Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[उद्देसियं:
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उद्धाइओ]
उद्देसियं-उद्दिस्सं कज्जइ तं उद्देसिय, साधुनिमित्तं आरंभो। उद्ध-ऊर्ध्व । जं. प्र. ४६२ । नंदी १५४ । दश० चू०५० । इह यावन्तः केचन भिक्षाचराः समागच्छन्ति उद्धघणभवण-ऊर्ध्वघनभवनानि-उच्चाविरलगेहानि। जं. तावतः सर्वान् उद्दिश्य यत् क्रियते तत् । बृ० प्र० प्र० १४४ ।। ८३ अ। औद्देशिकं-विभागौद्देशिकप्रथमो भेदः। इह उद्धट्टा-उवउट्टा-ध्राताः। नि० चू० प्र० १५२ अ। यत् उद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः
प। आचा० ३७७ । समागमिष्यन्ति पाखण्डिनो गृहस्था वा तेभ्यः सर्वेभ्योऽपि
उद्धट्ठाणं-कायोत्सर्गम् । नि० चू० प्र० ११३ आ। दातव्यमिति सङ्कल्पितं भवति तदा तत् । पिण्ड० ७९ । शबलस्य षष्ठो भेदः । सम० ३९ । औद्देशिक-याव
उद्धड-उद्धृता, स्थालादौ स्वयोगेन भोजनजातमुद्धृतम् । दर्थिकादिप्रणिधानेन निवृत्तं, द्वितीय उद्गमदोषः। पिण्ड.
तृतीया पिण्डेषणा । आव० ५७२ । जत्थ उवक्खडियं भायणे ३४ | औद्देशिक-अर्थिनः पाखण्डिनः श्रमणान्निग्रन्थान् ।
ताओ उद्धरियं छप्पगादिसु एस उद्धडा। नि. चू० तृ. वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीयते तत् । ठाणा.
१२ अ। ४६६ । साध्वकल्प्यमशनादि । दश. २०३। उदिष्ट-प्राक उद्धतरेणुयं-उद्धतरेणुक-ऊर्ध्वगतरजस्कम्। जं० प्र० १४५) सङ्कल्पितम्। आचा० ३९५ ।
उद्धत्त-औद्धत्यम्-अहङ्कारः । उत्त० ५२६ । उद्देसुद्देसं-उद्देशः-अध्ययनविषयः तस्य उद्देशः उद्देशो- उद्धत्तमणहारिणो-औद्धत
उद्धत्तमणहारिणो-औद्धत्यं-अहङ्कारस्तत्प्रधानं मन औद्धद्देशः आव० १०६।
त्यमनस्तद्धरणशीलाः औद्धत्यमनोहारिणः - अत्यन्तशान्त. उद्देहगणे--गणविशेषः । ठाणा० ४५१ ।
चित्तवृत्तयः, यतय इत्यर्थः । उत्त० ५२६ । । उद्देहलिका-भूमिस्फोटकविशेषः। आचा० ५७।। उद्धपुरीया - ऊर्ध्वपुरीततः-उधंगतान्त्राः । प्रश्न० ५६ । उद्देहिका-काष्ठनिधितो जीवविशेषः। आचा. ५५ । उद्धपूरित-ऊर्वपूरितः-श्वासपूरितो कायः ऊर्बो वा उद्देहिगा-उद्देहिकाकृतवल्मीकमृत्तिका । पिण्ड० २०।। स्थितो धूल्या पूरितः । प्रश्न. ५६ । उद्देहिया-उद्देहिकाः, जन्तुविशेषः । ओघ० १२६ । त्रीन्द्रि- उद्धमंताणं-यथायोगमुद्धमायमानादिषु। राज. ४६ । यजीवविशेषः । उत्त० ६९५ । त्रीन्द्रियजन्तुविशेषः । जीवा० । उद्धमुइंगागार - ऊर्ध्वमृदङ्गाकारः – मलकसम्पुटाकारः। ३२। प्रज्ञा० ४२।
भग० २४९ । उद्दोहक-उद्दोहकः-घातकः । उद्दहको वा-अठव्यादिदाहकः । उद्धम्ममाणं-उत्पाव्यमानम् । प्रश्न. ५० । उत्पाद्यमानम्।
प्रश्न० ६२ । उद्धंसणं-निर्भर्त्सनम्। बृ० तृ. ९० अ।
उद्धरंति-उत्पाटयन्ति । ओघ० २२७ । उद्धंसणा- उद्धंसना, उद्धलना-आक्रोशः। ओघ० ४५। उद्धरणं-उध्रियते-उत्तरपरिकर्म क्रियते । आव० ७६४ । प्रवचनविषया हीला । बृ० द्वि० १८० आ। दुष्कुलीनेत्यादिः । उद्धरुटो-तीव्ररोषः रोषकाले। आव० ६३२। । कुलाद्यभिमानपातनार्थः । ज्ञाता. २००।
उद्धरेणू - स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मो उद्धंसणाओ-अवहेलनाः । आव०६५।
जालप्रविष्टसूर्यप्रभाभिव्यङ्ग्यो रेणुरूवरेणुः । जं० प्र० ९४ । उद्धंसणाहि-दुष्कुलीनेत्यादिभिः कुलाद्यभिमानपातनाथर्व- उद्धलोगवत्थव्वा-ऊर्वलोकवासित्वं-समभूतलात् पञ्चशचनैः । भग० ६८३ ।
तयोजनोचनन्दनवनगतपञ्चशतिकारकूटनिवासित्वम् । जे. उद्धंसणो-वधः । ओघ० २१५ ।
प्र० ३८८। उद्धंसिया-खरंटियाणि । नि० चू० प्र० २१२ आ। उद्धर्षि- उद्धसियरोमकूवो-उद्भूषितरोमकूपः । आव० ५१३ । ता-खरंटिता । बृ० द्वि० २१७ अ । ओभासिया । नि० चू० उद्धाइओ-उद्घावितः । आव० २०६, १९२ । अवधावितः। प्र० १९५ अ।
आव० ५१३॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296