Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उवसंतकसातो
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उधसमिए ]
-
दयमपनीतमिथ्यास्वभावं च । विष्कम्भितोदयमित्यर्थः । उवसंहार-उपसंहारः--उपनयः । दश० ६२ । बृ० तृ ठाणा०४८ । उपशान्त-न सर्वथाऽभावमापनं. निकाचि. १३६आ । ताद्यवस्थोद्रेकरहितं वा । प्रज्ञा० ४०३ । औप० ३५। उवसग्ग-उपसूज्यते-धातुसमीपे नियुज्यते इति उपसर्गः । जं. प्र. १४६ । जं. प्र.३८९ । जम्बूद्वीपैरवते तीर्थ- प्रश्न. ११७ । बाधाविशेषाः । ठाणा० २८० । राजादिकरनाम । सम० १५३ । पवजापरिणतं । नि० चू० द्वि. जनितः । ओघ० १९. । उप-सामीप्येन सर्जनम् , २८अ । उपशान्तः-उपरतः । दश० २०६ । सूत्र. ४१७ । उपसज्यतेऽनेनेति वा करणसाधनः, उपसृज्यतेऽसाविति अपगतसन्देहः संवृत्त इति । सूत्र. ४०९ । अनुदयावस्थः । वा कर्मसाधनः । आव० ४०४ । प्रव्रज्याग्रहणे निवारणम् । प्रज्ञा. २९१।
पिण्ड, १३९ । देवादिकृतोपद्रवाः । ठाणा० ५२३ । उवसंतकसातो-उपशान्तकषाय: | उत्त० २५७ । राजस्वजनादिकृतो देवमनुष्यतिर्यञ्चकृतो वा । पिण्ड० १७० । उवसंतजीवी - अन्तवृत्त्यपेक्षया उपशान्तजीवी । प्रश्न उप-सामीप्येन सृज्यते तिर्यग्मनुष्यामरैः कर्मवशगेनात्मना १०६ ।
क्रियत इति उपसर्गः । उन० १०९ । उपसर्गः-उपउवसंतमोह-उपशान्तमोहः-अनुत्कटवेदमोहनीयः । भग० सर्जनं, धर्मभ्रंशनम् । दिध्यादयः । भग० १.१ । २२३ । श्रेणिपरिसमाप्तावन्तमुहर्त यावदुपशांतवीतरागः ।। उवसग्गपरिण्णा - उपसर्गपरिज्ञा, सूत्रकृताङ्गाद्यश्रुतस्कन्धे भूतग्रामस्यैकादशं गुणस्थानम् । आव० ६५० । ।
तृतीयमध्ययनम् । आव० ६५१ । उत्त० ६१४ । उवसंतमोहनिजो-उपशान्तमोहनीयः- उपशान्त-अनु- उखसमपरिया-सत्रकता ततीयमध्ययनम । सम० ३१॥ दयं प्राप्तं मोहनीय दर्शनमोहनीयं यस्यासौ। उत्त०३०६ ।
उवसग्गसहो-उपसर्गसहः । आव. ६४८ । उवसंपजहण- उवसंपदन उपसम्पद् - अन्यरूपप्रतिपत्तिः, उवसत्तो-उपसक्तः-गाढमासक्तः । उत्त० ६३२ ।
सा च हानं च स्वरूपपरित्याग उपसम्पद्धानम् । उत्त० ४७०।। उवसमंति- उपशाम्यन्ति - संवर्तकवायुविकुणान्निवत्तन्ते, उवसंपजइ-उपसम्पद्यते । आव. ८२५ ।
संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः । राज. २३ । उवसंपजणा-उपसम्पदः । दश० १०५ ।
उवसम-उपशममिति औपशमिकम् । विपाकोदय विष्कम्भणउवसंपजमाणगति-उपसंपद्यमानगतिः-यदन्यमुपसम्पद्य- लक्षणः । दश० ४३ । उपशमः-विपाको दयविष्कम्भणलक्षणः ।
आश्रित्य तदवष्टम्भेन गमनम् । विहायोगतेस्तृतीयो भेदः । नंदी ७७ । क्रोधायदयाभावे भवति । आचा० १५० । प्रज्ञा० ३२७ ।
शान्तिरूपः । दश० २३४ । पाबदशदिवसनाम । जं. प्र. उपसंपजसेणियपरिकम्मे-पञ्चमं परिकर्म । सम० १२८।। ४९० । सूर्य. १५७ । क्षायोपशमिकः । सूत्र. ६। विंशतिउवसंपजित्ता-उपसम्पद्य-सामीप्येनाङ्गीकृत्य । दश० १५० । । तमो मुहर्तनाम । ॐ० प्र. ४९१ । मध्यस्थपरिणामः । उवसंपन्नं-उपसम्पन्न-नियमायोत्थितम् । सूत्र. ४१० । आव० ८५१ । उदीर्णस्य क्षयः अनुदीर्णस्य च विपाकत: उवसंपया-उपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम् ।।
प्रदेशतश्चाननुभवनम् । सर्वथैव विकम्भितोदयत्वमित्यर्थः । दश. २७३ । सामाचार्या दशमो भेदः । उपसम्पत्-इतो भग० ५९ । खमा । दश. चू० १२४ । उदयनिरोधोदयभवदीयोऽहमित्यभ्युपगमः । ठाणा ४९९ । उपसम्पत् । आव ।
प्राप्ताफलीकरणम् । दश० २३४ । २५९ । सामाचार्या दशमो भेदः । उपसम्पत-ज्ञानादि. । उवसमणा-उपशमना-उदयोदीरणानिधत्तनिका चनाकरणानिमित्तमाचार्यान्तराश्रयणम् । भग० ९२० । उपसंपनिरूप. नामयोग्यत्वेन कर्मणोऽवस्थापनम् । ठाणा. २२१ । संपत्-ज्ञानाद्यर्थ भवदीयोऽहमित्य भ्युपगमः । ठाणा० १४०। उवसमविवेयसंवरं - उपशमविवेकसंवरम् , चिलातस्योपत्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ताभ्युपगमः । अनु० । देशः । आव० ३७१ । १०३ । उवसंपदनं उपसम्पत-अन्यरूपप्रतिपत्तिः । उत्त. उवसमिए-उपशमः-उदीर्णस्य कर्मगःक्षयोऽनुदीर्णस्य विष्क.
मिमतोदयत्वं स एवौपशमिकः-क्रियामात्रं. उपशमेन वा
(२१२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296