________________
[ उन्नामिजइ(ए)
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उपाया]
-
-
उन्नामिजइ(प)-उन्नामितः-उत्क्षिप्तः, प्रमिद्धिं गत इति- उपमानं - दृष्टान्तः । ओघ १७ । श्रुतातिदेशवाक्यस्य यावत् । अनु. १४३ ।
समानार्थीपलम्भने संज्ञासंज्ञिसम्बन्धज्ञानमुपमानम् । ठाणा० उन्निद्रीकृतं-बोधितम् । जीवा० २७१ । उत्रिय-औणिकम् । ठाणा० ३३० ।
उपयुक्तद्रव्यसम्यक् -- यदुपयुक्त-अभ्यवहृतं द्रव्यं मनःउन्मग्नजला-नदीविशेषः। ठाणा०७१।
समाधानाय प्रभवति तत् । आचा. १७६ । उन्माथितः । आव० १५६ ।
उपरतकायिकी- अप्रमत्तसंयतस्योपरतस्य सावधयोगेभ्यो उपकारिका- राजधानीस्वामिसत्कप्रासादावतंसकादीनां पी. निवृत्तस्य किया। कायिकीक्रियायास्तृतीयो भेदः । आव० ठिका। जीवा० २२२ ।
६.१। उपकार्योपकारिका - राज्ञामुपकार्योपकारिका । जं. प्र. उपरितनक्षुल्लकप्रतरा:-तत्र तिर्यग्लोकमध्यवर्तिनः सर्व३२१ । जीवा० २२२।।
लघुरज्जुप्रमाणात् क्षुल्लकप्रतरादारभ्य यावदधो नव योजउपगतम्लाघं-- उपगतश्लाघत्वं-उक्तगुणयोगात्प्राप्तश्लाघता।
नशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते उपचतुर्विंशतितमो क्चनातिशयः। सम० ६३ ।
रितनक्षुलकप्रतराः। नंदी ११०। उपगृहन-परिष्वजनम् । नि० च. प्र. २५६ आ। उपरिमाण-उपरितना। आव० ६४७ । उपघसरं-निर्द्धमनम्। ओघ० १६२ ।।
उपर्यविनम्भः । आचा० १०६ ।। उपचयद्रव्यमन्दः-यः परिस्थरतरशरीस्तया गमनादि
| उपलिंपंति - घटकमुखस्य तत्पिधानकस्य च गोमयादिना व्यापारं कर्तुं न शक्नोति। बृ० प्र० ११३ अ।
रन्धं भजन्ति । ज्ञाता० ११९ ।
उपवस्तुं-उपवासान् कर्तुम् । पिण्ड० १६७ । उपचयभावमन्दः-यो बुद्धरुपचयेन यतस्ततः कार्य कर्तुं ।
उपवेतो-उपागच्छन , आगच्छन। आप० ४३४ । नोत्सहते। बृ० प्र० ११३ अ ।
उपशमनिष्पन्नः-उपशान्तक्रोध इत्यादि उदयाभावफलरूप उपचारोपेतं-उपचारोपेतत्वं-अग्राम्यता। तृतीयो वचनाति
आत्मपरिणाम इति भावना । ठांगा० ३७८ । शयः । सम• ६३। उपचियमंसो-बल्लियसरीरो। नि० चू० प्र० २६६ आ ।
उपशान्ता-प्रदेशतोऽप्यवेद्यमानाः कषायाः। ठाणा० ५।
उपधा-द्वेषः । व्य. प्र. ७ । उपदर्शना - जम्बूद्रीपनीलवर्षधरपर्वते नवमकटः । टाणा
उपसंप-उपसम्पत्-उपसम्पत्तिः-प्राप्तिः। भग. ९०४ ।
उपसंपदालोचना-आलोचनाया द्वितीयो भेदः । व्य० प्र. उपदिष्टा - महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्र..
. ४८ आ। ख्याता, तथा पौर्णमासीषु च तिमध्वपि चतुर्मासकति
उपसङ्घात-अनिष्टरूपस्तूपसङ्घातः । नंदी १५१ । थिष्वित्यर्थः । सूत्र. ४०८।।
उपस्थं-उपस्थितम् । व्य. द्वि. २२२ आ। उपदेश:-श्रुतस्य पर्यायः । विशे० ४१६।।
उपस्थापनं-पुनर्दीक्षणं पुनधरणं पुनर्वतारोपणम् । तत्त्वा. उपधानकं-द्रव्योपधानम् । आव० ६६८ । बिब्बोयणा । विबोयणा, तपनीयमय्यो गण्डोपधानकाः । जीवा० २३१ ।
उपस्थापयितुं-उत्स्थापनाकरणतः । व्य. द्वि. २१५ । उपनीतराग-उपनीतरागत्वं-मालकोशादिग्रामरागयुक्तता। उपस्पृशति-वस्त्राणि प्रक्षालयति । आव. ४३४ । सप्तमो वचनातिशयः । सम०.६२ ।
उपहितं-भोजनस्थाने ढौकितं भक्तमिति भावः । ठाणा. उपपत्ति । भग० १५ ॥
१४८ । उपव्हयन-अनुमोदयन् । ज्ञाता. १८ ।
उपादानकारणं-मृदादि । ठाणा० ४९ । उपभोगपरिभोगः - अशनादिवाहनान्तानां बहुसावद्यानां | उपाधिः-उपाधानमुपाधिः-सनिधिः । भग० ४। वर्जनमल्पसावधानामपि परिमाणम् । तत्त्वा --१६। उपाया-व्याख्यानानि । आचा० ८२ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org