्यर्थः । ठाणा० ३६८ । उभयभागानि - उभयं-दिवसरात्री तस्य दिवसस्य रात्रेचेत्यर्थः, चन्द्र योगस्यादिमधिकृत्य भागो येषां तानि । | सूर्य । । १०४ ।
आव० ५७१।
उम्मग्गगो-अडविपहेण गच्छति अहवा अपंथेण चेव । नि० चू० प्र० ३.१९ /
उभयओ - उभयतः, उभयोः - पार्श्वयोः । सूर्य २९३ । उभयकप्रिय - उभयकल्पिक:-यो द्वावपि सूत्रार्थी युगपद् उम्मग्गजला- उन्ममं जलं यस्यां सा उन्ममजला । जै० प्रहीतुं समर्थः । वृ० प्र० ६३ अ ।
प्र० २३० ।
३२६ ।
उमाव्यतिकर | आचा० १४६ ।
उम्मग्गं विवरं उन्मज्यतेऽनेनेति वोन्मज्यम्, ऊर्ध्व वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः । आचा० २३४ । अकार्याचरणम्। आचा० २०३ । उन्मार्गः । आव० ७७८ । मार्गादूर्ध्वं क्षायोपशमिकभावत्यागेनौदयिक भाव सङ्कमः ।
( १९९)
For Private & Personal Use Only
www.jainelibrary.org