Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 242
________________ [ उदडढे ३४३ । उदप्रः - उच्चः । ज्ञाता० ज्ञाता० ७६ । उदड्ढे - रत्नप्रभायां अपक्रान्तमहानरकः । ठागा० ३६५। उदतण - उदय - उदयगामि, प्रवर्द्धमानं । ठाणा० ३४२ । उदन्त- तुदत्रम् भूमिस्फोटन शस्त्रविशेषः । आव ० ८२९ । - उदात्तः- उन्नतभाववान् । भग० १२५ । - उदधि - जलनिचय: । ठाणा० १७७ । उदधिधनं । जीवा० १९१ । उदपानं - कूपः । बृ० प्र० १८३ अ । उदप्पील - उदकोत्पीलः - तडागादिषु जलसमूहः । भग० १९९ । उम्मेया- उदकोद्भेदः - गिरितटादिभ्यो जलोद्भवः । भग० १९९ । 'उदय - उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता | आव ७७ । आयामः । भग० १८७ । पनाका भग० १८७ । "पेढालपुत्रः । पाश्र्वजिन शिष्यः । ठाणा० ४५७ । भाविया । नि० चू० ० २६४ आ । अल्पपरिचित सैद्धान्तिक शब्दकोषः उदायिनृपः ] ६६ । उदप्रः - तीव्रः । | उदरिं वा पित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी । आचा० २३५ । उदरी - जलोदरी । प्रश्न० १६१ । उदवाहा - उदकवाहाः - अपकृष्टान्यल्पान्युदक वहनानि । भग० १९९ । उदसि - उदस्त्रित् । नि० चू० प्र० ६ अ । उदहिकुमारा- उदधिकुमाराः वरुणस्याज्ञोपपातवचननिर्देशवर्त्तिनो देवाः । भग० १९९ । भुवनपतिदेवविशेषः । उदयट्ठी - उदयार्थी, लाभार्थी । सूत्र० ३९४ । उद्यण - उदयनः - वीणावत्सराजः । उत्त० १४२ । उदयणकुमारं - उदयन कुमार, मृगावतीपुत्रः । आव ० ६७ । उदयणमाया- उदयनमाता, भावप्रतिक्रमणदृष्टान्ते भृगावती आर्या आव० ४८५ । उदयनिप्पन्ने - औदयिकभावस्य द्वितीयभेदः । भग० ७२२ । उदय हो - उदकपथः, लोकानां जलानयनमार्गः । आव ० ६४० । उदयभासे - वेलन्धरनागराजस्यावासः । ठाणा० २२६ उदयवद्दलं- उदकवलं भाविरेणुसन्तापोपशान्तये । आव ० २३० १ उदयवर्त्तित्वं समुदयः, समुदायो वा । प्रश्न० ६३ । उदयास्नान्तरं - तापक्षेत्रम् । जं० प्र० ४४२ । प्रकाशक्षेत्रं, तापक्षेत्रम् । जं० प्र० ४५५ । , Jain Education International 2010_05 1 प्रज्ञा० ६९ । उद हिकुमारीओ - उदधिकुमार्यः -- वरुणस्याज्ञोपपातवचननिर्देशवर्त्तिन्यो देव्यः । भग० १९९ । उदहिनामाणं - उदधिनाम्नाम् आर्यसमुद्राणाम्। आचा० २६२/ उदही सरिसनामाणं - उदधिः समुद्रस्तेन सदृक् सदृशं नाम - अभिधानमेषामुदधि सहग्नामानि - सागरोपमाणि । उत्त उदाहयाए असिवं उदाइयाए अभिहुत । नि० चू० प्र० ९७ अ । उदान्तं - उदात्तत्वं- उच्चैर्वृत्तिता । द्वितीयो वचनातिशयः । सम० ६३ । उदायण - वीतभयराजा । भग० ६१८ । नि० चू० द्वि० १४५ अ । शतानीक राजपुत्रः । विपा० ६८ । भग० ५५६ । अन्तिमराजर्षिः । ठाणा० ४३० । उदायनः - विगतिद्वारे वीतभयनगराधिपतिः । आव ० ५३७। आव० २९८ । सौवीरराजवृषभो राजा । उत्स० ४४८ । प्रद्योतराज्ये गान्धः वैविद्याप्रधानः । आव ० ६७३ । विदर्भनगराधिपतिः । प्रश्न० ८९ । अन्तिमराजर्षिः । बृ० प्र० १६६ अ । उदायित कुमारो - उदायिकुमारः - पद्मावतीपुत्रः । आव ६८३ । उदरं । आचा० ३८ । उदरपोप्पयं - उदरामर्शनम् । आत्र० ६६ । उदरवलिमंसं - उदर वलिमांसं उदरोपरि या वलयाकारा उदायिनृपः - यः कृत्रिमसाधुभिर्मारितः । सूत्र० २५० । मांसरेखा तस्या मांसं । आव० ६७८ ! आव० ५२९ । सूत्र० ३६५ । आचा० ९ । ६४७ । उदाइ - उदायी - कूणिकरराज्ञो हस्ती । भग० ३१७ । नृपविशेषः । आव ० ६८७। भग० ६७३, ६७५ । उदाइज्जा । भग० १८३ । उदाइमारक - साधुवेषधारकः । नि० सू० प्र० २९३ आ । उदाइमारय - श्रमणवेषधारको विनयरत्नमुनिः । नि० चू० तृ० २३ आ । १८९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296