Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उद्धाइया
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
उन्नमिज्जते ]
उद्धाइया - उद्धाविताः । उत्त० १०० । वेगेन प्रसृताः । उत्त० उद्धामकभिक्षाचर्या - बहिर्ग्रामेषु भिक्षार्थं पर्यटनम् ।
३६४ ।
उद्धाईया - उद्धाविताः सन्नह्यगताः । उत्त १७९ । उद्धायमाणो - उत्तिष्ठन् । प्रश्न० ६२ उद्धायमाणः प्रत्रर्द्धमानः । ज्ञाता० ७० |
|
उद्धारपलिओयमे तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्द्वारेण द्वीपसमुद्राणां वा प्रतिसमयमुद्धरणंअपोद्धरणमपहरणमुद्धारः तद्विषयं तत्प्रधानं वा पल्योपम मुद्धारपल्योपमम् । अनु० १८० १
उद्धावणं - कार्यस्य निष्पादनम् । व्य० प्र० १७२ अ । उद्धिअ - उद्धृत:- देशान्निर्वासितः । जं० प्र० ९७७ । उद्भिय-उद्धृता- निष्काशनम्। ठाणा० ४६३ । उद्धी - उद्धिः । जं० प्र० ४५४ । 'मेलित्तु पहियाओ चलणे वित्थारिऊण बाहिरओ ! ठाउस्सगं एसो बाहिरउद्धी मुणे. यत्रो ॥ अंगुडे मेलविउँ विधारिय पहियाओ बाहिं तु । ठाउ
एसो भणिओ अभितरुद्धित्ति ।। ' आव० ७९८ । उद्धीमुह कलंबु भण्फ संठिता- ऊर्ध्वमुखकलम्बुकपुष्पसंस्थिता - ऊर्ध्वमुखस्य कलम्बुकापुष्पस्येय - नालिकापुष्पस्येव संस्थितं --संस्थानं यस्याः सा । सूर्य • ६७ । उद्धभ - इतस्ततो विप्रसृतः । जं०
प्र० ५१ । जीवा०
-
बृ० प्र० २०६ आ ।
उद्यतकं - उच्छिन्नम् । प्रश्न० १५४ । पामिच्चं, भिक्षादोषः । आ चा० ३२९ ।
उद्यतविहारेण मासकल्पादिना । उत्त० ५८७१ उद्यानि - प्रतिश्रोतोगामिनी सा । व्य० प्र० २५ आ । उद्युक्तः-परायणः । आव० ५८७ । उदा:- सिन्धुविषये मत्स्यास्तत्सूक्ष्म चर्मनिष्पन्नानि । आचा
३९४ ।
१६०, २०६ । उद्भुताष-उद्धृतया दर्पातिशयेन । भग० ५२७ । उडुम्ममाणं - उत्पाद्यमानम् । औप० ४७ ।
उद्धय - उडुतः उद्भूतः । औप० ५ । इतस्ततो विप्रसृतः ।
सूर्य० २९३ । उद्भूतः । भग० ५४० । उद्भूता वायुना ।
ज्ञाता० ८० ।
उयाए उद्धृतया वस्त्रादीनामुद्धृतत्वेन उद्धतया वा | उन्नय - उन्नतं - अङ्गुलिपर्वाणि । ओघ १७१ । गुणवन्ति, सदर्पया | भग० १६७ ।
उच्चानि च । ज्ञाता० ३ ।
उद्भुव्वमाणं-उत्पाद्यमानम् । औप० ४७ ।
उद्धसियं-रोमाश्चितम् । उषितम्। नि० चू० प्र० ३१५आ।
उद्धय-उद्धृतः । आव० ५२० ।
उडूलिता - सरखा । नि० चू० प्र० ३२४ आ । उद्भिजत्वं सम्मूर्च्छजत्वम् । ठाणा० ११४ । उड्रामक उद्यतविहारी । व्य० प्र० १६८ अ ।
Jain Education International 2010_05
उद्राणि- सिन्धुविषये मत्स्यास्तत्सूक्ष्मचर्मनिष्पन्नानि । आचा०
३९४ ।
उद्वर्त्तनं निष्क्रमणम् । आचा० ६९ । स्थित्यादेद्धिकरणस्वरूपम् । भग० २५ ।
उद्वर्त्तनकरणं करणविशेषः । भग० २४, ९० । उद्वर्त्य निष्क्रम्य । आव ० १७७ । उद्वसं - शून्यम् । उत्त० १०९ । उद्धसितगृहं - शून्यागारम् । उत्त० ६६५ । उद्वालयन्-आलोडयन् । दश० १८ | उन्न-और्णिकः । ठाणा० ३३८ ।
उन्नप-उन्नतः । सम० ७१ । उन्नतमणे - उन्नतमणाः प्रकृत्या औदार्यादियुक्तमनाः । ठाणा ० १८३ ।
उन्नतरूत्रे - संस्थानावयवादिसौन्दर्याद् उन्नतरूपः । ठाणा० १८३ ।
उन्नतावन्ते-उन्नतः उच्छ्रितः स वासावावर्त्तथेति उन्नतावत्तेः । ठाणा० २८८ ।
उन्नयनं - शृङ्गारविशेषः । जं० प्र० ११६ | उन्नयमाणे - उन्नतमानः, उन्नतो मानोऽस्येत्युन्ननमानः, उन्ननं
वाSSत्मानं मन्यत इति । आचा० २१५ । उन्नाडीओ । नि० चू० प्र० ११२ अ । उन्नात - महाविदेहे नगरविशेषः । निरय० ४२ । उन्नामओ - ऊर्जामयः । ०४१८ | उन्नामिजंते-उन्नाम्यते सर्वमुत्क्षिप्यते । जीवा० ३०७ ।
(१९४)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296