Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 255
________________ [ उल्लंछेइ आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उल्लोअ] दीनां चण्डश्चारभटवत्त्याश्रयणतः । उत्तर ४३४ । तथाविध. लेमाणे-उल्लालयन्-ताडयन । जं. प्र. ३९७। . निमित्तन ऊर्श्वभूमिकायत्क्रमणे गायतिक्रमणे वा । उत्तउल्लाव-- उल्लापः-वचनम् । उत्त. ३३४ । काक्कावर्णनम् । ठाणा० ४०७ । काक्कावर्णनम्। ज्ञाता० ५७ । भग० ४७८ । उलंछेइ-विगतलाञ्छनं करोति । ज्ञाता. ८८ । प्रतिवचनम्। ओघ० ५२। उद्यापम्। आव २२३ । उल्लंठ-उच्छृङ्खलः । आव. ३४४ । काकावर्णनम । औप० ५७ । उल्लंडगा-मृद्गोलकाः। नि. चू० प्र० ३५६ आ। उल्लावितो-उल्लापयन । उत्त० ८५ । उल्लंडणा-उलंघणा । दश० चू० ७७ । उल्लिंचइ-उल्लिञ्चति-आकर्षति । पिण्ड. ११८ । उल्लंडा-मृदुगोलकाः । ६० द्वि० २७१ आ। उल्लिंचण-उदकनिष्काशनम् । नि० चू० प्र० २०७ आ। उल्लंबण-उलम्बन-वृक्षशाखादावुद्धन्धनम् । सम० १२६ । उल्लिंचाविजिहिति । ओघ. ३३ । उल्लंबियगा- अवलम्बितकाः - रज्ज्वा बद्धा गर्त्तादाववता उल्लिउ-उल्लिखितः । उत्त. ४६०। रिताः। औप० ८७। उल्लिय-आद्रः । आव ६२१ । उल्ल-आर्द्रः । ओघ. १८८ । उत्त० ५३० । भग० २३२ । उलिहावेइ-चुम्बयति-आस्वादयति। आव०६८० । आर्द्रा सिमितसकलचीवरेतियावत्। उत्त. ४९३ । उल्ली -- पनकः। ठाणा० ४३० । पणगो। नि. चू. प्र. उल्लग-आर्द्रः । आव० ६२१ । २५५ आ। पगओ। दश. चू. ८० । उल्लगजाति-वीरल्लगसउणो । नि० चू० प्र० २०४ आ। उल्लीण-अपह्रासः । ( मर०)। उल्लच्छणा-अपवर्तना, अपप्रेरणा । प्रश्न० ५६ । उल्लीना-उपलीना--प्रच्छन्ना। आचा० ३७१ । उल्लण-येनौदनमार्दीकृत्योपयुज्यते उल्लणम् । पिण्ड० १६८ । उल्लाराइ । ओघ १३७ । ओघ० १४६ ॥ उल्लका-जनपदो नदीविशेषथ। विशे० ९२७। नदीवि. उल्लणिया-स्नानजलाशरीरस्य जललूषणवस्त्रम् । उपा० ४ । शेषः । विशे० ९२७ । उल्लुदेत्ता-अवलाद-उत्तार्य। आव. २९१।। उल्लपडसाडओ-आर्द्रपटशाटकः । आव. २११।। उल्लुकातीरं-उल्लु कानद्याः समीपे नगरविशेषः । धूलिपाउल्लपडसाडगो-आर्द्रशाटिकापटः । आव० ६८७ । कारावृतत्वात् खेटमुच्यते। विशे० ९२७ । उल्लपडसाडया-स्नानेता पटशाटिके-उत्तरीयपरिधान वस्त्रे। उल्लुगं-अवरुग्णम्-भग्नम् । प्रश्न० २२ । ज्ञाता० ८४ । उल्लुगतीरं - उल्लु कतीर-उल्ल कानधास्तीरे नगरविशेषः । उल्लल्लिया-चलिता। बृ० द्वि. १४९ आ। उत्त० १६५। उल्लवइ-उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपति-वक्ति | उल्लगा- उल्लका-नदीविशेषः । उत्त० १६५। आव. उल्टपति। उत्त० ३४४ ।। उल्लवितं-उल्लप्तम् । आव. ३४३। उल्लुगातीरं -- उल्ल. कातीरम् । पञ्चमनिहवोत्पत्तिस्थानम् । उल्लविय-उल्लपितम्-मन्मनभाषितादि । उत्त० ४२८ । विशे० ९३४ । आव. ३१२, ३१७ । उल्लवेंत-उल्लापयन् । आव० ६९२। उल्लुग्गंगी-म्लानाझी। आव. ३९४ । उल्लति-आलापयन्ति । ( गणि. )। उल्लुण्हि-शिम्बीः । नि० चू० द्वि० १४४ आ। उल्लवेइ-उल्लपति। आव० २१६ । उल्लुयतीरे- उल्लु कतीरं-उल्लु कानद्यास्तीरे नगरविशेषः । उल्लवेयव्वो-विध्यापयितव्यः । आव० ३८४ । भग. ७०५। उल्लहिजंति-उहिख्यमाना। आव. २०० । उल्लूहं । ओघ० १५८ । उल्ला-तिता । नि० चू० प्र० ४६ अ। आर्द्रः । आव० ६२२ । उल्लेति-आर्द्रयति। आव० १०१। उल्लाहा-प्रत्यावत्तः । व्य० प्र० १६७ आ। उल्लोअ-उल्लोकः-उपरिभागः । जं० प्र० ३२१ । (२०२) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296