Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 263
________________ [उवयरयं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उवलमेजा ] उवयरयं-अपवरकम् । आव० ७२२ । । तस्स गामस्स उवरिएणंति मज्झेण गंतुकामा । नि० चू० प्र० उवयातिते-उपयाचिते-देवताराधने भवः औपयाचितकः । । ३१६अ । उपरितनः । आव० २६२ । ठाणा० ५१६ ! उवरिचरे--उपरिचरः सत्यवादी वसू राजा । जीवा० १२१ । उवयार - उपचारः । आव० ५६, २१३ । पूजा। उवरिभासा-उपरिभाषा-उत्तरकालं तदेव किलाधिकं यद् राज. ३६ । प्रज्ञा० ८६। जीवा० २२७. २५५। जं. भाषते सा । आव० ७९२ । प्र. ७७। औप० ५। आराधनाप्रकारः । दश. २५०। उवरिमागारो-उपरिमाकार:-उपरितन आकारः -- उत्तरलोकव्यवहारः। औप. १३ । देवतापूजा। प्रश्न. ५१। नादिरूपः । जीवा० २१६ । पूजा। उपकारः। प्रश्न. ११७ । दश० ७९ । पूजा। भग० उवरियलेणं-उपरितलम् । भग. १९५ । ५४० । व्यवहारः । ठाणा० ४०९ । व्यवहारः, पूजा वा। | उवरिलए-उपरितन, उपरिभवम् । दश० २११ । भग० ९२५। यतो मुख्याभावे सति प्रयोजने निमित्ते उवरिल्ले-उपरितनम् । अनु० १७७ । चोपचारः प्रवर्तते। विशे० १६६ । णसे-उपरितनमध्यमाधस्तनानां मानसानां उवयारियलेणं-गृहस्य पीठबन्धकल्पम् । भग. १४६ । सद्भावात् तदन्यव्यवच्छेदायोपरितने, माणसे -गंगादिप्ररू. उघयारिया-उपकरोति-उपष्टभ्नाति प्रासादावतंसकानित्यूप- पणत: प्रागुक्तस्वरूपे सरसि सर:प्रमाणायकयक्ते इत्यर्थः । कारिका-राजधानीप्रभुसत्कप्रासादावतंसकादीनां पीठिका । जं. भग० ६७४ । प्र० ३२१ । | उवरिल्ले माणसुत्तरे-उपरितनमानमोत्तरे। भग० ६७४ । उवयालि-अनुत्तरोपपातिकदशानां प्रथमवर्गस्य तृतीयमध्य- उवरुह-उपरौद्रः--नरके षष्ठः परमाधार्मिकः । आव.६५० । यनम् । अनुत्त. १७२ । यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्रः, उवयाली-अन्तकृशानां चतुर्थवर्गस्य तृतीयमध्ययनम् ।। नरके षष्ठः परमाधार्मिकः । सम० २८ । उपरुद्रः-षष्ठः अन्त. १४ । परमाधार्मिकः । सूत्र. १२८ । उवयिगा-उद्देहिया । नि० चू० प्र० ५३आ। उवरुवरि-उपर्युपरि-निरन्तरम् । प्रश्न० ५१ । उपयिया-त्रीन्द्रियजन्तुविशेषः । जीवा. ३२ । उवरेगं-उपरेक-एकान्तं, निर्व्यापारता वा । उत्त. १९३ । उवयोगपदं-प्रज्ञापनायामेकोन त्रिंशत्तमं पदम् । भग० ७१३ । उवरोह-उपरोधः-निषेधः । दश. १०८ । सङ्घनादिउवरए-उपरतः-सङ्कुचितगात्रः । आचा. २०४ । लक्षणः । आव० ५९३ । उपरोधः-उपघातः । विशे० ७४८ । उपरतः-कालगतः । व्य. द्वि. ३४आ । उवलंबयरज्जू - विमानानामुपरितोऽधस्ताद्यावद रज्जः । उवरति-उपरतिः-विरतिः । ठाणा०३ । उवरतो-उपरतः-रावः । उत्त. २१८ । उवल-उपल:-गण्डशेलादिः । उत्त. ६८९ । टङ्कायपकरणउवरय-उदल को-वियोजकः । सम. ४७ । उपरताः । परिकर्मणा योग्यः पाषाणः । जीवा०२३ । प्रज्ञा० २७ । पृथिवीआचा. ३५० । भेदः । आचा. २९ । दग्धपाषाणः । भग० २९३ । छिन्नउवराग-उपराग:-ग्रहणम् । भग० १४७ । उपरजन ग्रहण- पासाणा । नि० चू० द्वि० ८०अ । छिन्नपाषाणा: । बृ० न० मित्यर्थः । प्रश्न. ३९। १६२आ । उवराते- उपरागः - राहुविमानतेजमोपरञ्जनम् । ठाणा. उवलद्धिमंति-उपलब्धिमन्ति-द्रष्ट्रणि । दश. १२९ । उवलद्धी-उपलब्धिः , उपलब्धये-उपलब्धिनिमित्तम् । आव० उवरिं- उपरि - कुज्यस्थाने । ओघ० १७५ । नीव्रादौ ।। २८० । ओघ. १६२ । अग्रे। ठाणा० २२५ । उवलभसि-उपलम्भयसि, दर्शयसि । भग० ६८३ । उवरिपणं-जत्थ गामे संखडी तत्थेव गंतुकामा जे वा उवलमेजा-उपलभेत-प्राप्नुयात । जीवा० १२३ । (२१०) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296