________________
[ उप्पील
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उन्भावण]
-
उप्पील-उत्पील:-समूहः । प्रश्न० ५०।
उखुड-अन्तःप्रवेशितम् । अनुत्त० ७ । उप्पीलइ-उत्पीडयति-प्राबल्येन बाधते। जीवा० ३२६। उन्बुडनिबुड्यं-उन्ममनिममत्वम् । प्रश्न. ६३ । उप्पीलिय-उत्पीडिता प्रत्यञ्चारोपणेन, बाहौ बद्धा। भग० १९३॥ उभं-तव । उत्त० १४७ । गाढीकृता। राज० ११८ । भग० ३१७ । ज्ञाता. २२.१ । उम्भंडो-असंवृतपरिधानादि । वृ० तृ. २२५ अ। जीवा.. २५९ । उत्पीडितः-गाढं बद्धः । प्रश्न०, ४७ । उत्पी- उम्भजिय-उद्भिद्य । उत्त०. १९२ । डिता-गुणसारणेन कृतावपीडा, बाही बद्धा वा। भग० उम्म-अभ्यर्थितम् । पिण्ड० ९० । ३१८। कृतप्रत्यारोपणा । विपा० ४७ । आरोपित प्रत्यञ्चा। उन्भड-उद्भर्ट-विकरालम् । जं० प्र० १७० । अनुत्त०.७ । औप०७१ । आक्रान्ता गुणेन । ज्ञाता० ८५। ..
भग. ३०८ । स्पष्टम् । भग. ३०८। उप्पीसेजा। भग० ७६६।
उन्भमा-उत्-प्राबल्येन भ्रमयन्ति उद्धमाः-भिक्षाचराः। ध्य.. उप्पुया-उत्प्लुताः-उत्सुकाः । प्रश्न० ५२ ।
प्र० १५३ आ। उप्पूर - उत्पूरं-प्राचुर्यम् । प्रश्न. ४३ । जलप्लवः । प्रश्न उभमे-उद्भमेत्-यायात् । आचा. २९१।
| उब्भव-उद्भवः-सम्भवः । ज्ञाता० ५०। सम्भूतिः । भग० उपेक्खेज-उपेक्ष्यते। आव० ६४० । उप्फंदति-उत्स्पन्दते-प्रविशति । उत्त०. ३५५ । उम्भवणं-निव्वावणं । नि० चू० प्र०.५२ आ| are उप्फंसणं । ओघ. १९५ ।
उब्भवेति-उच्छ्यति । आव० ३४२ ।। उप्फणिसु-साध्वर्थ वाताय दत्तवन्तः । आचा० ३४३। उन्भातो-निसण्णो। नि०. चू० प्र० ३५ आ। उम्फसणा- अप्कायस्पर्शनं यत्सहचरितं लवणोत्तारणम् । उभाम-भिक्षाचरणामः । व्य. प्र. २५० अ. बृ. द्वि०.६१ आ।
उम्भामइला-उद्भ्रामिला-स्वैरिणी। व्य. द्वि. ३१ आ। उम्फालग-उत्प्रासकम् । उत्त, ६५६ ।
उभामओ-उद्भ्रामकः, जारः । पिण्ड० १२३ । पारदाउप्फिडइ-मण्डूकवत्प्लवते। उत्त० ५५१। .... रिकः । ओघ० ९२ । बृ० तृ. ४८ अ
.. उप्फुलं-विगसिएहिं इत्थीसारीरं रयणादि वा ॥ निज्झाइ- उब्भामगं-भिक्खायरिया। नि० चू० प्र० ७७ आ। नि. यव्व। दश. ० ७७ । उत्फलं-विकसितलोचनम्। च. प्र. ३६ आ। पारदारिकाः। ओघ० ७५। ७० द्वि० दश. १६८ । निष्पुष्पः । नि० चू० प्र० २.१ अ। | २६ अ। पारदारिगो। नि० चू० प्र० १०७ अ। संघाउप्फेणओफेणीयं-सकोपोष्मवचनं यथा भवति। विपा. डगो। नि० चू० द्वि० ९४ आ।
उब्भामनितोय - उद्धामकनियोगः-ग्रामः । व्य० प्र०. उप्फेस-मुकुटम् । औप० २५ । शिरोवेष्टनम् । आचा० १५३ आ। ३८०। प्रज्ञा० ८७।
उन्मामिगा-उद्भामिका-कुलटा। व्य० द्वि० १५० आ। उद्धा. उष्फेसि-शिरोवेष्टनं, शेखरक इत्यर्थः । ठाणा० ३०४।। मिका-मनोगुप्तिदृष्टान्ते श्रेष्ठसुतश्रावकजिनदासभार्या। आव० उप्फोसं-उत्स्पर्शनं छंटनम् । बृ० प्र० २८५ अ। ५७८ । असती। दश० ५७ । उप्फोसणं-क्रियाविशेषः । नि० चू० द्वि० १६६ अ। उम्भामिज्जेंति--अपभ्राज्यन्ते । बृ० तृ० १३७ आ। उप्फोसणा-जलच्छटा । नि० चू० द्वि० ६३ अ। उम्भामिया- कुशीला । बृ० द्वि० २६४ आ। उद्भामिकाउम्फोसेज-रुष्येत् । नि० चू० प्र० १८६ आ। स्वैरिणी। आव० ४२१ । उफुल्लो-निष्पुष्पः । ओघ० ९७ ।
उभामे-भिक्खायरियं गच्छति । नि. चू०प्र० ११३ आ। उबद्धो-अवबद्धः । आव. २९९ ।
भिक्षाभ्रमणम् । ठाणा. २६६ । उब्बद्धओ-उद्बद्धः । आव० ४५२ ।
उम्भावण-उद्भावनं -- महर्दिकतासम्पादनं कृतवान् । बृ. उब्बुडा-उद्याता। आव. ६७७ ।
तृ० ९३ अ । परिभवः। ओघ.. १४८ ।
८.३।
।
(१९८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org