________________
[उद्देसियं:
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उद्धाइओ]
उद्देसियं-उद्दिस्सं कज्जइ तं उद्देसिय, साधुनिमित्तं आरंभो। उद्ध-ऊर्ध्व । जं. प्र. ४६२ । नंदी १५४ । दश० चू०५० । इह यावन्तः केचन भिक्षाचराः समागच्छन्ति उद्धघणभवण-ऊर्ध्वघनभवनानि-उच्चाविरलगेहानि। जं. तावतः सर्वान् उद्दिश्य यत् क्रियते तत् । बृ० प्र० प्र० १४४ ।। ८३ अ। औद्देशिकं-विभागौद्देशिकप्रथमो भेदः। इह उद्धट्टा-उवउट्टा-ध्राताः। नि० चू० प्र० १५२ अ। यत् उद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः
प। आचा० ३७७ । समागमिष्यन्ति पाखण्डिनो गृहस्था वा तेभ्यः सर्वेभ्योऽपि
उद्धट्ठाणं-कायोत्सर्गम् । नि० चू० प्र० ११३ आ। दातव्यमिति सङ्कल्पितं भवति तदा तत् । पिण्ड० ७९ । शबलस्य षष्ठो भेदः । सम० ३९ । औद्देशिक-याव
उद्धड-उद्धृता, स्थालादौ स्वयोगेन भोजनजातमुद्धृतम् । दर्थिकादिप्रणिधानेन निवृत्तं, द्वितीय उद्गमदोषः। पिण्ड.
तृतीया पिण्डेषणा । आव० ५७२ । जत्थ उवक्खडियं भायणे ३४ | औद्देशिक-अर्थिनः पाखण्डिनः श्रमणान्निग्रन्थान् ।
ताओ उद्धरियं छप्पगादिसु एस उद्धडा। नि. चू० तृ. वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीयते तत् । ठाणा.
१२ अ। ४६६ । साध्वकल्प्यमशनादि । दश. २०३। उदिष्ट-प्राक उद्धतरेणुयं-उद्धतरेणुक-ऊर्ध्वगतरजस्कम्। जं० प्र० १४५) सङ्कल्पितम्। आचा० ३९५ ।
उद्धत्त-औद्धत्यम्-अहङ्कारः । उत्त० ५२६ । उद्देसुद्देसं-उद्देशः-अध्ययनविषयः तस्य उद्देशः उद्देशो- उद्धत्तमणहारिणो-औद्धत
उद्धत्तमणहारिणो-औद्धत्यं-अहङ्कारस्तत्प्रधानं मन औद्धद्देशः आव० १०६।
त्यमनस्तद्धरणशीलाः औद्धत्यमनोहारिणः - अत्यन्तशान्त. उद्देहगणे--गणविशेषः । ठाणा० ४५१ ।
चित्तवृत्तयः, यतय इत्यर्थः । उत्त० ५२६ । । उद्देहलिका-भूमिस्फोटकविशेषः। आचा० ५७।। उद्धपुरीया - ऊर्ध्वपुरीततः-उधंगतान्त्राः । प्रश्न० ५६ । उद्देहिका-काष्ठनिधितो जीवविशेषः। आचा. ५५ । उद्धपूरित-ऊर्वपूरितः-श्वासपूरितो कायः ऊर्बो वा उद्देहिगा-उद्देहिकाकृतवल्मीकमृत्तिका । पिण्ड० २०।। स्थितो धूल्या पूरितः । प्रश्न. ५६ । उद्देहिया-उद्देहिकाः, जन्तुविशेषः । ओघ० १२६ । त्रीन्द्रि- उद्धमंताणं-यथायोगमुद्धमायमानादिषु। राज. ४६ । यजीवविशेषः । उत्त० ६९५ । त्रीन्द्रियजन्तुविशेषः । जीवा० । उद्धमुइंगागार - ऊर्ध्वमृदङ्गाकारः – मलकसम्पुटाकारः। ३२। प्रज्ञा० ४२।
भग० २४९ । उद्दोहक-उद्दोहकः-घातकः । उद्दहको वा-अठव्यादिदाहकः । उद्धम्ममाणं-उत्पाव्यमानम् । प्रश्न. ५० । उत्पाद्यमानम्।
प्रश्न० ६२ । उद्धंसणं-निर्भर्त्सनम्। बृ० तृ. ९० अ।
उद्धरंति-उत्पाटयन्ति । ओघ० २२७ । उद्धंसणा- उद्धंसना, उद्धलना-आक्रोशः। ओघ० ४५। उद्धरणं-उध्रियते-उत्तरपरिकर्म क्रियते । आव० ७६४ । प्रवचनविषया हीला । बृ० द्वि० १८० आ। दुष्कुलीनेत्यादिः । उद्धरुटो-तीव्ररोषः रोषकाले। आव० ६३२। । कुलाद्यभिमानपातनार्थः । ज्ञाता. २००।
उद्धरेणू - स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मो उद्धंसणाओ-अवहेलनाः । आव०६५।
जालप्रविष्टसूर्यप्रभाभिव्यङ्ग्यो रेणुरूवरेणुः । जं० प्र० ९४ । उद्धंसणाहि-दुष्कुलीनेत्यादिभिः कुलाद्यभिमानपातनाथर्व- उद्धलोगवत्थव्वा-ऊर्वलोकवासित्वं-समभूतलात् पञ्चशचनैः । भग० ६८३ ।
तयोजनोचनन्दनवनगतपञ्चशतिकारकूटनिवासित्वम् । जे. उद्धंसणो-वधः । ओघ० २१५ ।
प्र० ३८८। उद्धंसिया-खरंटियाणि । नि० चू० प्र० २१२ आ। उद्धर्षि- उद्धसियरोमकूवो-उद्भूषितरोमकूपः । आव० ५१३ । ता-खरंटिता । बृ० द्वि० २१७ अ । ओभासिया । नि० चू० उद्धाइओ-उद्घावितः । आव० २०६, १९२ । अवधावितः। प्र० १९५ अ।
आव० ५१३॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org