________________
[ उवसामिों अल्पपरिचितसैद्धान्तिकशब्दकोषः
उवहि ]
- -- निवृतः औपशमिकः-सम्यग्दर्शनादि । भग० ६४९ । औप- । वरणम् । सूत्र. २५१ । अनशनादिकं तपः । सूत्र० शमिकः- उपशमनमुपशमः-कर्मणोऽनुदयाक्षीणावस्था भस्म- ५८ । आगमोपचाररूपमाचाम्लादि । उत्त० १२८ । पटलाबच्छन्नाग्निवत् स एव, तेन वा निर्वृतः । अनु. गुणोपष्टम्भकारि । प्रश्न. १५७ । उच्छीर्षकम् । बृ. द्वि० ११४ ।
२२० । उपधानं-करणम् । व्य. प्र०५०आ। स्थगनम् । व्य. उपसामिअं - उपशामित - भस्मछन्नाग्निकल्पतां प्रापितम् । द्वि० ५आ। प्रायश्चित्तम् । व्य० द्वि०१९५अ । विहितआव० ७९ ।
शास्त्रोपचारः । उत्त० ६५६ । तपः । ठाणा० ४४५ । उवसामेमाण-क्षुद्रव्यन्तराधिष्ठित समय प्रसिद्धविधिनोपशम. उपधानं-तपः । सम० ५७ । ठाणा० ६५, १९५ । उपयन्त इति । ठाणा, ३५३
धीयते-उपष्टभ्यते ध्रुतमनेनेति उपधानं-श्रतविषयस्तपउपउवसाहिजउत्ति-पच्यताम् । नि० चू० प्र० ३४९आ । चारः । ठाणा० १८१ । विधानम् । सम. १२७ । उवसित-उपाश्रितः-अङ्गीकृतः । वैयावृत्त्यकरत्वादिना प्रत्या- , उपदधातीत्युपधानं--उपकरोतीत्यर्थः । ओघ० ११३। अङ्गा
सन्नतरः । द्वेषः । शिष्यप्रतीच्छककुलाद्यपेक्षा । भग०३८५। नङ्गाध्ययनादौ यथायोगमा चाम्लादितपोविशेषः । उत्त. ३४७ । उवस्सए-उपाश्रयः । प्रश्न. १२७ ।।
उवहाणगं--पूयादिपुन्नं सिरोवहाणं । नि० चू० द्वि. उवस्सओ-उपाश्रयः-वसतिः । प्रश्न १२० ।
६१अ । उपधानम् । ठाणा. २३४ । उपधानक-अप्रति उवस्सग-उपाश्रयः-वसतिः । ओघ० १७३ ।
लेखितदूष्यपञ्चके द्वितीयो भेदः । आव० ६५२ । उवस्सगा-उपाश्रयाः । वृ० द्वि० १८३अ ।
उवहाणपडिमा-उपधानं-तपस्तत्प्रतिमोपधानप्रतिमा, द्वाउवस्सते-उपाश्रयः -निलयः । प्रश्न. १२८ ।
दश भिक्षुपतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपा । ठाणा. उवस्सय - उपाश्रयः .. वसतिः । ओघ० ६५, १७३ ।। ६५ । सम० ९६ । दश० २१८ । जं० प्र० १२१ । उपाश्रयः-गृहपतिगृहा- उवहाणवीरिए-उपधानं-तपस्तत्र वीर्य यस्य स उपधान. दिकम् । ठाणा. ३१५ । वसतेत्तिपरिक्षिप्तः, परेषामना- वीर्यः--तपस्यनिगृहितबलवीर्यः । सूत्र. ६५ । लोकवत इत्यर्थः । ज्ञाता. २०५ । उपाश्रयाः-उपा- उवहाणसुयं- उपधानश्रुतं - आचाराङ्गस्याष्टममध्ययनम् । श्रीयन्ते-भज्यन्ते शीतादित्राणार्थ ये ते उपाश्रयाः-वस- उत्त० ६१६ । सम० ४४ । उपधानश्रुतं, आचारप्रकल्पे तयः । ठाणा ० १५७ । पडिस्सयो । सव्वगं वा आसणं । प्रथमश्रतस्कन्धस्याष्टममध्ययनम् । आव० ६६० । प्रश्न. दश० चू० १११।
१४५ । उवस्सयसंकिलेसे--द्वितीयः संकेशः। उपाश्रयो-वसतिस्तद्-उवहारं-उपहारः । आव. १९० । बलिः । आव. ६९८ । विषयः मक्केशः--असमाधिः उपाश्रयसक्लेशः । ठाणा0 उवहारा-बलिमादिया । नि० चू० प्र० २६९अ ।
उवहारियं-अवधारित-निर्णीतम् । आव. ६३५ । उवस्सित-उपाश्रित:-द्वेषः । शिष्यकुलाद्यपेक्षा । ठाणा0 उवहि-उपदधातीति उपधिः -उप-सामीप्येन संयम धार
४४१ । द्वेषः, शिष्यप्रतीच्छककुलाद्यपेक्षा । ठाणा०३१९ । यति पोषयति चेत्यर्थः । स च पात्रादिरूपः । ओघ. १२॥ उवहडे -- उपहृतं - भोजनस्थाने ढौकितं भक्तमिति भावः । उपकरणम् । उत्त० ५८८ । वर्षाकल्पादिः । उत्त. ठाणा. १४८ ।
३५८ । उपकरणमाभरणादिद्रव्यतो, भावतस्तु छद्मादि उवहतो-अविसुद्धो । नि० चू० द्वि० ११६अ । येनात्मा नरक उपधीयते । उत्त० ४६३ । उपधिः-संस्ताउवहय-उपहतिः । उत्त. १४५ । सदोसं । नि० चू० तृ. रकादिः । ओघ० ८७ । रजोहरणादिः । ठाणा० ३१७ । ८१आ ।
उपधीयते-सङ्गृह्यत इति उपधिः । आचा० १८० । आगउवहयपरिणामो--उपहतपरिणामः । आव० ५१३ । । मोक्तं वस्त्रादिः । दश. १९९ । पात्रनियोगादिः । व्य. प्र. उवहरह-उपहरति-विनाशयति । ज्ञाता. १९२ । । २३७ अ । उपधि:-वस्त्रादिः । प्रश्न १२४ । उपउवहाणं-उपधानं-तपः । सूत्र. ६५, ६९, ७५ । तप-। धीयते-ढौक्यते दर्गतिं प्रत्यात्मा येनासावपधिः-माया. अष्ट
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org