________________
[ उप्पला
अल्पपरिचित सैद्धान्तिक शब्दकोषः
उपिलणा ]
पुष्करिणी विशेषः । जं० प्र० ३६० ।
उप्पला -पिशाचेन्द्रकालस्य तृतीयाप्रमहिषी । ठाणा० २०४ | | उप्पायणा - उत्पादना-धात्र्यादिकां षोडशविधा । प्रश्न० १५५ । धात्र्यादिलक्षणदोषविशेषः । आव ० ५७६ । उपायणोवघाते- उत्पादनया - उत्पादनादोषैः, उपघातःअशुद्धता उत्पादनोपघातः । ठाणा० ३२० ।
उप्पलाई - गद्दभकानि ईषन्नीलामि वा । जं० प्र० २६ । उप्पलावर - उत्लावयति । दश० २०५ । उप्पलुजला - उत्पलोज्ज्वला, पुष्करिणीनाम । जं० प्र० ३३५, उप्पायपव्वण - उत्पातपर्वतः । सम० ३३ । तिर्यग्लोकगमनाय यत्रागत्योत्पतति सः । भग० १४४ । उपायपव्वयगा उत्पातपर्वताः - यत्रागत्य बहवः सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च विचित्रक्रीडानिमित्तं वैकियशरीरमारचयन्ति । राज० ७९ ।
३६० ।
उप्पलुद्देसप - उत्पलोद्देशक : - एकादशशते प्रथमः । भग०
९६६ ।
उप्पह - उत्पथः - उन्मार्गः । उत्त० ५४८ । परसमयः । ठाणा ०
२४१ ।
उपायपव्वया यत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचिक्रीडानिमित्तं वैकियशरीरमारचयन्ति । जं० प्र० ४४ । जीवा० १९९ ।
उप्पा-उत्पादः । ठाणा० १९ । उपपाइओ - उत्पातः । आव० २९८ । उप्पाहसा-उत्पादयितुं—सम्पादनाय, अथवाऽनुत्पन्नानां भोगानामुत्पादयिता- उत्पादकः । ठाणा० २६४ । सम्पादनशीलः । ठाणा० ३८६ ।
उप्पायपुब्वं - उत्पादपूर्वम्, तत्थ सव्वदव्वाणं पंजवाण य उपाय मंगीकाउं पण्णवणा कया । नंदी २४१ । यत्रोत्पादमाश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तद् । सम० २६ । उप्पाया - त्रीन्द्रियविशेषः । प्रज्ञा ० ४२ ।
उपपाइया - उत्पाताः - अनिष्टसूचका रुधिरवृष्टपादयस्तद्धेतु का येऽनर्थास्ते औत्पातिकाः । सम० ६२ । उप्पाप - उत्पातं सहजरुधिरवृष्टयादिलक्षणोत्पात फलनिरूपकं निमित्तशास्त्रम् । सम० ४९ । उत्पादः । आव० ६६२ । उप्पापति - उत्- प्राबल्येन पावयति । निः चू० प्र०
उप्पाल - प्रहरणकोश विशेषः । जीवा० २३२ । प्रहरणकोश:प्रहरणस्थानम् । राज० ९३ । मत्तवारणम् । जीवा० २७९ । उत्पालसंठिओ - उत्पालसंस्थितः - मत्तवारणसंस्थितः । जीवा ०
२७९ ।
२५२ आ ।
उपासितो - उत्पासितः - असूयितः । आव ० १०१। उपासिया - हसिताः । नि० चू० प्र० ६९ अ ।
उप्पारमाणे - व्युत्पादयन् । उत्त० १५७ । उपपाओ - उत्पाद:- उत्पत्तिहेतुभूतः क्रियालक्षणः । विशे० उप्पि - उपरि । भग० ८२ ठाणा ० ४३२ ।
उप्पिजल - उप्पिज्जलं -आकुलकम् । राज० ५२ । उपिच्छ - श्वाससंयुक्तम् । जं० प्र० ४० । श्वासयुक्तं, त्वरितम् । ठाणा० ३९६ । अनु० १३२ । आकुलं रोषभृतं वोच्यते । श्वासयुक्तं वा । जीवा० १९४ । भीतौ । ज्ञाता•
२४१ ।
उपपाते - उत्पाद:- सहजरुधिरवृष्ट्यादिः । ठाणा ० ४२७ । उपाय - उत्पात पूर्व-प्रथमपूर्वनाम । ठाणा० ४८४ । उत्पातःप्रकृतिविकारो रक्तवृष्ट्यादिः । प्रश्न० १०९ । उल्कापात दिग्दा हादिकम् । अनु० २१६ | उत्पाद:- यतो नानुत्पन्नं वस्तु लक्ष्यते अतोऽयमपि वस्तुलक्षणम् । आव ० २८२ । उत्पातं - सहजरुधिरवृष्टयादिकम् । आव ६६० । उत्पातं कपि हसितादि । सूत्र० ३१८ | प्रथमपूर्वम् । नंदी ५२ । ठाणा
१६१ ।
उप्पिट्टणयं - उत्पट्टन कं- कुट्टनोत्पिट्टना । उत्त० ८ । उप्पिट्टणा- उत्- प्राबल्येन पिट्टना उत्पिट्टना । उत्त० ८ । उपित्थं श्वासयुक्तम् ।
१९९ ।
उप्पि बंत - उत्पिबन्तः- आसादयन्तः । प्रश्न० ६३| उप्पायग-उत्पादक:- ये भूमिं भित्त्वा समुतिष्ठन्ति ते । व्य० उप्पियंतं - मुहुर्मुहुः श्वसन्तम् । व्य० द्वि० ५३ आ । द्वि० २८८ आ । उप्पियणं- मुहुः श्वसनम् । व्य० द्वि० ५३ अ । उपायण - उत्पादना - सम्पादनं, गृहस्थात्पिण्डादेरुपार्जन- उप्पिलणा- उत्पीडनं प्राणादीनां प्लावनम् । व्य० द्वि० मित्यर्थः । ठाणा० १५९ ।
१० अ ।
Jain Education International 2010_05
(१९७)
For Private & Personal Use Only
www.jainelibrary.org