Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उयाहरे
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उलंघणं ]
उयाहरे-उदाहरेत्-उद्घट्टयेत् । उत्त० ३४५ । । उरस्सं-उरसि भवं उरस्यम। जीवा० १२२ । उरसि भवं उयाहु-उदाहु-उदाहृतवान् । उन० २७० ।
उरस्य-आन्तरोत्साहः । जं. प्र. ३८७ । उरं-उरः-वक्षः । आचा० ३८ ।
उरस्सबल-अन्तरोत्साहवीयम् । उपा० ४७ । उरंमुहो-अर्वाङ्मुखः । आव० ४२७ ।
उरस्सबलसमण्णागए - औरस्यबलसमन्वागतः-आन्तउरकंठसिरविसुद्ध-उरःकण्ठशिरोविशुद्धम्-यपुरसि स्वरो। रोत्साहवीर्ययुक्तः । अनु० १७७ । विशालस्तधुरोविशुद्ध, कण्टे यदि स्वरो वर्तितोऽतिस्फुटितश्च उरस्लबलसमन्नागए-उरस्यबलसमन्वागतः-आन्तरोत्सातदा कण्ठविशुद्धं, शिरसि प्राप्नो यदि नानुनासिक- हवीर्ययुक्त: । जीवा. १२२ । स्ततः शिरोविशुद्धम् , अथवा उरःकण्ठशिरस्म श्रेष्मणाऽ. उराल-विस्तराल, विशालम् । टाणा ० २९५ । उदारं-स्थूलम् । व्याकुलेषु विशुद्धेषु प्रशस्तेषु यदू गीयते तत् । अनु० १३२।। सत्र. ५१। स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च, मांसास्थि. उरक्खंधगेवेजय --- उरस्कन्धवेय-भषणविधिविशेषः । पृयवद्धं यच्छरीरं तत्समयपरिभाषया उरालम् । सम. जीवा. २६८ ।
१४२ । घडियं आभरणादि। नि० चू० प्र० ८२आ । प्रधानः । उरक्खय-उरःक्षतं-उरोविघातः, हृदयबाधा। विशे० १३१। सूर्य० ५। ठाणा ५०३। आव० २८७ । वनस्पतिउरगपरिसप्पा-उरो-वक्षस्तेन परिसर्पन्तीति उरःपरिसः। विशेषः । प्रज्ञा०३३। शोभतो मनोज्ञो वा। सूत्र. १८४ । उत्त० ६९९ ।
अत्यन्नोटः, समग्रसामग्रीकः, मधुमद्यमांसाद्युपेतः । सूत्र. उरगविही-शुक्रस्य महाग्रहस्य षष्ठी विथीः । ठाणा० ४६८। ३२५ । उरत्थ-उरस्थः, वक्षोभूषगविशेषः । जं. प्र. २१३ । आचा० उराला-उदारा:-बादराः । ठाणा० १६१। ४२३ । हृदयाभरणविशेषः । जं. प्र. १.५ ।
उरिणणं । ओघ १६६ । उरपरिसप्पा-उरसा-वक्षमा परिसप्पन्तीति उर:परिसम्पः- उरितिय-उरसि त्रिकम् । औप० ५५ । सर्पादयः । ठाणा- ११४ । सम० १३५। उरमा परि. उरंभेइ-अवतारयति । आव. ४०८ । सार्पन्तीति उर:परिसर्पाः । प्रज्ञा. ४५ ।
उरोविघातः-उरःक्षतं, हृदयबाधा । चिशे० १३१ । उरभ-उरभ्रः-ऊरणः । जं० प्र० ३१ । जीवा० १८९ । · उरोहओ-अंतेपुरं । नि० चू० तृ. ४१ अ । उरभरुहिरं-उरभ्ररुधिरम् । प्रज्ञा . ३६१ ।
उर्वशी-अरणिः । नंदी १९ । उरब्मिजं-उत्तराध्ययनस्य सप्तममध्ययनम् । उत्त. २७१।। उलग्गंति-अवलगन्ति । आव० ३९६ ।। सम० ६४ ।
। उलजायगं-वीरलो । नि० चू० प्र० १५५ अ । उरलं-विरल प्रदेशम् । प्रज्ञा० २६९ । अल्पप्रदेशोपचितत्वाद् उलूक-ऊर्चकर्णः । अनु० १५० । मतविशेषः । 'आव. बृहत्त्वाच्च । ठाणा०२९५ ।
उलूगि-उलूकी, तत्प्रधाना विद्या । आव०. ३१९ । उरविसुद्ध-यजुरसि स्वरो विशालस्तर्हि उरोयिशुद्धम् । अनु०
उलूयपणीयं-उलूकपणीनं-वैशेषिकप्रणीतम् । आव० ३२१ ।
उलोदए-अपवर्तन्ते । प्रश्न० ८६ । उरसे-उपगतो-जातो रसः-पुत्रस्नेहलक्षणो यस्मिन् पितृ.
उल्मुकं-अलातम् । ओघ० १७ । प्रज्ञा० २९ । दश० ११४ । स्नेहलक्षणो वा यस्यासावुपरसः, उरसि वा-हृदये स्नेहा
उल्कादि । आव. ५८८ । द्वर्तते यः स ओरसः । पुत्रस्य पञ्चमो भेदः । उरमा वर्तत .
उल्लं-आई--प्रचुरव्यन्जनम् । दश० १८१ । .... इति ओरसो-बलवान । ठाणा ५१६ ।
उल्लंघणं-ऊर्च लवनम् । भग० ९२५ । उल्लङ्घन-कदमाउराद्धं-यघरसि स्वरो विशालस्तहि उगेविशुद्धम् । जं. दीनामतिक्रमणम् । औप. ४२ । सहजात् पादविक्षेपान्मप्र० ४० ।
। नागधिकतरः पादविक्षेपः उल्लङ्घनम् । प्रज्ञा०६०६। उलउरस्ताडं-वक्षस्ताडम् । नंदी १५७ ।
वन:-बालादीनामचित प्रतिप्रत्यकरणतोऽधःकर्ता । वत्सडिम्भा
(२०१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296