Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 245
________________ [ उदाला माचार्यश्रीभानन्दसागरसूरिसङ्कलितः उद्देसिअचरिमतिग ] उद्दाला-उद्दालाः, द्रुमविशेषः । जं० प्र० ९८। । उहिस्स-उद्दिश्य, उद्दिशति । आचा० ३२५। उहालिओ-उद्दालितः-बलाद्गृहीतः । आव० ७१७ । अप- उहिस्सपविभत्सगती-उद्दिश्यप्रविभक्तगतिः-प्रविभक्तं प्रतिहृतः। उत्त० ३०१। नियतमाचार्यादिकमुद्दिश्य यत्तत्पार्श्व गच्छति सा । विहायोउद्दावणया-उत्त्रासनम् । भग. १८४। गतेस्त्रयोदशो भेदः । प्रज्ञा० ३२७। उद्दावो- उद्दावः-स्थानान्तरेष्वद्याप्यसक्रामितः। जीवा० | उहिस्सामि-वाचयामि । विशे० १२९५ । ३५५। उद्दढ-मुषितम् , ( देशी० ) । बृ० द्वि० १०५ अ । नि० उद्दाह-कृष्टो दाहः । ठाणा. ५०४। चू० प्र०. २२७ । उद्दिक्खाहि-प्रतीक्षस्व। नि० चू० प्र० ३२२ ।। उद्दढसेस-ज लुंटागेहिं अप्पणट्ठा बाहिं णिणीतं तं भोतुं उद्दिह-यावदर्थिकाः पाखण्डिनः श्रमणान्-साधून उद्दिश्य सेसं छड्डियं । नि० चू० द्वि. २० आ। दुभिक्षापगमादौ यद्भिक्षावितरणं तदौद्देशिकमुद्दिष्टम् । प्रश्न. १५३ । उद्दिष्टम्-स्वार्थमेव निष्पन्नमशनादिकं भिक्षाचराणां उद्देस-उद्देशः-अध्ययनैकदेशभूतम् । दश० ७। उद्देशनं दानाय यत् पृथक्कल्पितं तत् । पिण्ड० ७७ । उद्दिट्टपरूवेण उद्देशः-वस्तुनः सामान्याभिधानं । विशे० ६३९ । वाच. ओभासंति। नि० चू० द्वि० १६३ अ। भासति । नि० चू० नासूत्रप्रदानम् । व्य० प्र० २६ अ। उद्दिश्यते इति उपद्वि१६३ आ। वस्त्रेषगायाः प्रथमो भेदः । आचा० २७७ । देशः, सदसत्कर्तव्यादेशः। नारकादिव्यपदेशः उच्चावचगोत्रा दिव्यपदेशो बा। आचा० १२४ । गुरुवचनविशेषः । अनु० उद्दिष्टा-अमावास्या। भग. १३५। ४। यावदर्थिकादिप्रणिधानम् । पिण्ड. ३५। उद्देशनमुउहिट्ठआदेसं-समणा निग्गंथ सक तावसा गेरुय आजीव देशः-सामान्याभिधानरूपः । अनु० २५७। उद्देशक:एतेसु उद्दिद्वआदेसं भगति। नि० चू० प्र. २३० आ। द्वीपसमुद्रोददेशकावयवविशेषः । भग० ७६९ । अध्ययनार्थउहिट्ठभसं-उद्दिष्टभक्तं-दानाय परिकल्पितं यद्भक्तपानादिकं देशाभिधायी अध्ययन विभागः । भग० ५। सामान्याभितत्। सूत्र. ३९९। उहिट्ठभत्तपरिणाए - उद्दिष्ट-तमेव श्रावकमुद्दिश्य कृतं धानमध्ययनम् । आव. १०४ । गुरोः सामान्याभिधायि • भक्त-ओदनोदि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्त वचनम् । उत्त. ७३ । उदेसो अभिनवस्स । नि. चू० प्र. २२३आ। वाचयामीति गुरुप्रतिज्ञारूपः उददेशः। विशे. परिज्ञातः, श्रमणोपासकस्य दशमी प्रतिमा। सम• १९ । उहिट्ठवजए-उद्दिष्टवर्जकः, श्रावकस्य दशमी प्रतिज्ञा। आव० १२९६ । अविसेसिओ उद्देसो । नि० चू० द्वि० १०८ अ । क्षेत्रकालविभागः । बृ. द्वि० २६९ अ। उहिट्ठसमादेसं-णिग्गंथा-साहू । नि० चू० प्र० २३० आ। उसग-उद्देशकः-त्रीन्द्रियजन्तुविशेषः। जीवा० ३२ । उहिट्ठा-उद्दिष्टा-यस्याः स्थापनायाः उत्कृष्टा आरोपणा ज्ञातु- उद्देसणंतेवासी-उद्देशनान्तेवासी । ठाणा० २४० । मिष्टा सा ईप्सिता। ध्य० प्र० ७५ आ। अमावास्या । उद्देसणकाला-उद्देशनकालाः-उद्देशावसराः श्रुतोपचारजीवा० ३०५। ठाणा. २३७ । राज. १२३ । उपदिष्टा।। रूपाः । सम० ४६। औप. १००। विपा० ९३ । कथिताः । उत्त० २२९। उद्देसणायरिय -उद्देशनाचार्यः, आचार्यविशेषः । दश० -उद्दिष्टा:-सामान्यतोऽभिहिताः। ठाणा०३०८।। उहिट्ठो-उद्दिष्टः-प्रतिपादितः । सूत्र. १७६ । उद्दसणायरिए-उद्देशनम्-अङ्गादेः पठनेऽधिकारित्वकरणं प्रज्यालितः । बृ० द्वि.६१ आ। तत्र तेन वाऽऽचार्यः-गुरुः उद्देशनाचार्यः । ठाणा० २४० । उद्दिष्टं । बृ० प्र० ८३ अ। उद्देसिअ- उद्दिश्य कृतम् औदेशिकम्--उद्दिष्टकृतकर्मादिउहिलति-उवसंपजते इत्यर्थः । नि० चू० प्र० २९१ आ। भेदम् । दश० १७४ । उहिसियवत्थं-गुरुसमक्षं उद्दिष्ट-प्रतिज्ञातं वस्त्रं उद्दिष्टवस्त्रम्। उद्देसिअचरिमतिग-उद्देशचरमत्रितयम् , औद्देशिकस्य बृ. प्र. ९७ आ! | पाखण्डश्रमणनिम्रन्थविषयम् । दश. १६२ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296