Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 257
________________ [उवकरण आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उवकस] उवकरण-उपकरण-अङ्गादानाख्यः । बृ० तृ० ९८अ। उप- । ऽस्मिन् शिष्यश्रवणभावे सतीति. उपक्रम्यतेऽस्माद्विनीतविनेयकरणं-ग्लानाद्यवस्थायामन्येनोपकारकरणम् । प्रश्न. १२९ । विनयादिति वा । अनु० ४५। विशे० ४३० । उपक्रमगउपधिः । परिग्रहस्य पञ्चदश नाम । प्रश्न० ९२ । अङ्गम् । मुपक्रम इति भावसाधनः व्याचिख्यासितशास्त्रस्य समीपाभग० २२४ । नयनेन निक्षेपावसरप्रापणं, उपक्रम्यते वाऽनेन गुरुवाग्योगेउवकरणपणिधाणे-उपकरणस्य लौकिकलोकोत्तररूपस्य वस्त्र- नेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा पात्रादेः संयमासंयमोपकाराय प्रणिधानं-प्रयोग: उपकरण- शिष्यश्रवणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रप्रणिधानम् । ठाणा. १९६ ।। म्यतेऽस्मादिति वा विनयविनयादित्युपक्रम इत्यपादानसाधन उवकरणसंवरे-उपकरणसंवरः-अप्रतिनियताकल्पनीयव- इति । जं० प्र० ५। उपक्रम्यते-क्रियतेऽनेनेत्युपक्रम:स्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्रापकरणस्य संवरणम् । कर्मणो बद्धत्वोदीरितत्वामिना परि गमनहे तुर्जी वस्य शक्ति. ठाणा० ४७३ । विशेषो योऽन्यत्र करणमिति रूढः, बन्धनादीनामारम्भः । उवकरिंसु-अवकीर्णवन्तः । आचा० ३११ । ठाणा. २२१ । वस्तुपरिकर्मरूपः । ठाणा. २२१ । अप्राउवकरिज-उपकुर्यात्-ढौकयेत् । आचा० ३५१ । प्तकालस्य निर्जरणम् । भग ७१५ । आनुादिः । सम० उवकरेउ-उपकरोतु । उपा० १५ । ११५ । निरुक्तिस्तु उपक्रमणं उपक्रमः इति भाव साधनः, उवकरणे-उपकरणे । बृ० द्वि० २८१ अ । शास्त्रस्य न्यासदेशसमीपीकरणलक्षणः, उपक्रम्यते वाऽनेन गुरु. उवकुलं-कुलस्य समीपं उपकुलम् । जं० प्र० ५०६ । । वाग्योगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति उवकुला-उपकुलानि । सूर्य० १११ । वा शिष्यश्रवणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपउवकोसा-कोशाया लध्वी भगिनी उपकोशा | आव. ६९५।। कम्यतेऽस्मादिति वा विनीतविनेयादित्युपक्रम इत्य पादान आव० ४२५ । इति । ठाणा ४ । कर्मोदीरणकारणम्। ठाणा० ८९ । उवकम-उपक्रमणं-आयुःपुद्गलानां संवर्तनं समुपस्थितं । उवक्कमकाल - उपक्रम कालः -- अभिप्रेतार्थसामीप्यानयन. तत् । आचा० २९१ । उपक्रमणमुपक्रमः, उपक्रम्यतेऽनेना- लक्षणः । विशे० ८३७ । अभिप्रेतार्थसामीप्यान यनलक्षणः स्मादस्मिन्निति वोपक्रमः-ध्याचिख्यासितशास्त्रस्य समीपा- सामाचार्यायुकभेदभिन्नः । दश. ९ । नयनम् । आचा० ३ । उपक्रमणं उपक्रम:-दीर्घकालभा. उवक्कमिओ-औपक्रमिकः-दण्ड कशशास्त्रादिनाऽसातवेदनी योविन्याः स्थितेः खल्पकालताऽऽपादनम् । उत्त० ३२१ । दयापादकः । सूत्र. ७८ । उपेति--सामीप्येन क्रमण उपक्रमः-दूरस्थस्य समीपापादनम्।। उवक्कमिया-उपक्रम गमुपक्रमः-स्वयमेव समीरे भवनमुदीओघ १ । उपायेन परिज्ञानम् । ठाणा० १५५ । उपाय- रणाकरणेन वा समीपानयनं तेन निता औपक्रामकी । पूर्वक आरम्भः । ठाणा. १५४ । प्रकृत्यादित्वेन पुद्गलानां प्रज्ञा० ५५७ । औपक्रमिकी। सम. १४६ । प्रज्ञा० ५५४ । परिणमनसमर्थ जीववीर्यम् । ठाणा. २२१ । अभिप्रेतार्थ- उपक्रमेण-कर्मोदीरणकारणेन निवृता तत्र वा भवा औपक्रसामीप्यानयनलक्षणः । आव. २५७ । कालगमनम् । बृ. मिकी-ज्वरातीसारादिजन्या । ठाणा. ८९ । कर्मवेदनोपायद्वि० २३० अ । नाशः । (आउ०)। उप-सामीप्ये, 'कमुपा. स्तत्र भवा औपक्रमिकी स्त्रयमुदीर्गस्योदीरणाकरणेन चौददविक्षेपे' उपक्रमणं दूरस्थस्य शास्त्रादिवस्तुनस्तैस्तैः प्रतिपा- यमुपनीतस्य कर्मणोऽनुभवः। भग०६५। स्वयमुदीर्णस्योदनप्रकारैः समीपीकरणं-न्यासदेशानयनं निक्षेपयोग्यताकर- । दीरणाकरणेन चोदयमुपनीतस्य वेद्य स्यानुभवात् औपकमिकी। णमित्युपक्रमः । विशे० ४३० । कर्मवेदनोपायः । भग०६५। भग. ४९७ । स्वयमेव समीपे भवनमुदीरणाकरणेन वा समीपान- उवकम्म-उपक्रम्य-आगत्य । सूत्र. ३५६ । यनम् । प्रज्ञा० ५५७ । उपक्रमः-दूरस्थस्य वस्तुनस्तैस्तैः उवक्कयं-उपस्कृत-नियुक्तम् । जीवा० २६८ । प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणं, उपक- उवकेस-उपक्लेशा:-कृषिपाशुपाल्यवागिज्याउनुष्ठानानुगताः म्यते-निक्षेपयोग्यं क्रियतेऽनेन गुरुवारयोगेनेति, उपक्रम्यते । पण्डित जनहिताः शीतोष्णश्रमादयो घृतलवगचिन्ताद (२०४) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296