Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उपायोपेयभावलक्षणः
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उप्पलहत्थय ]
उपायोपेयभावलक्षण:-वचनरूपापन्नं प्रकरणमुपायः तत्प- | उप्पयंते-भूतलादुत्पततः । ज्ञाता० ४६ । । रिज्ञानं चोपेयम् । प्रज्ञा० २। ... .....
उप्पयनिवयं-उत्पातः-आकाशे उल्ललनं निपातः-तस्मादउपार्द्धभाग-पोषचतुर्थभागः । आचा० ३२६। । वपतनं उत्पातपूर्वो निपातो. यस्मिन् तदुत्पातनिपातम् । उपालंभ - उपालम्भः विनेयस्याविहितविधायिनः । ज्ञाता दिव्यनाट्यविधिः । जं० प्र० ४१२ ।
उप्पराउ-उपरित:-उपरिष्टात् । दश०३८ । उपालक-निव्यूहः, गवाक्षः । व्य० प्र० १३३ अ।... उप्परामुहो-उपरिमुखः । आव० १८१। उपैति-करोति । आचा० २१७ ।
उप्पराहुत्तो-उपरिभूतः । आव० ५०२ । उपोद्घातनियुक्तिः-नियुक्तिभेदः । ठाणा० ६। उप्पलं-उत्पलं-नीलोत्पलादि । आचा० ३४८ । चतुरशीति. उप्पइयं-उत्पत्तिक-उद्भूतम् । उत्त० ११९ ।
रुत्पलाङ्गशतसहस्राणि । जीवा० ३४५ । गर्दभकम् । उप्पजंते - उत्पद्यन्ते, एतत्प्रभावात् स्फातिमद्भवन्ति। ज. राज. ८। जीवा० १७७ । उत्पलकुष्ठं, नीलोत्पलं वा। प्र० २५८ ।
जीवा० २७७। उत्पलं। प्रज्ञा० ३७। जलरुहविशेषः । उप्पजमाणकालं- उत्पद्यमानकालं - आद्यसमयादारभ्यो- प्रज्ञा० २३ । कालविशेषः । भग० २७५ । उत्पलं-चतु. त्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वादु वर्तमानभविष्य. रशीत्या लक्षैरुत्पलाङ्गैः । अनु० १००। उत्पलार्थः एका. कालविषयं द्रव्यम् । भग० १८।
दशशते प्रथम उद्देशकः। भग० ५११। कालविशेषः। भगः उप्पडा-त्रीन्द्रियविशेषः । प्रज्ञा० ४२ ।
८८८ । भग० २१० । कालविशेषः । सूर्य० ९१ । नीलो. उप्पण-उत्पन्न-विधिना प्राप्तम् । दश० १८१।
त्पलमुत्पलकुष्ठं वा। सम० ६१। औप. १६। आरणकल्पे उप्पण्णमिस्सिया-उत्पन्नमिश्रिता-उत्पन्ना मिश्रिता अनु- विमानविशेषः । सम० ३८ । उत्पलकुष्ठं-गन्धद्रव्यविशेषः । त्पन्नः सह सङ्ख्या पूरणार्थं यत्र सा। सत्यामृषाभाषायाः ज्ञाता० १२९ । उत्पलं-नीलोत्पलादि । दश० १८५। प्रथमो भेदः। प्रज्ञा० २५६ ।
उत्पलं-कुष्ठम् । जं० प्र० ११७ । ' उप्पत्ति-उत्पत्तिः-निदानम् । व्य० प्र० ९१ अ। उप्पलंग-उत्पलाङ्गं - चतुरशीतिहहुकशतसहस्राणि । जीवाद उप्पत्तिअं-पर्वतिथिमन्तरेगाकस्मिकं भोज्यम् । बृ० द्वि० ३४५। कालविशेषः । ठाणा० ८६ । उत्पलाङ्गः, कालवि १९२ अ।
शेषः । सूर्य ९१ । भग० ८८८ । उत्पलाङ्गं चतुरशीत्य उप्पत्तिा - उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशीलनादिकं लहहुकैः । अनु० १००।
प्रयोजनं-कारणं यस्याः सा औत्पत्तिकी । नंदी १४४।। उप्पलगुम्मा-उत्पलगुल्मा, पुष्करिणीनाम । ज० प्र० ३३५ उप्पत्तिकसाय-द्रव्यादेर्बाह्यात् कषायप्रभवः तदेव कषाय- ३६०। निमित्तत्वात् उत्पत्तिकषायः । आव० ३९०॥ शरीरोपधि- उप्पलनालं-उत्पलनालं-उत्पलं-नीलोत्पलादि नालं-तस्यै क्षेत्रवास्तुस्थाण्वादयो यदाश्रित्य तेषामुत्पत्तिः । आचा. ९१।। वाधारः। आचा. ३४८ । . . . उप्पत्तिया-औत्पत्तिकी- उत्पत्तिरेव प्रयोजनं यस्याः सा, उप्पलपउमोपसोभिता - उत्पलपद्मोपशोभिता। आवर बुद्धिविशेषः । आव० ४१४। उत्पत्तिकी-अदृष्टाश्रुताननु. ८१९ । भूतविषयाकस्माद्भवनशीला । राज. ११६। । उप्पलबेटिया - उत्पलवृन्तानि नियमविशेषात् प्रात्यतय उप्पत्ती-उत्पत्तिकरः स्वकल्पनाशिल्पनिर्मितः शतरूपकादिः । भैक्षत्वेन येषां सन्ति ते उत्पलवृन्तिकाः । औप० १०६
आव० ४९९ । आरम्भमात्रम् । ठाणा० २८५। सामा- उप्पलयं-उत्पलकं-गर्दभकम् । जीवा० १८२ । न्यतो या च विशेषतः । ठाणा. ४४९ ।
उप्पलहत्थगा- उत्पलाख्यजलजकुसुमसमूहविशेषाः । जं उप्पन्न-उत्पन्नविषया-सत्यामृषाभाषाभेदः । दश. २०९ । प्र० ४४ । उत्पलाख्यजलजकुसमसङ्घातविशेषाः। राज०८ उप्पन्नमीसते - उत्पन्नविषयं मिश्र-सल्यामृषा उत्पन्नमिधं उप्पलहत्थय-उत्पलहस्तकः - उत्पलाख्य जलजकुसुमसमूह तदेवोत्पन्नमिश्रकम् । ठाणा० ४८९ ।
। विशेषः। जीवा १९९ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296