Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उदायिनृपमारक
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
उदुम्बरदत्त ]
उदायिनृपमारक - श्रमणवेषधारको मुनिः । बृ० प्र० २०४ अ । विशे० १२५५ । ठाणा० १८५ । उदायिमारगो उदायिमारकः - श्रमणवेषधारको मुनिः । उदीणवाए - यः उदीच्या दिशः समागच्छति वातः स उदी
भग० २०७ । उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च प्राच्याः प्रत्यासन्नत्वादिति । जं० प्र० ४८० ।
—
नि० चू० द्वि० ३९ अ, ४१ अ । उदायी - कूणिकराजस्य हस्तिराजः । भग० ७२० । कोणिकपुत्रः । ठाणा० ४५६ ।
उदार- उदारं-उद्भटम् । जं० प्र० २०३ । उदारत्वं- अभिधेयार्थस्याच्छत्वं गुम्फगुणविशेषो वा । द्वाविंशतितमो वचनातिशयः । सम० ६३ । शोभनं । ठाणा० २३३ । प्रथानम् । प्रज्ञा० २६९ । ठाणा० २९५ । तीर्थकर गणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानं, सांतिरेकयोजन सहस्रमानत्वाच्छेषशरीरेभ्यो महाप्रमाणं वा । अनु० १९६ । औदार्यवान् । भग० १२५ ।
"
उदाला - उदाराः - महान्तः । उत्त० ४१९ । उदाहड - भणिया । नि० चू० तृ० ४९ आ ।
उदाहरण - चरितकल्पितभेदम् । आव० ५९७ । कथनम् । उत्त० ३२२ । उदाहरणम् - साध्यसाधनान्वयव्यतिरेक प्रदर्शनमुदाहरणं दृष्टान्तः । दश० ३३ ।
उदाहरे - उदाहरेत् - उदाहृतवान् । उत्त० २४१ । उदाहु उताहो निपातो विकल्पार्थः । भग० १७ । भग० २३७ । उक्तवान् । आचा० १२८ । आहोश्वित् । उपा० ३८ ।
उदिए - उदित:- उदयं प्राप्तः, स्थित इत्यर्थः । जं० प्र० ५२८ । उदिओदए - उदितोदयः, कायोत्सर्गदृष्टान्ते राजा । आव ० ७९९ । पारिणामिकीबुद्धौ पुरिमतालपुरे राजा । आव ४३० । उदितोदित :- पुरिमतालनगराधिपतिः । विपा० ५८ । श्रीकान्तापतिः । नंदी १६६ ।
चीनवातः । जीवा० २९ । यः उदीच्या दिशः समागच्छति वातः स उदीचीनवातः प्रज्ञा० ३०। उदीर - उदीरिंसु ३ उदयप्राप्ते दलिके अनुदितांस्तान् आकृ ष्य करणेन वेदितवन्तः ३ । 'टाणा० २८९ । उदीरितवन्तःअध्यवसायवशेनानुदीर्णोदय प्रवेशनतः । ठाणा० १७९ ॥ उदीरs - उदीरयति - प्राबल्येन प्रेरयति, पदार्थान्तरं प्रतिपादयति वा । भग० १८३ । उदीरण - अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमिति । ठाणा० १०१, १९५। उदीरणम् - अनुदितस्य करणविशेषा दुदय प्रवेशनम् । भग० ५३ । उदीरणाकरणवशतः कर्मपुद्गलानामनुदयप्राप्तानामुदयावलिकायां प्रवेशनम् । प्रज्ञा० २९२ । करणेनानुष्य दलिकस्योदये दानम् । ठाणा० ४१७ । उदीरणा - अप्राप्तसमये उदयप्रापणं सेव उदीरणा । जं० प्र० १६८ | अत्राप्तकालफलानां कर्मणामुदये प्रवेशनम् । ठाणा० २२१ ।
-4
Jain Education International 2010_05
उदीरणाभवियं- उदीरणाभविकम् - तत्र भविष्यतीति भवा सैव भविका, उदीरणा भविका यस्येति, उदीरणायां वा भव्यं - योग्य मुदीरणाभव्यमिति । भग० ५८ । उदीरिए - उदीरणम्-स्थिरस्य सतः प्रेरणम् । भग० १८ । उदीरणा - उदीरणा नाम अनुदय प्राप्तं चिरेणाऽऽगामिना कालेन यद्वेदयितव्यं कर्मदलिकं तस्य विशिष्टाध्यवसाय लक्षणेन करनाकृष्योदये प्रक्षेपणं । भग० १५ ।
उदीरिय उत्- प्राबल्येनेरितं प्रेरितं उदीरितं । जीवा० १९२ । उदीरिया - उदीरिताः- स्वभावतोऽनुदितान् पुद्गलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते । भग० २४ । उदीरिता - उदयमुपनीता वेदिता । भग● . १८५ ।
उदीरें तं - उदीरयन्तं - वस्त्वन्तरं प्रेरयन्तम् । ठाणा० ३८५१ उदीरेइ - उदीरयति - भणति, प्रवर्त्तयति । ठाणा० १९७। उदुम्बर- द्वितीयं महाकुष्ठम् । प्रश्न० १५१ । महाकुष्ठविशेषः । आचा● २३५ । कर्मविपाकस्याष्टममध्ययनम् । ठाणा • ५०८ । खाद्यवृक्षविशेषः । आव ० ८२८ । उदुम्बर दत्त सागरदत्तसार्थवाहसुतः । ठाणा० ५०८ ॥
उदिखते - प्रतीक्ष्यमाणः । बृ० तृ० ११६ आ । उदिष्णं - उदीर्णम् - पीडितम् । आव० ८६३ । विपाकोदय
मागतम् । प्रज्ञा० ४०३ ।
उदिन - उदीर्णम् - स्वतः उदीरणाकरणेन वोदितम् । भग० ९० । उदिन्नमोह - उदीर्णमोह:- उत्कट वेदमोहनीयः । भग० २२३ । उदीणपाहणं - उदगेव उदीचीनं प्रागेव प्राचीनं उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च तत्प्राच्याः प्रत्यासन्नत्वाद् उदीचीन प्राचीनम् दिगन्तरं क्षेत्र दिगपेक्षया पूर्वोत्तरदिगित्यर्थः ।
(१९०)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296