________________
[ उत्तइउ
उत्तर- (देशी ० ) गर्ने । व्य० प्र० २१० आ । उत्तुइया - उत्तेजिता । बृ० तृ० २७ आ । उडिया - राज्यादि । आव० ५५५ । उपयं उतुपितं स्नेहितम् । प्रश्न० । ५९ । उत्तेड-बिन्दुः । पिण्ड० १० । उत्ता - अपवर्त्य । आव ० ६२४ ।
उत्थरंत आस्तृण्वन्- आच्छादयन् । प्रश्न० ४७ । उत्थरमाणो अभिभवन् । आव ० ५६७ । उत्थल - उन्नतानि-स्थलानि धूल्कुच्छ्रयरूपाणि । जै० प्र०
१६८ ।
उत्थलं । ओघ० १९२ ।
उत्था - उत्थानं-मूलोत्पत्तिम् । उत्त० ४७५ । उत्थाण अतिसारः । व्य० द्वि० २७४ अ । उत्थप-यूथं सङ्घान्तरं, तीर्थान्तरमित्यर्थः । उपा० १३ । उत्थितवादः - उत्थितस्तद्वादः । आचा० २०३ | उत्थिय - उत्थियः - यूथिकः । भग० ३२४ । उत्थु भण-अवस्तोभनम् अनिष्टोपशान्तये निष्ठीवनेन थुथुक
अल्पपरिचित सैद्धान्तिक शब्दकोषः
रणम् । बृ० प्र० २१५ अ ।
उत्पला - हस्तिनागपुरे भीमस्य भार्या ठाणा० ५०७ । उत्पलिनीकन्द-पद्मनीकन्दः । प्रज्ञा० ३७ ।
२४७ ।
उत्पाद पूर्व - प्रथमपूर्वनाम | उत्त० ३४२ ।
उत्पाद सभी उत्पादभवनविमान भाविनी सभा । प्रश्न० १३५ । उत्पादिताच्छिन्नकौतूहलं-स्त्रविषये श्रोतॄणां जनितम विच्छिन्न कौतुकं येन तत्तथा । षड्विंशतितमो वचनातिशयः । 'सम० ६३ ।
उदक- उदङ्को - येनोदकमुदच्यते । जं० प्र० १०१ । जीवा०
२६६ ।
उत्पातनिपातप्रसक्तसंकुचितप्रसारितरेकरचितभ्रान्त सम्भ्रान्तः - एकत्रिंशत्तमो नाट्यविधिः । जीवा • उदंचनम् - अरघट्टघटीनिवहादिभिरुत्सेचनम् । उत्त० ५९९ ।
पिण्डं० १५३ ।
उत्प्रासनं । उत्त० ४३४ ।
उत्प्रासयेत् - आचा १२९ ।
उत्प्रासवचनं । नि० चू० प्र० १०८ आ । उत्प्रास्यमान- उन्नतमाना- गर्वाध्यातो महता चारित्रमोहेन मुद्यति संसारमोहेन वोह्यत इति । आचा० २१६ । उत्प्लुत-भीतः । ज्ञाता ० १६१ । उत्प्लुत्य - बुद्धघा गत्वा । सूर्य० ४७ । उत्सकलय- अनुजानीहि । ओध० ६८ ।
Jain Education International 2010_05
उदउल |
उत्सर्गसमितिः- स्थण्डिले स्थावरजङ्गमजन्तुवजिते निरीक्ष्य प्रमृज्य च मूत्रपुरीषादीनामुत्सर्गः । तत्त्वा० ९-५ । उत्सर्गसूत्रं । बृ० प्र० ५१ आ । उत्सर्गापवादसूत्रं । बृ० प्र० ५१ आ। उत्सर्पण - क्रियाविशेषः । आचा० ३६४ । उत्सादितं । उ० ६५ ।
उत्साहः- सूत्रार्थपरावर्तनायामभियोगः । वृ० प्र० ११३ आ । उत्सिक्तं-काञ्जिकस्य सौवीरिणीतो यद् निष्काशनं तत् । बृ०
प्र० २७५ अ ।
उत्सिता । उत्त० ३१९ ।
उत्सूर वेलातिक्रमः । पिण्ड० ७१ । विशे० ६३७ । उत्सृजति मुञ्चति, निसृजति । विशे० २०९ । उत्सृ ( च्छू ) तम् - प्रासादादि । आ० ८२६ । उत्सृष्टम् उत्सर्जनम् - त्यागः । आचा० ३६२ । उत्सेधबहुलं - उत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, ततः सह आदिना - नाभेरधस्तनभागेन यथोक्त प्रमाणल क्षणेन वर्तत इति सादि, उत्सेधबहुलमिति भावः । जीवा ०
४२ ।
उदंत- सरीरवट्टमाणी, वत्ता। नि० चू० तृ० १३३ अ । उदन्तः - वृत्तान्तः । आव० ६९२ ।
उदंतवाहगो - उदन्तवाहकः, वृत्तान्तवाहकः । आव० ५३६ । उदंतवाहतो - - उदन्तवाहक:-दूनः । उत० १०८ । उदइए - उदयः - कर्म्मणां विपाकः स एवौदयिकः क्रियामात्रं, उदयेन निष्पन्नः औदयिकः । भग० ६४९, ७२२ । औदयिकः - ज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्वरू पेण विपाकतोऽनुभवनमुदयः स एव यथोक्तेन वोदयेन निष्पन्नः । अनु० १३४ ।
उदई - उदयः - अनुक्रमोदितस्यैवेति । भग० ५१२ । अनुक्रमगतानामुदयः । भग० ९७३ ।
उदउल - उदकाद्रः, यद् बिन्दुसहितं भाजनादि गलबिन्दुरिति । ओघ १७० । स्पष्टोपलभ्यमान जलसंसर्ग, अष्का
(१८७)
For Private & Personal Use Only
www.jainelibrary.org