Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
..[ उदुसेजा
उदुरुसेजा - रुष्येत् । नि० चू० द्वि० ४९ आ । उदुसुहं - ऋतुसुखं, ऋतुशुभं वा कालोचितम् । प्रश्न० १४.१ । उदू, उडू - द्विमासप्रमाणकालविशेष ऋतुः । ठाणा० ३६९ । उदूखल - काष्टनिमित्तं खण्डनोपयोगि शस्त्रम् । भग० २१३ ।
आचा० ३४४ ।
उदूरूढो - पडिनियत्तो । नि० चू० प्र० १८४ अ । उदो-उदः - म्लेच्छविशेषः । चिलातदेशनिवासी । प्रश्न० १४ ।। उद्गमनप्रविभक्ति - चन्द्रसूर्ययोरुद्गमनं - उदयनं तत्प्रविभक्ती - रचना तदभिनयगर्भ यथा उदये सूर्यचन्द्रयोर्मण्डलमरुणं प्राच्यां चारुणः प्रकाशस्तथा यत्राभिनीयते तदुद्गमनप्रविभक्ति । षष्ठो नाव्यविधिः । जं० प्र० ४१६ । उद्गीर्ण-वान्तम् । उत्त० ३३९ । उद्याहितं-मेलितम् । नंदी १५९ ।
उद्घाटितः - प्रकाशितः, प्रकटितः । ठाणा० ४१२ । उद्घाटितज्ञः प्रथमो विनेयः । प्रज्ञा० ४२५ । उट्टका उच्चका । | बृ० द्वि० ६० आ । उद्दंडगा - ऊर्ध्वकृतदण्डाः ये सञ्चरन्ति । भग० ५१९ । उद्दंडपुर - नगरनाम | भग० ६७५ । उद्दंडा - ऊर्ध्वकृतदण्डा ये संचरन्ति । निरय० २५ ॥ उद्दंडुको-जनोपहास्यः । बृ० द्वि० २४२ अ । उद्दस - त्रीन्द्रियजीवभेदः । उत्त० ६९५ । उहंसगा - त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । उसे उद्देशः । आव ० २१७ ।
उदर मारणंतिए - उदये मारणान्तिके वेदनोदये मारणान्तिकेऽपि न क्षोभः कार्यः । योगसंग्रहे एकोनत्रिंशत्तमो योगः ।
अल्पपरिचित सैद्धान्तिकशब्द कोषः
३७ । उद्दवणकर - मारणान्तिकवेदनाकारि धनहरणायुपद्रवकारि वा । औप० ४२ ।
Jain Education International 2010_05
उद्दालक ]
उद्दवणया-कूदपाशधारणता । भ० ९३ विजाए सप्पो अन्यत्र नीयते । नि० चू० प्र० ३३५ अ । उद्दवणा - उपद्रवणमपद्रवणं वा । प्राणवधस्य नवमः पयायः । प्रश्न० ५ १. उद्दवातितगणे - गणविशेषः । ठाणा० ४५१ । उद्विया - अवद्राविताः - उत्त्रासिताः । आव ० ५७४ । मारिताः । भग० ७६६ ।
उद्दवेंति - अपद्रावयन्ति - जीविताद् व्यपरोपयन्ति । प्रज्ञा
५९३ ।
उद्दवेडं - अपद्राव्य । उत्त५ २०७ । उहवेह - विनाशयत् । उपा० ४९ । उद्दवेहिs - अपद्रावयिष्यति - उपद्रवान् करिष्यति । भग०
६९१ ।
उद्दाता - शोभमाना । ज्ञाता० २७ ।
उद्दाइ - उद्ददाति- रचयति । भग० ९३ । उद्याति-जलस्योपरि वर्तते । भग० १८४ । अपद्रवति-नियते । भग० १११ । उहाइआ - उपद्राविका, उपरत्रकारिणी । ओघ० १७ उपद्रोत्री । ओघ १५ ।
आव० ६६४ ।
उद्दद्दरं - सुभिक्खं । नि० चू० प्र० ८९ अ । सुभिक्षं । नि० चू॰ प्र॰ ३१५ अ । ऊर्ध्वदरं ते दरा ऊर्ध्वं यत्र पूर्यन्ते तदूर्ध्वदरम् । बृ० द्वि० १०० अ । दुविधा दरा-वण्णदरा य पोट्टदरा य, ते ऊद्धं पूरेंति जत्थ तं उद्ददरं - सुभिक्खं । नि० चू० प्र० २२६ अ ।.
४६ ।
उद्दार्यंति - अपद्वान्ति-प्राणैर्विमुच्यन्ते । आचा० २१७
उद्दवणं - उत्थानं-नाशः | बृ० द्वि० ७९ अ । उद्दवण - अपावणम् - अतिपातविवर्जिता पीडा । पिण्ड० उद्दायणं - वीतभयणगरे सया । नि० चू० प्र० ३४६ आ
उद्दाल - अवदालः, विदलनं, पादादिन्यासे अधोगमनम् । विदलनम्। जीवा० २३२ । राज० ९३ ।
.
उद्दालक - एकोरुकद्वीपे वृक्षविशेषः । जीवा० १४५ ॥
उद्दाइत्ता - अपहृत्य -मृत्वा । भग० १११ । अपदाय-मृत्वा । ठाणा० ४७१ । अवप्राय-मृत्वा । जीवा० २६२ । जं० प्र० ४२५ ।
उद्दाणं - उदाण, वैधव्यम् । आव ० ४३७ । उहाणगं - मृतकम् । आव ०७०० ।
उद्दाणभत्तारा- अपद्रागभतृका, भत्तारेण परिठविता । नि० चू. प्र० १०९ आ ।
उद्दाणि - उदा :- सिन्धुविषये मत्स्यास्तत्सूक्ष्नचर्मनिष्पन्नानि उद्राणि । आचा० ३९४ ।
उद्दाम उद्दामः चरणनिपात जीवोपमनिरपेक्षत्वाद्द्रुत: चारी । अनु० २६ । उद्दामिया उद्दामिता- अपनीतबन्धना, प्रलम्बिता । बिपा
१९१
-
For Private & Personal Use Only
-
www.jainelibrary.org
Loading... Page Navigation 1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296