Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 248
________________ [ उन्नामिजइ(ए) अल्पपरिचितसैद्धान्तिकशब्दकोषः उपाया] - - उन्नामिजइ(प)-उन्नामितः-उत्क्षिप्तः, प्रमिद्धिं गत इति- उपमानं - दृष्टान्तः । ओघ १७ । श्रुतातिदेशवाक्यस्य यावत् । अनु. १४३ । समानार्थीपलम्भने संज्ञासंज्ञिसम्बन्धज्ञानमुपमानम् । ठाणा० उन्निद्रीकृतं-बोधितम् । जीवा० २७१ । उत्रिय-औणिकम् । ठाणा० ३३० । उपयुक्तद्रव्यसम्यक् -- यदुपयुक्त-अभ्यवहृतं द्रव्यं मनःउन्मग्नजला-नदीविशेषः। ठाणा०७१। समाधानाय प्रभवति तत् । आचा. १७६ । उन्माथितः । आव० १५६ । उपरतकायिकी- अप्रमत्तसंयतस्योपरतस्य सावधयोगेभ्यो उपकारिका- राजधानीस्वामिसत्कप्रासादावतंसकादीनां पी. निवृत्तस्य किया। कायिकीक्रियायास्तृतीयो भेदः । आव० ठिका। जीवा० २२२ । ६.१। उपकार्योपकारिका - राज्ञामुपकार्योपकारिका । जं. प्र. उपरितनक्षुल्लकप्रतरा:-तत्र तिर्यग्लोकमध्यवर्तिनः सर्व३२१ । जीवा० २२२।। लघुरज्जुप्रमाणात् क्षुल्लकप्रतरादारभ्य यावदधो नव योजउपगतम्लाघं-- उपगतश्लाघत्वं-उक्तगुणयोगात्प्राप्तश्लाघता। नशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते उपचतुर्विंशतितमो क्चनातिशयः। सम० ६३ । रितनक्षुलकप्रतराः। नंदी ११०। उपगृहन-परिष्वजनम् । नि० च. प्र. २५६ आ। उपरिमाण-उपरितना। आव० ६४७ । उपघसरं-निर्द्धमनम्। ओघ० १६२ ।। उपर्यविनम्भः । आचा० १०६ ।। उपचयद्रव्यमन्दः-यः परिस्थरतरशरीस्तया गमनादि | उपलिंपंति - घटकमुखस्य तत्पिधानकस्य च गोमयादिना व्यापारं कर्तुं न शक्नोति। बृ० प्र० ११३ अ। रन्धं भजन्ति । ज्ञाता० ११९ । उपवस्तुं-उपवासान् कर्तुम् । पिण्ड० १६७ । उपचयभावमन्दः-यो बुद्धरुपचयेन यतस्ततः कार्य कर्तुं । उपवेतो-उपागच्छन , आगच्छन। आप० ४३४ । नोत्सहते। बृ० प्र० ११३ अ । उपशमनिष्पन्नः-उपशान्तक्रोध इत्यादि उदयाभावफलरूप उपचारोपेतं-उपचारोपेतत्वं-अग्राम्यता। तृतीयो वचनाति आत्मपरिणाम इति भावना । ठांगा० ३७८ । शयः । सम• ६३। उपचियमंसो-बल्लियसरीरो। नि० चू० प्र० २६६ आ । उपशान्ता-प्रदेशतोऽप्यवेद्यमानाः कषायाः। ठाणा० ५। उपधा-द्वेषः । व्य. प्र. ७ । उपदर्शना - जम्बूद्रीपनीलवर्षधरपर्वते नवमकटः । टाणा उपसंप-उपसम्पत्-उपसम्पत्तिः-प्राप्तिः। भग. ९०४ । उपसंपदालोचना-आलोचनाया द्वितीयो भेदः । व्य० प्र. उपदिष्टा - महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्र.. . ४८ आ। ख्याता, तथा पौर्णमासीषु च तिमध्वपि चतुर्मासकति उपसङ्घात-अनिष्टरूपस्तूपसङ्घातः । नंदी १५१ । थिष्वित्यर्थः । सूत्र. ४०८।। उपस्थं-उपस्थितम् । व्य. द्वि. २२२ आ। उपदेश:-श्रुतस्य पर्यायः । विशे० ४१६।। उपस्थापनं-पुनर्दीक्षणं पुनधरणं पुनर्वतारोपणम् । तत्त्वा. उपधानकं-द्रव्योपधानम् । आव० ६६८ । बिब्बोयणा । विबोयणा, तपनीयमय्यो गण्डोपधानकाः । जीवा० २३१ । उपस्थापयितुं-उत्स्थापनाकरणतः । व्य. द्वि. २१५ । उपनीतराग-उपनीतरागत्वं-मालकोशादिग्रामरागयुक्तता। उपस्पृशति-वस्त्राणि प्रक्षालयति । आव. ४३४ । सप्तमो वचनातिशयः । सम०.६२ । उपहितं-भोजनस्थाने ढौकितं भक्तमिति भावः । ठाणा. उपपत्ति । भग० १५ ॥ १४८ । उपव्हयन-अनुमोदयन् । ज्ञाता. १८ । उपादानकारणं-मृदादि । ठाणा० ४९ । उपभोगपरिभोगः - अशनादिवाहनान्तानां बहुसावद्यानां | उपाधिः-उपाधानमुपाधिः-सनिधिः । भग० ४। वर्जनमल्पसावधानामपि परिमाणम् । तत्त्वा --१६। उपाया-व्याख्यानानि । आचा० ८२ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296