________________
[ उपायोपेयभावलक्षणः
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उप्पलहत्थय ]
उपायोपेयभावलक्षण:-वचनरूपापन्नं प्रकरणमुपायः तत्प- | उप्पयंते-भूतलादुत्पततः । ज्ञाता० ४६ । । रिज्ञानं चोपेयम् । प्रज्ञा० २। ... .....
उप्पयनिवयं-उत्पातः-आकाशे उल्ललनं निपातः-तस्मादउपार्द्धभाग-पोषचतुर्थभागः । आचा० ३२६। । वपतनं उत्पातपूर्वो निपातो. यस्मिन् तदुत्पातनिपातम् । उपालंभ - उपालम्भः विनेयस्याविहितविधायिनः । ज्ञाता दिव्यनाट्यविधिः । जं० प्र० ४१२ ।
उप्पराउ-उपरित:-उपरिष्टात् । दश०३८ । उपालक-निव्यूहः, गवाक्षः । व्य० प्र० १३३ अ।... उप्परामुहो-उपरिमुखः । आव० १८१। उपैति-करोति । आचा० २१७ ।
उप्पराहुत्तो-उपरिभूतः । आव० ५०२ । उपोद्घातनियुक्तिः-नियुक्तिभेदः । ठाणा० ६। उप्पलं-उत्पलं-नीलोत्पलादि । आचा० ३४८ । चतुरशीति. उप्पइयं-उत्पत्तिक-उद्भूतम् । उत्त० ११९ ।
रुत्पलाङ्गशतसहस्राणि । जीवा० ३४५ । गर्दभकम् । उप्पजंते - उत्पद्यन्ते, एतत्प्रभावात् स्फातिमद्भवन्ति। ज. राज. ८। जीवा० १७७ । उत्पलकुष्ठं, नीलोत्पलं वा। प्र० २५८ ।
जीवा० २७७। उत्पलं। प्रज्ञा० ३७। जलरुहविशेषः । उप्पजमाणकालं- उत्पद्यमानकालं - आद्यसमयादारभ्यो- प्रज्ञा० २३ । कालविशेषः । भग० २७५ । उत्पलं-चतु. त्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वादु वर्तमानभविष्य. रशीत्या लक्षैरुत्पलाङ्गैः । अनु० १००। उत्पलार्थः एका. कालविषयं द्रव्यम् । भग० १८।
दशशते प्रथम उद्देशकः। भग० ५११। कालविशेषः। भगः उप्पडा-त्रीन्द्रियविशेषः । प्रज्ञा० ४२ ।
८८८ । भग० २१० । कालविशेषः । सूर्य० ९१ । नीलो. उप्पण-उत्पन्न-विधिना प्राप्तम् । दश० १८१।
त्पलमुत्पलकुष्ठं वा। सम० ६१। औप. १६। आरणकल्पे उप्पण्णमिस्सिया-उत्पन्नमिश्रिता-उत्पन्ना मिश्रिता अनु- विमानविशेषः । सम० ३८ । उत्पलकुष्ठं-गन्धद्रव्यविशेषः । त्पन्नः सह सङ्ख्या पूरणार्थं यत्र सा। सत्यामृषाभाषायाः ज्ञाता० १२९ । उत्पलं-नीलोत्पलादि । दश० १८५। प्रथमो भेदः। प्रज्ञा० २५६ ।
उत्पलं-कुष्ठम् । जं० प्र० ११७ । ' उप्पत्ति-उत्पत्तिः-निदानम् । व्य० प्र० ९१ अ। उप्पलंग-उत्पलाङ्गं - चतुरशीतिहहुकशतसहस्राणि । जीवाद उप्पत्तिअं-पर्वतिथिमन्तरेगाकस्मिकं भोज्यम् । बृ० द्वि० ३४५। कालविशेषः । ठाणा० ८६ । उत्पलाङ्गः, कालवि १९२ अ।
शेषः । सूर्य ९१ । भग० ८८८ । उत्पलाङ्गं चतुरशीत्य उप्पत्तिा - उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशीलनादिकं लहहुकैः । अनु० १००।
प्रयोजनं-कारणं यस्याः सा औत्पत्तिकी । नंदी १४४।। उप्पलगुम्मा-उत्पलगुल्मा, पुष्करिणीनाम । ज० प्र० ३३५ उप्पत्तिकसाय-द्रव्यादेर्बाह्यात् कषायप्रभवः तदेव कषाय- ३६०। निमित्तत्वात् उत्पत्तिकषायः । आव० ३९०॥ शरीरोपधि- उप्पलनालं-उत्पलनालं-उत्पलं-नीलोत्पलादि नालं-तस्यै क्षेत्रवास्तुस्थाण्वादयो यदाश्रित्य तेषामुत्पत्तिः । आचा. ९१।। वाधारः। आचा. ३४८ । . . . उप्पत्तिया-औत्पत्तिकी- उत्पत्तिरेव प्रयोजनं यस्याः सा, उप्पलपउमोपसोभिता - उत्पलपद्मोपशोभिता। आवर बुद्धिविशेषः । आव० ४१४। उत्पत्तिकी-अदृष्टाश्रुताननु. ८१९ । भूतविषयाकस्माद्भवनशीला । राज. ११६। । उप्पलबेटिया - उत्पलवृन्तानि नियमविशेषात् प्रात्यतय उप्पत्ती-उत्पत्तिकरः स्वकल्पनाशिल्पनिर्मितः शतरूपकादिः । भैक्षत्वेन येषां सन्ति ते उत्पलवृन्तिकाः । औप० १०६
आव० ४९९ । आरम्भमात्रम् । ठाणा० २८५। सामा- उप्पलयं-उत्पलकं-गर्दभकम् । जीवा० १८२ । न्यतो या च विशेषतः । ठाणा. ४४९ ।
उप्पलहत्थगा- उत्पलाख्यजलजकुसुमसमूहविशेषाः । जं उप्पन्न-उत्पन्नविषया-सत्यामृषाभाषाभेदः । दश. २०९ । प्र० ४४ । उत्पलाख्यजलजकुसमसङ्घातविशेषाः। राज०८ उप्पन्नमीसते - उत्पन्नविषयं मिश्र-सल्यामृषा उत्पन्नमिधं उप्पलहत्थय-उत्पलहस्तकः - उत्पलाख्य जलजकुसुमसमूह तदेवोत्पन्नमिश्रकम् । ठाणा० ४८९ ।
। विशेषः। जीवा १९९ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org