Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 250
________________ [ उप्पला अल्पपरिचित सैद्धान्तिक शब्दकोषः उपिलणा ] पुष्करिणी विशेषः । जं० प्र० ३६० । उप्पला -पिशाचेन्द्रकालस्य तृतीयाप्रमहिषी । ठाणा० २०४ | | उप्पायणा - उत्पादना-धात्र्यादिकां षोडशविधा । प्रश्न० १५५ । धात्र्यादिलक्षणदोषविशेषः । आव ० ५७६ । उपायणोवघाते- उत्पादनया - उत्पादनादोषैः, उपघातःअशुद्धता उत्पादनोपघातः । ठाणा० ३२० । उप्पलाई - गद्दभकानि ईषन्नीलामि वा । जं० प्र० २६ । उप्पलावर - उत्लावयति । दश० २०५ । उप्पलुजला - उत्पलोज्ज्वला, पुष्करिणीनाम । जं० प्र० ३३५, उप्पायपव्वण - उत्पातपर्वतः । सम० ३३ । तिर्यग्लोकगमनाय यत्रागत्योत्पतति सः । भग० १४४ । उपायपव्वयगा उत्पातपर्वताः - यत्रागत्य बहवः सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च विचित्रक्रीडानिमित्तं वैकियशरीरमारचयन्ति । राज० ७९ । ३६० । उप्पलुद्देसप - उत्पलोद्देशक : - एकादशशते प्रथमः । भग० ९६६ । उप्पह - उत्पथः - उन्मार्गः । उत्त० ५४८ । परसमयः । ठाणा ० २४१ । उपायपव्वया यत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचिक्रीडानिमित्तं वैकियशरीरमारचयन्ति । जं० प्र० ४४ । जीवा० १९९ । उप्पा-उत्पादः । ठाणा० १९ । उपपाइओ - उत्पातः । आव० २९८ । उप्पाहसा-उत्पादयितुं—सम्पादनाय, अथवाऽनुत्पन्नानां भोगानामुत्पादयिता- उत्पादकः । ठाणा० २६४ । सम्पादनशीलः । ठाणा० ३८६ । उप्पायपुब्वं - उत्पादपूर्वम्, तत्थ सव्वदव्वाणं पंजवाण य उपाय मंगीकाउं पण्णवणा कया । नंदी २४१ । यत्रोत्पादमाश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तद् । सम० २६ । उप्पाया - त्रीन्द्रियविशेषः । प्रज्ञा ० ४२ । उपपाइया - उत्पाताः - अनिष्टसूचका रुधिरवृष्टपादयस्तद्धेतु का येऽनर्थास्ते औत्पातिकाः । सम० ६२ । उप्पाप - उत्पातं सहजरुधिरवृष्टयादिलक्षणोत्पात फलनिरूपकं निमित्तशास्त्रम् । सम० ४९ । उत्पादः । आव० ६६२ । उप्पापति - उत्- प्राबल्येन पावयति । निः चू० प्र० उप्पाल - प्रहरणकोश विशेषः । जीवा० २३२ । प्रहरणकोश:प्रहरणस्थानम् । राज० ९३ । मत्तवारणम् । जीवा० २७९ । उत्पालसंठिओ - उत्पालसंस्थितः - मत्तवारणसंस्थितः । जीवा ० २७९ । २५२ आ । उपासितो - उत्पासितः - असूयितः । आव ० १०१। उपासिया - हसिताः । नि० चू० प्र० ६९ अ । उप्पारमाणे - व्युत्पादयन् । उत्त० १५७ । उपपाओ - उत्पाद:- उत्पत्तिहेतुभूतः क्रियालक्षणः । विशे० उप्पि - उपरि । भग० ८२ ठाणा ० ४३२ । उप्पिजल - उप्पिज्जलं -आकुलकम् । राज० ५२ । उपिच्छ - श्वाससंयुक्तम् । जं० प्र० ४० । श्वासयुक्तं, त्वरितम् । ठाणा० ३९६ । अनु० १३२ । आकुलं रोषभृतं वोच्यते । श्वासयुक्तं वा । जीवा० १९४ । भीतौ । ज्ञाता• २४१ । उपपाते - उत्पाद:- सहजरुधिरवृष्ट्यादिः । ठाणा ० ४२७ । उपाय - उत्पात पूर्व-प्रथमपूर्वनाम । ठाणा० ४८४ । उत्पातःप्रकृतिविकारो रक्तवृष्ट्यादिः । प्रश्न० १०९ । उल्कापात दिग्दा हादिकम् । अनु० २१६ | उत्पाद:- यतो नानुत्पन्नं वस्तु लक्ष्यते अतोऽयमपि वस्तुलक्षणम् । आव ० २८२ । उत्पातं - सहजरुधिरवृष्टयादिकम् । आव ६६० । उत्पातं कपि हसितादि । सूत्र० ३१८ | प्रथमपूर्वम् । नंदी ५२ । ठाणा १६१ । उप्पिट्टणयं - उत्पट्टन कं- कुट्टनोत्पिट्टना । उत्त० ८ । उप्पिट्टणा- उत्- प्राबल्येन पिट्टना उत्पिट्टना । उत्त० ८ । उपित्थं श्वासयुक्तम् । १९९ । उप्पि बंत - उत्पिबन्तः- आसादयन्तः । प्रश्न० ६३| उप्पायग-उत्पादक:- ये भूमिं भित्त्वा समुतिष्ठन्ति ते । व्य० उप्पियंतं - मुहुर्मुहुः श्वसन्तम् । व्य० द्वि० ५३ आ । द्वि० २८८ आ । उप्पियणं- मुहुः श्वसनम् । व्य० द्वि० ५३ अ । उपायण - उत्पादना - सम्पादनं, गृहस्थात्पिण्डादेरुपार्जन- उप्पिलणा- उत्पीडनं प्राणादीनां प्लावनम् । व्य० द्वि० मित्यर्थः । ठाणा० १५९ । १० अ । Jain Education International 2010_05 (१९७) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296