Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उल्लोइआ
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उवकप्पिया ]
उल्लोइआ-उलोइयमिव उल्लोइअं च मेटिकादिना कुड्यादिषु । उवएस-उपदेशः-आदेशः । व्य० प्र० १० आ । गुरुणाधवलनम् । जं. प्र. ७६ ।
ऽनुज्ञातः । ओघ० १५१ । हिताहितप्रवृत्तिनिवृत्त्युपदेशउल्लोइयं-सेटिकादिना कुज्यानां धवलनम्। भग० ५८२ । नादुपदेशः। अनु० ३८ । अन्यतरक्रियायां प्रवर्तनेच्छोकुड्यानां मालम्य च मटिकादिभिः संभष्टीकरणम् । जीवा. त्पादनं उपदेशः । वचनविभक्तेर्द्वितीयो भेदः । अनु० १३४ । १६० । राज.३६। सम० १३८ । कुड्यमालानां सेटि. यथा आत्मा न बध्यत इत्यादिविषयः । दश० १२० । कादिभिः संमृधीकरणम् । औप० ५। कुड्यानां मालस्य उपदेशः-गुर्वादिना वस्तुतत्त्वकथनम्। प्रज्ञा० ५८ । श्रुतस्य च सेटिकादिभिः संमृष्टीकरणम् । जीवा० २२७ । प्रज्ञा० ८६। पर्यायः । विशे० ४२३ । कथनम् । आव० ६०४, २६५ । उल्लोए-उल्लोकः, उल्लोचः। भग ६४५। उपरिभागः। उपसमयमलं-उपदेशद्रव्यमलं-यचिकित्सको रोगप्रतिजं. प्र० ४९, ४०० । जीवा० २०५। उल्लोच:-चन्द्रो
घातसमर्थ मूलमुपदिशत्यातुरायेति । आचा० ८८ । दयः। सूर्य. २९३। उल्लोकः - उपरितनभागः। जीवा०
उवएसरुई-उपदेशो-गुर्वादिना वस्तुतत्त्वकथनं तेन रुचि:--
जिनप्रणीततत्त्वाभिलाषरूपा यस्य स उपदेशरुचिः । प्रज्ञा० उल्लोय -- उल्लोकः-उपरिभागः। भग० ५४०। उद्देशः ।। भग. ३५९। लेशाद्देशः । वृ० प्र. २५० आ।
उवएसिया-उप-सामीप्येन देशिता उपदेशिता। आव. उल्लोयगं-उल्लोचम् । आव. १२४ । उल्लोलिया-मलगुटिका। गुटिका। आव० ६८। उल्लोलेइ-उल्लोड यत् । आचा, ४२३ ।
उवओग-उपयोग:-स्वस्वविषये लब्ध्यनुसारेणात्मनः परि.उल्हविजंतो-विध्यापितः । आव० ३८४ ।
च्छेदव्यापारः । जीवा० १६ । उपयोजनमुपयोगः-विवक्षित. उवंगा- उपाङ्गानि - शिक्षादिषडङ्गार्थप्रपञ्चनपराः प्रबन्धाः ।
कर्मणि मनसोऽभिनिवेशः । नंदी १६४ । ज्ञानं, संवेदनं, भग० ११४ । शिक्षादिषडाव्याख्यानरूपाणि। अनु. ३६।।
प्रत्ययः । विशे०३६। साकारानाकारभेदं चैतन्यम् । ठाणा० उवंगाई-उपाशानि-अङ्गावयवभूतान्यगृल्यादीनि । प्रज्ञा ३३४ । जीवस्य बोधरूपो व्यापारः । अनु० १६ । अवहित.
त्वम्। उत्त. ५६१ । भावेन्द्रियस्य द्वितीयो भेदः । भग० ८७। उव- उप-सामीप्यार्थः । प्रज्ञा० ४। दा० १४५। भग० ।
मतिः । ओघ. ११६ । उपयोगः-लब्धिनिमित्त आत्मनो ३७। उपमेनिवत्मादृश्येऽपि दृश्यते। उत्त० २३५। सकृदर्थे,
मनस्साचिव्याद् अर्थग्रहणं प्रति व्यापारः । आचा० १०४ । अन्तर्वचनः। आव. ८२८। अभ्यधिक पुनः पुनः । ।
उपयोगः-आन्तरः श्रुतपरिणामः । विशे० २९७ | चेतनाउत्त०६४४।
विशेषः । भग. १४९ । चैतन्यं साकारानाकारभेदम् । उवइअ-उपचितौ, उन्नती, औपयिकी, उचितौ, अवपतिती, भग० १४८ । उपयोजनमुपयोगः-विवक्षिते कर्मणि मनसोक्रमेण हीयमानोपचयौ। जं. प्र. ११२।
ऽभिनिवेशः । आव० ४२६ । विपाकानुभवनम् । दश० उवइग-उद्देहिका । नि. चू० प्र. ५७ आ।
८६ । श्रोतुस्तदभिमुखता। आव० ३४१ । सावधानता। उपइजा-अवपतेत, आगच्छेत् । आचा० ३६५।
औप० ४८ । स्वाध्यायाशुपयुक्तता । उत्त. १४५ । स्वस्वउवइस्सह-उपदिश्यते-श्रोतृभावापेक्षया सामीप्येन कथ्यत ।। विषये लब्ध्यनुसारेणात्मनो व्यापारः प्रणिधानम् । प्रज्ञा० दश० ११० ।
२९४ । प्रज्ञापनाया एकोन त्रिंशत्तमं पदम् । प्रज्ञा० ६ । उवउग्गहकरो-किरियापरो। नि० चू० प्र० २६६ अ । उपयोजनं उपयोगः भावे घज, यद्वा उपयुज्यते-वस्तुपरिउवउत्त-उपयुक्तः-अनन्यचित्तः । दश. १०६ । अवहितः। छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः, 'पुंनाम्नि घ' इति भग० ८९ । णमोकारपरायणो । नि० चू० प्र०४७अ । उप- करणे घप्रत्ययो बोधरूपो जीवस्य तत्त्वभूतो व्यापारः। प्रज्ञा. युक्तः-अभिष्वगवान । भग. ९०५ । व्यापृतः, निटां गतः। ५२६ । दश. १०८ । विशे० ९७४ । अभ्यवहृतम् । आचा. १७६ । उवकप्पिया-उपकल्पिता । उत्त० २८७ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296