Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 261
________________ [ उबट्टाणगिह आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उवत्थाणीअं] उवहाणगिह - उपस्थानगृहं - आस्थानमण्डपः । ठाणा० । उवणीअ-उपनीतः-नियोजितः । ठाणा० २५९ । उपसंहा२९४ । भग. २००। रोपनययुक्तमुपनीतम् । अनु० १३३। उपनयोपसंहृतमुपउवट्ठाणसाला-उपस्थानशाला-आस्थानसभा। औप०२३। नीतम् । अनु० २६२ । उपसंहारयुक्तम् । ठाणा० ३९७ ॥ आस्थानशाला। आव. ३००। उपवेशनमण्डपः । निरय० प्रापितम् । ठाणा० ४९४ । निगमितं, योजितम् । ठाणा. ८। आस्थानमण्डपः। निरय. १०। जं.प्र. १८७।। उवठाणा-मासद्वयं चतुर्मासद्वयं चावर्जयित्वा पुनस्तत्रैव उवणीए-उपनीतं-योजितम् । जं. प्र. १०५ । वसतामुपस्थानेति । ठाणा. ३२१। उवणीते-उपनीतं-प्रापित, दशमो विशेषः । ठाणा० ४९२ । उवद्रावणा-उपस्थापना-महाव्रतारोपणरूपा। उत्त० ५६८।। उवणीय-उपनीतं-योजितम् । जीवा. २६८ । उपनयो. उप-सामीप्येन सर्वदावस्थानलक्षणेन तिष्ठन्त्यस्यामिति उप- पसंहृतम् । आव० ३७६ । विनीतं, ढोक्ति, दायकेन वणि स्थापना-शय्या। व्य. दि. १०४ अ। तगुणं वा। औप. ३९। प्रापितः । आचा. ७८ । उवद्वावणाए गहणं-तत्रोपस्थापनायां विधीयमानायां उवणीयअवनीयवचनं - उपनीतापनीतवचनं -- कश्चिद् हस्तिदन्तोन्नताकारहस्तादिभिर्य रजोहरणादि गृह्यते तद् गुणः प्रशस्यः कश्चिन्निद्यः । आचा० ३८७ । उपस्थापनाग्रहणम् । बृ. द्वि० २५६ अ। उवणीयवयणं- उपनीतवचनं-प्रशंसावचनम् । आचा० उवट्ठावणायरिते-उत्थापनयाचार्यः। ठाणा० २३९। ३८७ । प्रज्ञा० २६७ । गुणोपनयनरूपम् । प्रश्न. १९८ । उवट्ठाविप गहणं-- उपस्थापितस्य - छेदोपस्थापनीयचारित्रं उवणीयावणीयवयणं - उपनीतापनीतवचनं - यत्प्रशस्य प्रापितस्य यद् उपधेर्धारणं परिभोगो वा तद् उपस्थापितग्रहणम्। निन्दति । प्रज्ञा० २६७ । यत्रैकं गुणमुपनीय गुणान्तरमपबृ० द्वि० २८६ । नीयते तत् । प्रश्न. ११८। उवट्ठावित्तए -- उत्थापयितुं - महाव्रतेषु व्यवस्थापयितुम् । उवणेइ-उपनयति, प्राभृतीकरोति । जं० प्र० २०४ । ठाणा० ५७ । उवण्णं-प्रोझितं । नि० चू० प्र० २७४ आ। उवटिअ-उपस्थितं-उद्यतम् । ओघ. १७६ । उवण्णत्थ-उपन्यस्तं-उपकल्पितम् । दश. १७१। उवट्टिए-उपस्थितं-प्रत्युद्यतम् । आव० ५४१ । दीक्षितः । उवण्हाणयं-माषचूर्णादिसिणाणं । नि० चू० प्र० ११६ आ। -बृ० द्वि. २६४ अ। अत्यन्तावस्थायि । भग० १००। उवतत्तो-उपतप्तः-आपन्नसंतापः। प्रश्न. १९। उवटिता-दूरीकृता। नि० चू० द्वि. ९४ आ। उवतेसणे-उपदिश्यत इति उपदेशनं-उपदेशक्रियाया व्यायउवट्टिताओ-गोलोपलखनिः । नि० चू० द्वि० ४. आ। मुपलक्षणत्वादस्य क्रियाया यद् व्याप्यं तत् कर्मेत्यर्थः । उवट्टिय-उपस्थापितः । आव० ५५९ । उपस्थितः-उद्यतः। द्वितीया वचनविभक्तिः । ठाणा. ४२८। उत्त० ६३७ । प्रत्यासन्नीभूतम् । उत्त० ६६८ । उवतेसाई-उपदेशः-गुदिना कथनं तेन रुचिर्यस्येत्युपउवणयं-उपनयन-कलाग्रहणार्थ नयन धर्मश्रवणनिमित्तं वा देशरुचिः। ठाणा. ५०३ । उत्त० ५६३ । साधुसकाशं नयनम् । आव० १२९। उवत्तावलिए-चतत्रावलितः। सूत्र. ३८७ ॥ उवणयणं-कलाग्राहणम् । भग० ५४५ । उपनयनं-बालानां | उवत्तिया-अपवर्तिता । ज्ञाता. ४८ । कलाग्रहणम् । प्रश्न. ३९ । उवत्थड-उपस्तीर्णः-उपच्छादितः । भग. ३७, १५३ । उवणिक्खिविउं-उपनिक्षिप्य। आव० ५५५ । उवत्थम-अस्तं। नि० चू० तृ.६० अ उणिवाय-उपनिपातः--जनमीलकः । ठाणा० ४२। उवत्थाण-उपस्थानं-प्रत्यासक्तिगमनम् । निरय. ३३। उवणिविट्ठ-उपविष्टं-सामीप्येन स्थितम् । जीवा० १९९।। उवत्थाणियं-उपस्थान-प्रल्यासक्तिगमनं तत्र प्रेक्षणककरउवणिहि - उप-सामीप्येन निधिः उपनिधिः-एकस्मिन् णाय यदा विधत्ते । निरय० ३३। विवक्षितेऽर्थे पूर्व व्यवस्थापिते तत्समीप एवापरापरस्य उवत्थाणी- उपस्थानिक-प्रामृतम्। जं. प्र. २०३. वक्ष्यमाणपूर्वानुपूादिक्रमेण यनिक्षेपणं सः । अनु०५२।। २५२ । (२०८) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296