________________
[ उदाला
माचार्यश्रीभानन्दसागरसूरिसङ्कलितः
उद्देसिअचरिमतिग ]
उद्दाला-उद्दालाः, द्रुमविशेषः । जं० प्र० ९८। । उहिस्स-उद्दिश्य, उद्दिशति । आचा० ३२५। उहालिओ-उद्दालितः-बलाद्गृहीतः । आव० ७१७ । अप- उहिस्सपविभत्सगती-उद्दिश्यप्रविभक्तगतिः-प्रविभक्तं प्रतिहृतः। उत्त० ३०१।
नियतमाचार्यादिकमुद्दिश्य यत्तत्पार्श्व गच्छति सा । विहायोउद्दावणया-उत्त्रासनम् । भग. १८४।
गतेस्त्रयोदशो भेदः । प्रज्ञा० ३२७। उद्दावो- उद्दावः-स्थानान्तरेष्वद्याप्यसक्रामितः। जीवा० | उहिस्सामि-वाचयामि । विशे० १२९५ । ३५५।
उद्दढ-मुषितम् , ( देशी० ) । बृ० द्वि० १०५ अ । नि० उद्दाह-कृष्टो दाहः । ठाणा. ५०४।
चू० प्र०. २२७ । उद्दिक्खाहि-प्रतीक्षस्व। नि० चू० प्र० ३२२ ।।
उद्दढसेस-ज लुंटागेहिं अप्पणट्ठा बाहिं णिणीतं तं भोतुं उद्दिह-यावदर्थिकाः पाखण्डिनः श्रमणान्-साधून उद्दिश्य
सेसं छड्डियं । नि० चू० द्वि. २० आ। दुभिक्षापगमादौ यद्भिक्षावितरणं तदौद्देशिकमुद्दिष्टम् । प्रश्न. १५३ । उद्दिष्टम्-स्वार्थमेव निष्पन्नमशनादिकं भिक्षाचराणां
उद्देस-उद्देशः-अध्ययनैकदेशभूतम् । दश० ७। उद्देशनं दानाय यत् पृथक्कल्पितं तत् । पिण्ड० ७७ । उद्दिट्टपरूवेण
उद्देशः-वस्तुनः सामान्याभिधानं । विशे० ६३९ । वाच. ओभासंति। नि० चू० द्वि० १६३ अ। भासति । नि० चू०
नासूत्रप्रदानम् । व्य० प्र० २६ अ। उद्दिश्यते इति उपद्वि१६३ आ। वस्त्रेषगायाः प्रथमो भेदः । आचा० २७७ ।
देशः, सदसत्कर्तव्यादेशः। नारकादिव्यपदेशः उच्चावचगोत्रा
दिव्यपदेशो बा। आचा० १२४ । गुरुवचनविशेषः । अनु० उद्दिष्टा-अमावास्या। भग. १३५।
४। यावदर्थिकादिप्रणिधानम् । पिण्ड. ३५। उद्देशनमुउहिट्ठआदेसं-समणा निग्गंथ सक तावसा गेरुय आजीव
देशः-सामान्याभिधानरूपः । अनु० २५७। उद्देशक:एतेसु उद्दिद्वआदेसं भगति। नि० चू० प्र. २३० आ।
द्वीपसमुद्रोददेशकावयवविशेषः । भग० ७६९ । अध्ययनार्थउहिट्ठभसं-उद्दिष्टभक्तं-दानाय परिकल्पितं यद्भक्तपानादिकं
देशाभिधायी अध्ययन विभागः । भग० ५। सामान्याभितत्। सूत्र. ३९९। उहिट्ठभत्तपरिणाए - उद्दिष्ट-तमेव श्रावकमुद्दिश्य कृतं
धानमध्ययनम् । आव. १०४ । गुरोः सामान्याभिधायि • भक्त-ओदनोदि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्त
वचनम् । उत्त. ७३ । उदेसो अभिनवस्स । नि. चू०
प्र. २२३आ। वाचयामीति गुरुप्रतिज्ञारूपः उददेशः। विशे. परिज्ञातः, श्रमणोपासकस्य दशमी प्रतिमा। सम• १९ । उहिट्ठवजए-उद्दिष्टवर्जकः, श्रावकस्य दशमी प्रतिज्ञा। आव०
१२९६ । अविसेसिओ उद्देसो । नि० चू० द्वि० १०८ अ ।
क्षेत्रकालविभागः । बृ. द्वि० २६९ अ। उहिट्ठसमादेसं-णिग्गंथा-साहू । नि० चू० प्र० २३० आ। उसग-उद्देशकः-त्रीन्द्रियजन्तुविशेषः। जीवा० ३२ । उहिट्ठा-उद्दिष्टा-यस्याः स्थापनायाः उत्कृष्टा आरोपणा ज्ञातु- उद्देसणंतेवासी-उद्देशनान्तेवासी । ठाणा० २४० । मिष्टा सा ईप्सिता। ध्य० प्र० ७५ आ। अमावास्या । उद्देसणकाला-उद्देशनकालाः-उद्देशावसराः श्रुतोपचारजीवा० ३०५। ठाणा. २३७ । राज. १२३ । उपदिष्टा।। रूपाः । सम० ४६। औप. १००। विपा० ९३ । कथिताः । उत्त० २२९। उद्देसणायरिय -उद्देशनाचार्यः, आचार्यविशेषः । दश०
-उद्दिष्टा:-सामान्यतोऽभिहिताः। ठाणा०३०८।। उहिट्ठो-उद्दिष्टः-प्रतिपादितः । सूत्र. १७६ । उद्दसणायरिए-उद्देशनम्-अङ्गादेः पठनेऽधिकारित्वकरणं प्रज्यालितः । बृ० द्वि.६१ आ।
तत्र तेन वाऽऽचार्यः-गुरुः उद्देशनाचार्यः । ठाणा० २४० । उद्दिष्टं । बृ० प्र० ८३ अ।
उद्देसिअ- उद्दिश्य कृतम् औदेशिकम्--उद्दिष्टकृतकर्मादिउहिलति-उवसंपजते इत्यर्थः । नि० चू० प्र० २९१ आ। भेदम् । दश० १७४ । उहिसियवत्थं-गुरुसमक्षं उद्दिष्ट-प्रतिज्ञातं वस्त्रं उद्दिष्टवस्त्रम्। उद्देसिअचरिमतिग-उद्देशचरमत्रितयम् , औद्देशिकस्य बृ. प्र. ९७ आ!
| पाखण्डश्रमणनिम्रन्थविषयम् । दश. १६२ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org