Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 253
________________ [ उम्मग्गदेसणाप आचार्यश्री आनन्दसागरसूरिसङ्कलितः यारं ] उम्मग्गदेसणाए - उन्मार्ग देशनया - सम्यग्दर्शनादिरूपभाव | उम्माय उन्मादः - नष्टचित्ततया आलजालभाषणम् । असं-मार्गातिकान्तधर्म्म प्रथनेन । ठाणा० २७५ । प्राप्तकामभेदः । दश० १९४ । चित्तविभ्रमः । ठाणा० १५० । उम्मग्मनिम्मग्गो - उन्ममनिममं - ऊर्ध्वाधोजलगमनम् । महामिथ्यात्वलक्षणः तीर्थकरादीनामवर्णं वदतो भवत्येव तीर्थकराद्यवर्णवदन कुपितप्रवचनदेवतातो वा यत्। ठाणा ३६० । सग्रहत्वम् । ठाणा० ३६० । ग्रहो बुद्धिविप्लवः । प्रश्न० ६३ । उम्मजगा - उन्मज्जनमात्रेण ये स्नान्ति । तापसविशेषाः । निरय ० २५ । भग० ५१९ । उम्मज्जगो - उन्मज्जक:- उन्मज्जनमात्रेण यः स्नाति । औप ९० । उम्मजणिमजिय - उन्मननिमग्निका उत्पतनिपता । ठाणा० १६१ । उम्मज्जति - स्पृशति । नि० चू० प्र० ११५ अ । उम्मज्जा - उन्मज्जन मुन्मज्जा-नरकतिर्यग्गतिनिर्गमनात्मिका । उस० २८० । उम्मतजला - रम्यक्विजये महानदी । जं० प्र० ३५२ । नदीविशेषः । ठाणा ० ८० । उम्मत्ता - मन्मथोन्मादयुक्ताः, विटाः । बृ० द्वि० १३८ आ । उम्मत्तिगा - उन्मत्ताः । आव० ४०० । उम्मतो - उत्- प्राबल्येन मत्ते उन्मत्ते, दरमत्तो वा उन्मत्तो । नि० चू० प्र० २७६ आ । उम्मरीय- उम्बरीयः- प्रत्युदुम्बरं रूपको दातव्य इत्येवं लक्षणः । बृ० तृ० ५१ अ । उम्माओ - उन्मादः - क्षिप्तचित्तादिकः । आव० ७५९ । उम्माणं - उन्मानं - तुलारोपितस्यार्द्धभार प्रमाणता । प्रश्न० ७४ । जं० प्र० २५२ | ठाणा ० ४६१ । खण्डगुडादि धरिमम् । ठाणा० ४४९ । तुलाकर्षादि तद्विषयम् । ठाणा० ४४९ । नाराचादिः । आचा० ४१३ । तुलाकर्षादि ठाणा १९८ । तुलारूपम् । भग० ५४४ । कर्षपलादि खण्डगुडादिद्रव्यमानहेतुः । जं० प्र० २२७ । अर्द्धभार मानता । भग० ११९ । भर्द्धभारप्रमाणता । ज्ञाता० ११ । उम्माणजुत्तो - जइ तुलाए आरोविओ अद्धभारं तुलति तो उम्माणजुत्तो । नि० चू० तृ० ६१ अ । पुरिसो तुलारोवितो अद्धभारं तुलेमाणो उम्माणजुत्तो । नि० चू० द्वि० ८५ आ । उम्माणा - उन्मानानि - तुलायाः कर्षादीनि । ठाणा० ८६ । उम्माद - चतुर्दशशते द्वितीय उद्देशः । उन्मादार्थाभिधायकत्वादुन्मादो द्वितीयः । भग० ६३० । Jain Education International 2010_05 ठाणा ५ ४७ । उम्मिमालिणीओ-नदीविशेषः । ठाणा० ८० । उम्मिलिते - उन्मील्यमाने । आव ० ६३ । उम्मी - ऊर्म्मय:- महाकल्लोलाः । भग० ७११। ऊर्मिःसंवाधः । औप० ५७ । विचिः तरङ्गः । आव ० ६०१।२ ऊर्मिम:- संबाधः । भग० ४६३ | कल्लोलः । ठाणा० ५०२ । सम्बाधः, तरङ्गः, कल्लोलाकारो वा जनसमुदायः । भग० ११५ । उम्मीलिआ - उन्मिषितलोचनाः । जं० प्र० ५४, २९८ । बहिष्कृता । जं० प्र० २९७, ५४ । उम्मीलिय- उन्मीलितं - बहिष्कृतम् । सूर्य० २६४ । प्रज्ञा० ९९ । जीवा० २०९ । उम्मीसं - उन्मिश्रं - शबलीभूतम् । आचा० ३२१ । आगामुकसत्त्वसंवलितं सक्तुकादि। आचा० ३२२ । एकीकृत्य । ओघ १६९ | पुष्पादिसम्मिश्रम् सप्तम एषणादोषः । पिण्ड० १४७ | उम्मुक्को - उन्मुक्तः - प्राबल्येन मुक्तः, पृथग्भूतः । आव० ५०८ ॥ उम्मुग्गा उन्मना नदीविशेषः । आव० १५० । उम्मुय - औल्मुकः । प्रश्न० ७३ । उम्मूलणा सरीराओ - उन्मूलना शरीरात्, निष्काशन जीवस्य देहादिति । प्राणवधस्य द्वितीयः पर्यायः । प्रश्न० ५ । उम्ह - उष्मा - परितापः । बृ० द्वि० १९४ अ । उयट्टी-कटी, जङ्घा | उत्त० ११८ | उयति - तेयस्त्रिणो । नि० चू० प्र० ३०१ आ । उयन्तिया अपत्य । आचा० ३४६ । उयरं - जलोयरं । नि० चू० प्र० ५८ आ । उयल्ला-मृता । आव० २७२ | उयविय - विशिष्टं परिकर्मितम् । राज० ९३ । उयवेंति - एतद्ग्रहे तत्र समुद्देशाप्यते इत्यर्थः । व्य० वि० ४५२ अ । उयारं उपकारः । ( महाप्र० (२०० ) For Private & Personal Use Only •)1 www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296