Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उत्तइउ
उत्तर- (देशी ० ) गर्ने । व्य० प्र० २१० आ । उत्तुइया - उत्तेजिता । बृ० तृ० २७ आ । उडिया - राज्यादि । आव० ५५५ । उपयं उतुपितं स्नेहितम् । प्रश्न० । ५९ । उत्तेड-बिन्दुः । पिण्ड० १० । उत्ता - अपवर्त्य । आव ० ६२४ ।
उत्थरंत आस्तृण्वन्- आच्छादयन् । प्रश्न० ४७ । उत्थरमाणो अभिभवन् । आव ० ५६७ । उत्थल - उन्नतानि-स्थलानि धूल्कुच्छ्रयरूपाणि । जै० प्र०
१६८ ।
उत्थलं । ओघ० १९२ ।
उत्था - उत्थानं-मूलोत्पत्तिम् । उत्त० ४७५ । उत्थाण अतिसारः । व्य० द्वि० २७४ अ । उत्थप-यूथं सङ्घान्तरं, तीर्थान्तरमित्यर्थः । उपा० १३ । उत्थितवादः - उत्थितस्तद्वादः । आचा० २०३ | उत्थिय - उत्थियः - यूथिकः । भग० ३२४ । उत्थु भण-अवस्तोभनम् अनिष्टोपशान्तये निष्ठीवनेन थुथुक
अल्पपरिचित सैद्धान्तिक शब्दकोषः
रणम् । बृ० प्र० २१५ अ ।
उत्पला - हस्तिनागपुरे भीमस्य भार्या ठाणा० ५०७ । उत्पलिनीकन्द-पद्मनीकन्दः । प्रज्ञा० ३७ ।
२४७ ।
उत्पाद पूर्व - प्रथमपूर्वनाम | उत्त० ३४२ ।
उत्पाद सभी उत्पादभवनविमान भाविनी सभा । प्रश्न० १३५ । उत्पादिताच्छिन्नकौतूहलं-स्त्रविषये श्रोतॄणां जनितम विच्छिन्न कौतुकं येन तत्तथा । षड्विंशतितमो वचनातिशयः । 'सम० ६३ ।
उदक- उदङ्को - येनोदकमुदच्यते । जं० प्र० १०१ । जीवा०
२६६ ।
उत्पातनिपातप्रसक्तसंकुचितप्रसारितरेकरचितभ्रान्त सम्भ्रान्तः - एकत्रिंशत्तमो नाट्यविधिः । जीवा • उदंचनम् - अरघट्टघटीनिवहादिभिरुत्सेचनम् । उत्त० ५९९ ।
पिण्डं० १५३ ।
उत्प्रासनं । उत्त० ४३४ ।
उत्प्रासयेत् - आचा १२९ ।
उत्प्रासवचनं । नि० चू० प्र० १०८ आ । उत्प्रास्यमान- उन्नतमाना- गर्वाध्यातो महता चारित्रमोहेन मुद्यति संसारमोहेन वोह्यत इति । आचा० २१६ । उत्प्लुत-भीतः । ज्ञाता ० १६१ । उत्प्लुत्य - बुद्धघा गत्वा । सूर्य० ४७ । उत्सकलय- अनुजानीहि । ओध० ६८ ।
Jain Education International 2010_05
उदउल |
उत्सर्गसमितिः- स्थण्डिले स्थावरजङ्गमजन्तुवजिते निरीक्ष्य प्रमृज्य च मूत्रपुरीषादीनामुत्सर्गः । तत्त्वा० ९-५ । उत्सर्गसूत्रं । बृ० प्र० ५१ आ । उत्सर्गापवादसूत्रं । बृ० प्र० ५१ आ। उत्सर्पण - क्रियाविशेषः । आचा० ३६४ । उत्सादितं । उ० ६५ ।
उत्साहः- सूत्रार्थपरावर्तनायामभियोगः । वृ० प्र० ११३ आ । उत्सिक्तं-काञ्जिकस्य सौवीरिणीतो यद् निष्काशनं तत् । बृ०
प्र० २७५ अ ।
उत्सिता । उत्त० ३१९ ।
उत्सूर वेलातिक्रमः । पिण्ड० ७१ । विशे० ६३७ । उत्सृजति मुञ्चति, निसृजति । विशे० २०९ । उत्सृ ( च्छू ) तम् - प्रासादादि । आ० ८२६ । उत्सृष्टम् उत्सर्जनम् - त्यागः । आचा० ३६२ । उत्सेधबहुलं - उत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, ततः सह आदिना - नाभेरधस्तनभागेन यथोक्त प्रमाणल क्षणेन वर्तत इति सादि, उत्सेधबहुलमिति भावः । जीवा ०
४२ ।
उदंत- सरीरवट्टमाणी, वत्ता। नि० चू० तृ० १३३ अ । उदन्तः - वृत्तान्तः । आव० ६९२ ।
उदंतवाहगो - उदन्तवाहकः, वृत्तान्तवाहकः । आव० ५३६ । उदंतवाहतो - - उदन्तवाहक:-दूनः । उत० १०८ । उदइए - उदयः - कर्म्मणां विपाकः स एवौदयिकः क्रियामात्रं, उदयेन निष्पन्नः औदयिकः । भग० ६४९, ७२२ । औदयिकः - ज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्वरू पेण विपाकतोऽनुभवनमुदयः स एव यथोक्तेन वोदयेन निष्पन्नः । अनु० १३४ ।
उदई - उदयः - अनुक्रमोदितस्यैवेति । भग० ५१२ । अनुक्रमगतानामुदयः । भग० ९७३ ।
उदउल - उदकाद्रः, यद् बिन्दुसहितं भाजनादि गलबिन्दुरिति । ओघ १७० । स्पष्टोपलभ्यमान जलसंसर्ग, अष्का
(१८७)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296