Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 251
________________ [ उप्पील आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उन्भावण] - उप्पील-उत्पील:-समूहः । प्रश्न० ५०। उखुड-अन्तःप्रवेशितम् । अनुत्त० ७ । उप्पीलइ-उत्पीडयति-प्राबल्येन बाधते। जीवा० ३२६। उन्बुडनिबुड्यं-उन्ममनिममत्वम् । प्रश्न. ६३ । उप्पीलिय-उत्पीडिता प्रत्यञ्चारोपणेन, बाहौ बद्धा। भग० १९३॥ उभं-तव । उत्त० १४७ । गाढीकृता। राज० ११८ । भग० ३१७ । ज्ञाता. २२.१ । उम्भंडो-असंवृतपरिधानादि । वृ० तृ. २२५ अ। जीवा.. २५९ । उत्पीडितः-गाढं बद्धः । प्रश्न०, ४७ । उत्पी- उम्भजिय-उद्भिद्य । उत्त०. १९२ । डिता-गुणसारणेन कृतावपीडा, बाही बद्धा वा। भग० उम्म-अभ्यर्थितम् । पिण्ड० ९० । ३१८। कृतप्रत्यारोपणा । विपा० ४७ । आरोपित प्रत्यञ्चा। उन्भड-उद्भर्ट-विकरालम् । जं० प्र० १७० । अनुत्त०.७ । औप०७१ । आक्रान्ता गुणेन । ज्ञाता० ८५। .. भग. ३०८ । स्पष्टम् । भग. ३०८। उप्पीसेजा। भग० ७६६। उन्भमा-उत्-प्राबल्येन भ्रमयन्ति उद्धमाः-भिक्षाचराः। ध्य.. उप्पुया-उत्प्लुताः-उत्सुकाः । प्रश्न० ५२ । प्र० १५३ आ। उप्पूर - उत्पूरं-प्राचुर्यम् । प्रश्न. ४३ । जलप्लवः । प्रश्न उभमे-उद्भमेत्-यायात् । आचा. २९१। | उब्भव-उद्भवः-सम्भवः । ज्ञाता० ५०। सम्भूतिः । भग० उपेक्खेज-उपेक्ष्यते। आव० ६४० । उप्फंदति-उत्स्पन्दते-प्रविशति । उत्त०. ३५५ । उम्भवणं-निव्वावणं । नि० चू० प्र०.५२ आ| are उप्फंसणं । ओघ. १९५ । उब्भवेति-उच्छ्यति । आव० ३४२ ।। उप्फणिसु-साध्वर्थ वाताय दत्तवन्तः । आचा० ३४३। उन्भातो-निसण्णो। नि०. चू० प्र० ३५ आ। उम्फसणा- अप्कायस्पर्शनं यत्सहचरितं लवणोत्तारणम् । उभाम-भिक्षाचरणामः । व्य. प्र. २५० अ. बृ. द्वि०.६१ आ। उम्भामइला-उद्भ्रामिला-स्वैरिणी। व्य. द्वि. ३१ आ। उम्फालग-उत्प्रासकम् । उत्त, ६५६ । उभामओ-उद्भ्रामकः, जारः । पिण्ड० १२३ । पारदाउप्फिडइ-मण्डूकवत्प्लवते। उत्त० ५५१। .... रिकः । ओघ० ९२ । बृ० तृ. ४८ अ .. उप्फुलं-विगसिएहिं इत्थीसारीरं रयणादि वा ॥ निज्झाइ- उब्भामगं-भिक्खायरिया। नि० चू० प्र० ७७ आ। नि. यव्व। दश. ० ७७ । उत्फलं-विकसितलोचनम्। च. प्र. ३६ आ। पारदारिकाः। ओघ० ७५। ७० द्वि० दश. १६८ । निष्पुष्पः । नि० चू० प्र० २.१ अ। | २६ अ। पारदारिगो। नि० चू० प्र० १०७ अ। संघाउप्फेणओफेणीयं-सकोपोष्मवचनं यथा भवति। विपा. डगो। नि० चू० द्वि० ९४ आ। उब्भामनितोय - उद्धामकनियोगः-ग्रामः । व्य० प्र०. उप्फेस-मुकुटम् । औप० २५ । शिरोवेष्टनम् । आचा० १५३ आ। ३८०। प्रज्ञा० ८७। उन्मामिगा-उद्भामिका-कुलटा। व्य० द्वि० १५० आ। उद्धा. उष्फेसि-शिरोवेष्टनं, शेखरक इत्यर्थः । ठाणा० ३०४।। मिका-मनोगुप्तिदृष्टान्ते श्रेष्ठसुतश्रावकजिनदासभार्या। आव० उप्फोसं-उत्स्पर्शनं छंटनम् । बृ० प्र० २८५ अ। ५७८ । असती। दश० ५७ । उप्फोसणं-क्रियाविशेषः । नि० चू० द्वि० १६६ अ। उम्भामिज्जेंति--अपभ्राज्यन्ते । बृ० तृ० १३७ आ। उप्फोसणा-जलच्छटा । नि० चू० द्वि० ६३ अ। उम्भामिया- कुशीला । बृ० द्वि० २६४ आ। उद्भामिकाउम्फोसेज-रुष्येत् । नि० चू० प्र० १८६ आ। स्वैरिणी। आव० ४२१ । उफुल्लो-निष्पुष्पः । ओघ० ९७ । उभामे-भिक्खायरियं गच्छति । नि. चू०प्र० ११३ आ। उबद्धो-अवबद्धः । आव. २९९ । भिक्षाभ्रमणम् । ठाणा. २६६ । उब्बद्धओ-उद्बद्धः । आव० ४५२ । उम्भावण-उद्भावनं -- महर्दिकतासम्पादनं कृतवान् । बृ. उब्बुडा-उद्याता। आव. ६७७ । तृ० ९३ अ । परिभवः। ओघ.. १४८ । ८.३। । (१९८) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296