________________
[ उवसंतकसातो
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उधसमिए ]
-
दयमपनीतमिथ्यास्वभावं च । विष्कम्भितोदयमित्यर्थः । उवसंहार-उपसंहारः--उपनयः । दश० ६२ । बृ० तृ ठाणा०४८ । उपशान्त-न सर्वथाऽभावमापनं. निकाचि. १३६आ । ताद्यवस्थोद्रेकरहितं वा । प्रज्ञा० ४०३ । औप० ३५। उवसग्ग-उपसूज्यते-धातुसमीपे नियुज्यते इति उपसर्गः । जं. प्र. १४६ । जं. प्र.३८९ । जम्बूद्वीपैरवते तीर्थ- प्रश्न. ११७ । बाधाविशेषाः । ठाणा० २८० । राजादिकरनाम । सम० १५३ । पवजापरिणतं । नि० चू० द्वि. जनितः । ओघ० १९. । उप-सामीप्येन सर्जनम् , २८अ । उपशान्तः-उपरतः । दश० २०६ । सूत्र. ४१७ । उपसज्यतेऽनेनेति वा करणसाधनः, उपसृज्यतेऽसाविति अपगतसन्देहः संवृत्त इति । सूत्र. ४०९ । अनुदयावस्थः । वा कर्मसाधनः । आव० ४०४ । प्रव्रज्याग्रहणे निवारणम् । प्रज्ञा. २९१।
पिण्ड, १३९ । देवादिकृतोपद्रवाः । ठाणा० ५२३ । उवसंतकसातो-उपशान्तकषाय: | उत्त० २५७ । राजस्वजनादिकृतो देवमनुष्यतिर्यञ्चकृतो वा । पिण्ड० १७० । उवसंतजीवी - अन्तवृत्त्यपेक्षया उपशान्तजीवी । प्रश्न उप-सामीप्येन सृज्यते तिर्यग्मनुष्यामरैः कर्मवशगेनात्मना १०६ ।
क्रियत इति उपसर्गः । उन० १०९ । उपसर्गः-उपउवसंतमोह-उपशान्तमोहः-अनुत्कटवेदमोहनीयः । भग० सर्जनं, धर्मभ्रंशनम् । दिध्यादयः । भग० १.१ । २२३ । श्रेणिपरिसमाप्तावन्तमुहर्त यावदुपशांतवीतरागः ।। उवसग्गपरिण्णा - उपसर्गपरिज्ञा, सूत्रकृताङ्गाद्यश्रुतस्कन्धे भूतग्रामस्यैकादशं गुणस्थानम् । आव० ६५० । ।
तृतीयमध्ययनम् । आव० ६५१ । उत्त० ६१४ । उवसंतमोहनिजो-उपशान्तमोहनीयः- उपशान्त-अनु- उखसमपरिया-सत्रकता ततीयमध्ययनम । सम० ३१॥ दयं प्राप्तं मोहनीय दर्शनमोहनीयं यस्यासौ। उत्त०३०६ ।
उवसग्गसहो-उपसर्गसहः । आव. ६४८ । उवसंपजहण- उवसंपदन उपसम्पद् - अन्यरूपप्रतिपत्तिः, उवसत्तो-उपसक्तः-गाढमासक्तः । उत्त० ६३२ ।
सा च हानं च स्वरूपपरित्याग उपसम्पद्धानम् । उत्त० ४७०।। उवसमंति- उपशाम्यन्ति - संवर्तकवायुविकुणान्निवत्तन्ते, उवसंपजइ-उपसम्पद्यते । आव. ८२५ ।
संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः । राज. २३ । उवसंपजणा-उपसम्पदः । दश० १०५ ।
उवसम-उपशममिति औपशमिकम् । विपाकोदय विष्कम्भणउवसंपजमाणगति-उपसंपद्यमानगतिः-यदन्यमुपसम्पद्य- लक्षणः । दश० ४३ । उपशमः-विपाको दयविष्कम्भणलक्षणः ।
आश्रित्य तदवष्टम्भेन गमनम् । विहायोगतेस्तृतीयो भेदः । नंदी ७७ । क्रोधायदयाभावे भवति । आचा० १५० । प्रज्ञा० ३२७ ।
शान्तिरूपः । दश० २३४ । पाबदशदिवसनाम । जं. प्र. उपसंपजसेणियपरिकम्मे-पञ्चमं परिकर्म । सम० १२८।। ४९० । सूर्य. १५७ । क्षायोपशमिकः । सूत्र. ६। विंशतिउवसंपजित्ता-उपसम्पद्य-सामीप्येनाङ्गीकृत्य । दश० १५० । । तमो मुहर्तनाम । ॐ० प्र. ४९१ । मध्यस्थपरिणामः । उवसंपन्नं-उपसम्पन्न-नियमायोत्थितम् । सूत्र. ४१० । आव० ८५१ । उदीर्णस्य क्षयः अनुदीर्णस्य च विपाकत: उवसंपया-उपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम् ।।
प्रदेशतश्चाननुभवनम् । सर्वथैव विकम्भितोदयत्वमित्यर्थः । दश. २७३ । सामाचार्या दशमो भेदः । उपसम्पत्-इतो भग० ५९ । खमा । दश. चू० १२४ । उदयनिरोधोदयभवदीयोऽहमित्यभ्युपगमः । ठाणा ४९९ । उपसम्पत् । आव ।
प्राप्ताफलीकरणम् । दश० २३४ । २५९ । सामाचार्या दशमो भेदः । उपसम्पत-ज्ञानादि. । उवसमणा-उपशमना-उदयोदीरणानिधत्तनिका चनाकरणानिमित्तमाचार्यान्तराश्रयणम् । भग० ९२० । उपसंपनिरूप. नामयोग्यत्वेन कर्मणोऽवस्थापनम् । ठाणा. २२१ । संपत्-ज्ञानाद्यर्थ भवदीयोऽहमित्य भ्युपगमः । ठाणा० १४०। उवसमविवेयसंवरं - उपशमविवेकसंवरम् , चिलातस्योपत्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ताभ्युपगमः । अनु० । देशः । आव० ३७१ । १०३ । उवसंपदनं उपसम्पत-अन्यरूपप्रतिपत्तिः । उत्त. उवसमिए-उपशमः-उदीर्णस्य कर्मगःक्षयोऽनुदीर्णस्य विष्क.
मिमतोदयत्वं स एवौपशमिकः-क्रियामात्रं. उपशमेन वा
(२१२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org