________________
[ उवलिंपिज
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उवसंत ]
उवलिंपिज-उपलिम्पनम् । आचा. १३५ ।
उववायं-उपपात--जन्म । आचा. १६३ । भवनपतिस्व. उवलित्ता-जातिजुंगितामेओ । नि० चू० द्वि० ४३आ । स्थान प्राप्त्याभिमुख्यम् । भग० १४३ । उत्पातेन निवृत्त उवलेदा-संतुष्ठा । उत्त० १९२ । ।
औत्पातिकम् । आव० ७३१। उप-समीपे पतन-स्थान उवलेवण-उपलेपनं छगणादिना । अनु० २६ । छगल- उपपातः दृग्वचनविषयदेशावस्थानं । उत्त. ४४ । उपमट्टियाए लिवणं । नि० चू० प्र. २३१अ ।
पात:-सेवा । भग. १६८ । उवलेवणकओवयारो-कृतोपलेपनोपचारः । आव० ४१६। उववायगई--उपपाताय-उत्पादाय गमनं सा उपपातगतिः । उवलियंती-उपलीयन्ते-आश्रयन्ति । व्य.द्वि.२७८आ।।
भग. ३८१ । उल्लिसामि-उपालयिष्ये-वत्स्यामि । आचा० ४०। । उववायगती-उपपात एव गतिः उपपातगतिः । गतिउववजनि-उत्पद्यते । जीवा० ११० ।
प्रपातस्य चतुर्थो भेदः । प्रज्ञा० ३२६ । । उववजिऊण-उपयुज्य-उपयोगं दत्त्वा । ओघ० ११६ । उववायसभा-सिद्धायतनस्योत्तरपूर्वस्यां सभा उपपातसभा।
जीवा० २३६ । उववज्झा-उपवाद्या:-राजादिवालभाः। औपवाद्याः-राजादि. वल्लभानां कर्मकरा इति । दश. २४८ ।
उववास-उपवासः, अभक्तार्थकरणम् । ठाणा. १२६ । उववण्णो -उपपन्नः । जीवा० ९७ ।
उववह-उपबृंहणं-समानधार्मिकाणां सद्गुणप्रशंसनेन तद्उववत्तारो-वचनव्यत्ययादुपपत्ता भवति इति ।ठाणा ० ४२०॥
वृद्धिकरणम् । दश० १०२ । उपबृंहणमुपबृंहा-दर्शनादिउववन्नो-उपपन्नः-आश्रितः । सूर्य० २८१ ।
गुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवादशामि
दमियादिवचोभिस्तत्तद्गुणपरिवर्द्धन सा । उत्त० ५६७ । उववाइप-उपपात:-प्रादुर्भावो जन्मान्तरसंकान्ति:, उप
समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणम् । प्रज्ञा पाते भवः औपपातिकः । आचा० १६ । उपपादुकःभवान्तरसङ्क्रान्तिभाक् । आचा० २० ।
उववहइ-उपबृंहते-समर्थयति । दश० ४४ । उववाइय-उपपातेन निवृत्तः औपपातिक:-भवाद्भवान्तर
उववेओ- उपपेत इति लक्षणव्यञ्जनगुणोपपेतः । ठाणा० गामीति । सूत्र. २० । उपयाच्यते-मृग्यते स्म यत्तत् उपयाचितं-ईप्सितं वस्तु । ज्ञाता० ८४ ।
उववेय-उपपेतः-युक्तः । जीवा. २७४ । भग. ११९ । उववाइया--उपपाताजाताः उपपातजाः अथवा उपपाते
उप अप इत इति शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादुभवाः औपपातिका:-देवाः नारकाच । दश० १४१ ।। पपेतः-युक्तः । ज्ञाता. ११ । । उववाए - उपपातः -- उपपाताभिमुख्येनापान्तरालगतिवृत्त्ये
उवसंकमित्ता-उपसङ्क्रम्य । सूर्य० ११ । त्यर्थः । भग० ९६३ । देवजन्म । ठाणा०४१९ । नादकाप
उवसंकमित्तुं-उपसङ्कम्य, आसन्नीभूय । आचा० ३३१। पातार्थः, द्वादशशते षष्ठोद्देशकः । भग० ५९६ । उपपातः
उपसङ्कम्य-उपेत्य । आचा. २७१ । प्रादुर्भावः । प्रज्ञा० ३२८ ।
उवसंखा-उपसंख्या-सम्यग्यथावस्थितार्थपरिज्ञानम् । सूत्र. उववाएणं-उपपतनमुपपातः, बादरपृथ्वीकायिकानां पर्या
२१४ । प्तानां यदनन्तरमुक्तं स्थानं तत्पात्याभिमुख्यमिति भावः | उवसंत-उपशान्त-अनाकुलम् । ओघ. १७६ । यत् शेषं तेनोपपातेन, उपपातमङ्गीकृत्य । प्रज्ञा० ७३ ।
सत्तायामनुदयागतं वर्तते तद् । विष्कम्भितोदयमुपनीतमिथ्याउववात-उपपातं-नारकदेवानां जन्म । ठाणा. ४६६ ।। स्वभावं च । विशे० २८६ । किञ्चिन्मिथ्यात्वरूपतामपनीय उपपातः-गमनमात्रम् । ठाणा० ३७६ ।
सम्यक्त्वरूपतया परिणतं किञ्चिन्मिथ्यात्वरूपमेव । बृ. उववातसभा-उपपातसभा-यस्यामुत्पद्यते सा । ठाणा
प्र० २१आ । रागद्वेषपावकोपशमा उपशान्तः । आचाल ३५२ ।
१५० । रूपालोकानाद्यौत्सुक्यत्यागतः । अनु० १४० । उववातो-उवसंपजणं । नि. चू० प्र. २४अ । अन्तर्वृत्त्या उपशान्तः । भग० ४९० । विष्कम्भितो.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org