Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 259
________________ [ उवग्गहितो आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उपचित ध्रुतादिदानेनोपष्टम्भनम् । प्रश्न. १२६ । अनाचार्याणामन्य- उत्त० ५१८ । पिण्डादेरकल्पनीयताकरणं, चरणस्य वा शबलीगणसत्कानां दिग्बन्धं कृत्वा धरणम् । ध्य० प्र० २३५ अ। करण, आधाकर्मत्वादिभिदुष्ता। ठाणा. १५९।। प्रहणम् । ओघ १४७। वस्त्रादिभिरुपष्टम्भः। ठाणा. उवघायजणयं-उपधात जनक-सत्त्वोपघातजनकम् । सूत्रदोष३३२ । अवष्टम्भम् । ओघ. १५४ । उपगृह्णातीति उपग्रहः- विशेषः । आव. ३७५ । सत्त्वोपघातादिप्रवर्तकम् । विशे० भक्तादिः । ओघ. १८३ । उवग्गहितो -- उवाजति उवग्गहितो। नि० चू० वि० उबघायणामे यदुदयात स्वशरीरावयवैरेव शरीरान्तः परि. ११ आ। बर्द्धमानैः प्रतिजिह्वागलबन्दलम्बकचोरदन्तादिभिरुपहन्यते, उवग्गहिय-औपग्रहिकम् । ओघ० २१७। उपधिः। उत्त यद्वा स्वयंकृतोद्वन्धनभैरवप्रपातादिभिरुपघातनाम। प्रज्ञा० उवग्गहोवही-औत्पत्तिकं कारणमपेक्ष्य संजमोपकरण इति उवघायनिस्सिय-उपघातनिमृता-मृषाभाषा भेदः । दश० गृह्यते। नि. चू. प्र. १७९ अ। उपग्रहोपधिः-उपधेद्वितीयो भेदः। अवग्रहोपधिः-यः कारणे आपन्ने संयमार्थ उवघेत्तु-उपग्रहीतुं, संस्थापयितुं, निर्वापयितुं वा । बृ० द्वि० २१० अ। गृह्यते सः। ओघ० २०८।। उवचए-उपचीयते-उपचयं नीयतेऽनेनेति उपचयः-पुद्गलउवग्गाहियं-औपग्रहिकं, सामुदानिकम् । उत्त. १०८। उवग्गे-उपाग्रे-समीपभूते । विशे० ११७८ । प्राप्ते। (महाप्र.) सङ्ग्रहणसम्पत् , पर्याप्तिरिति। प्रज्ञा० ३०९ । प्राभूत्येन चयः। प्रज्ञा० ४३२। स्वस्याबाधाकालस्योपरि ज्ञानावरउवग्घाय-- उपोद्घातः-उपोद्घननं- व्याख्येयस्य सूत्रस्य णीयादिकर्मपदगलानां वेदनार्थ निषेकः। प्रज्ञा २९२ । व्याख्यानविधिसमीपीकरणम् । विशे० ६३८ । अनु० २५८ । उवचओ-उपचयः-प्रभूततरा वृद्धिः । पिण्ड० ४१ । परिप्र. उवग्घायनिन्जुत्तिअणुगमे - उपोद्घननं - व्याख्येयस्य हस्य चतुर्थं नाम । प्रश्न. ९२। सूत्रस्य व्याख्यावाधसमापाकरणमुपाद्घातस्तस्य ताद्वषया उवचयति- उपचीयते-विशेषत उपचयमायाति। प्रज्ञा० वा नियुक्तिस्तद्रूपस्तस्या वा अनुगमः उपोद्घातनियुक्त्य २२८ । नुगमः । अनु० २५८ । उपोद्घातनियुक्त्यनुगमः, नियुः | उवचरंति- उपचरन्ति-उपसर्गयन्ति । उप-सामीप्येन मांसास्त्यनुगमभेदः । आचा० ३ । दिकमश्चन्ति अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्ति उवघाइयणिस्सिया- उपघातनिःमृता चौरस्त्वमित्याद्य. इति। आचा० ३०८ । भ्याख्यानम् । प्रज्ञा० २५६ । उवचरप-उपचरक:-चरः । आचा०३७७ । उपचारकः । उवघाइयाआरोवणा-सा दिनद्वयस्य पक्षस्य चोपधातनेन । आचा० ३६५ । लघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा उपघातिका-उववरगो-राजछिद्रान्वेषी। नि. चू० प्र० ३३५ अ। रोपणा। सम० ४७॥ उवचरित्तु-गृहीत्वा । नि० चू० प्र० २१ अ। उवघात - उपघातो-पीडा व्यापादनं वा। नि० चू० प्र० उवचार - उवचरति-पडिजागरति, उवचरति पुच्छति, १३७ आ। अशुद्धता। ठाणा० ३२०। सत्त्वधातादिः ।। लोगोपचारमात्रेणागच्छति, साधूणं मज्जाया चेव जं गिला. सवस्य द्वात्रिंशदोषे द्वितीयः । अन० २६१। बाधा। ओघणस्स वट्टियव्वं एस.ज्ञानादिकं तस्समीपादीहतीत्यर्थः, पच्छित मा मे भविस्सतित्ति निजरार्थः एस उपचारः । नि. चू.प्र. उवघातनिस्सिते-उपघाते-प्राणिवधे निश्रित-आश्रितं उप- ३१९ अ । ग्रहणं अधिगमेत्यर्थः । नि० चू० प्र० २० आ। घातनिश्रितं, दशमं मृषा। ठाणा. ४८९। उवचारमेत्तं-कल्पनामानं । नि• चू० प्र० २१ अ। उपघाय-उपधातः-प्रतिसेवणादि। ओघ० २२५। सर्वतो उवनिअं- उपचित-साधितम्। आव. १७६ । परिकर्मि. घातनम् । प्रश्न. १३७। संयमात्मप्रवचनबाधात्मकः। तम् । औप० १७ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296